From:

PreviousNext

Dhātukathā

2 Niddesa

2.13. Terasamanaya Asaį¹…gahitenasampayuttavippayuttapadaniddesa

RÅ«pakkhandhena ye dhammā khandhasaį¹…gahena asaį¹…gahitā āyatanasaį¹…gahena asaį¹…gahitā dhātusaį¹…gahena asaį¹…gahitā, te dhammā katihi khandhehi katihāyatanehi katihi dhātÅ«hi sampayuttā?

Te dhammā tīhi khandhehi sampayuttā;

ekenāyatanena ekāya dhātuyā kehici sampayuttā.

Katihi vippayuttā?

Ekena khandhena dasahāyatanehi dasahi dhātūhi vippayuttā;

ekenāyatanena ekāya dhātuyā kehici