From:

PreviousNext

Dhātukathā

2 Niddesa

2.11. Ekādasamanaya Saį¹…gahitenasampayuttavippayuttapadaniddesa

Samudayasaccena ye dhammā ā€¦

maggasaccena ye dhammā khandhasaį¹…gahena saį¹…gahitā āyatanasaį¹…gahena saį¹…gahitā dhātusaį¹…gahena saį¹…gahitā, te dhammā katihi khandhehi katihāyatanehi katihi dhātÅ«hi sampayuttā?

Te dhammā tīhi khandhehi ekenāyatanena sattahi dhātūhi sampayuttā;

ekena khandhena ekenāyatanena ekāya dhātuyā kehici sampayuttā.

Katihi vippayuttā?

Ekena khandhena dasahāyatanehi dasahi dhātūhi vippayuttā;

ekenāyatanena ekāya dhātuyā kehici vippayuttā.

Itthindriyena ye dhammā ā€¦

purisindriyena ye dhammā khandhasaį¹…gahena saį¹…gahitā āyatanasaį¹…gahena saį¹…gahitā dhātusaį¹…gahena saį¹…gahitā, te dhammā katihi khandhehi katihāyatanehi katihi dhātÅ«hi sampayuttāti?

Natthi.

Katihi vippayuttā?

Catūhi khandhehi ekenāyatanena sattahi dhātūhi vippayuttā;

ekenāyatanena ekāya dhātuyā kehici vippayuttā.

Sukhindriyena ye dhammā ā€¦

dukkhindriyena ye dhammā ā€¦

somanassindriyena ye dhammā ā€¦

domanassindriyena ye dhammā khandhasaį¹…gahena saį¹…gahitā āyatanasaį¹…gahena saį¹…gahitā dhātusaį¹…gahena saį¹…gahitā ā€¦peā€¦

te dhammā tīhi khandhehi ekenāyatanena sattahi dhātūhi sampayuttā;

ekenāyatanena ekāya dhātuyā kehici sampayuttā.

Katihi vippayuttā?

Ekena khandhena dasahāyatanehi dasahi dhātūhi vippayuttā;

ekenāyatanena ekāya dhātuyā kehici vippayuttā.

Upekkhindriyena ye dhammā khandhasaį¹…gahena saį¹…gahitā āyatanasaį¹…gahena saį¹…gahitā dhātusaį¹…gahena saį¹…gahitā ā€¦

te dhammā tīhi khandhehi ekenāyatanena dvīhi dhātūhi sampayuttā;

ekenāyatanena ekāya dhātuyā kehici sampayuttā.

Katihi vippayuttā?

Ekena khandhena dasahāyatanehi pannarasahi dhātūhi vippayuttā;

ekenāyatanena ekāya dhātuyā kehici vippayuttā.

Saddhindriyena ye dhammā ā€¦

vÄ«riyindriyena ye dhammā ā€¦

satindriyena ye dhammā ā€¦

samādhindriyena ye dhammā ā€¦

paƱƱindriyena ye dhammā ā€¦

anaƱƱātaƱƱassāmÄ«tindriyena ye dhammā ā€¦

aƱƱindriyena ye dhammā ā€¦

aƱƱātāvindriyena ye dhammā ā€¦

avijjāya ye dhammā ā€¦

avijjāpaccayā saį¹…khārehi ye dhammā ā€¦

saįø·Äyatanapaccayā phassena ye dhammā ā€¦

vedanāpaccayā taį¹‡hāya ye dhammā ā€¦

taį¹‡hāpaccayā upādānena ye dhammā ā€¦

kammabhavena ye dhammā khandhasaį¹…gahena saį¹…gahitā āyatanasaį¹…gahena saį¹…gahitā dhātusaį¹…gahena saį¹…gahitā te dhammā tÄ«hi khandhehi ekenāyatanena sattahi dhātÅ«hi sampayuttā;

ekena khandhena ekenāyatanena ekāya dhātuyā kehici sampayuttā.

Katihi vippayuttā?

Ekena khandhena dasahāyatanehi dasahi dhātūhi vippayuttā;

ekenāyatanena ekāya dhātuyā kehici vippayuttā.

Paridevena ye dhammā khandhasaį¹…gahena saį¹…gahitā āyatanasaį¹…gahena saį¹…gahitā dhātusaį¹…gahena saį¹…gahitā, te dhammā katihi khandhehi katihāyatanehi katihi dhātÅ«hi sampayuttāti?

Natthi.

Katihi vippayuttā?

Catūhi khandhehi ekenāyatanena sattahi dhātūhi vippayuttā;

ekenāyatanena ekāya dhātuyā kehici vippayuttā.

Sokena ye dhammā ā€¦

dukkhena ye dhammā ā€¦

domanassena ye dhammā khandhasaį¹…gahena saį¹…gahitā āyatanasaį¹…gahena saį¹…gahitā dhātusaį¹…gahena saį¹…gahitā ā€¦

te dhammā tīhi khandhehi ekenāyatanena sattahi dhātūhi sampayuttā;

ekenāyatanena ekāya dhātuyā kehici sampayuttā.

Katihi vippayuttā?

Ekena khandhena dasahāyatanehi dasahi dhātūhi vippayuttā;

ekenāyatanena ekāya dhātuyā kehici vippayuttā.

Upāyāsena ye dhammā ā€¦

satipaį¹­į¹­hānena ye dhammā ā€¦

sammappadhānena ye dhammā ā€¦

appamaƱƱāya ye dhammā ā€¦

paƱcahi indriyehi ye dhammā ā€¦

paƱcahi balehi ye dhammā ā€¦

sattahi bojjhaį¹…gehi ye dhammā ā€¦

ariyena aį¹­į¹­haį¹…gikena maggena ye dhammā ā€¦

phassena ye dhammā ā€¦

cetanāya ye dhammā ā€¦

adhimokkhena ye dhammā ā€¦

manasikārena ye dhammā ā€¦

hetÅ«hi dhammehi ye dhammā ā€¦

hetÅ«hi ceva sahetukehi ca dhammehi ye dhammā ā€¦

hetÅ«hi ceva hetusampayuttehi ca dhammehi ye dhammā ā€¦

āsavehi dhammehi ye dhammā ā€¦

āsavehi ceva sāsavehi ca dhammehi ye dhammā ā€¦

āsavehi ceva āsavasampayuttehi ca dhammehi ye dhammā ā€¦

saį¹yojanehi dhammehi ye dhammā ā€¦

ganthehi dhammehi ye dhammā ā€¦

oghehi dhammehi ye dhammā ā€¦

yogehi dhammehi ye dhammā ā€¦

nÄ«varaį¹‡ehi dhammehi ye dhammā ā€¦

parāmāsehi dhammehi ye dhammā ā€¦

upādānehi dhammehi ye dhammā ā€¦

kilesehi dhammehi ye dhammā ā€¦

kilesehi ceva saį¹…kilesikehi ca dhammehi ye dhammā ā€¦

kilesehi ceva saį¹…kiliį¹­į¹­hehi ca dhammehi ye dhammā ā€¦

kilesehi ceva kilesasampayuttehi ca dhammehi ye dhammā khandhasaį¹…gahena saį¹…gahitā āyatanasaį¹…gahena saį¹…gahitā dhātusaį¹…gahena saį¹…gahitā, te dhammā katihi khandhehi katihāyatanehi katihi dhātÅ«hi sampayuttā?

Te dhammā tīhi khandhehi ekenāyatanena sattahi dhātūhi sampayuttā;

ekena khandhena ekenāyatanena ekāya dhātuyā kehici sampayuttā.

Katihi vippayuttā?

Ekena khandhena dasahāyatanehi dasahi dhātūhi vippayuttā;

ekenāyatanena ekāya dhātuyā kehici vippayuttā.

Dve saccā pannarasindriyā,

Ekādasa paį¹­iccapadā;

Uddhaį¹ puna ekādasa,

Gocchakapadamettha tiį¹savidhāti. [69]

Saį¹…gahitena sampayuttavippayuttapadaniddeso ekādasamo.
PreviousNext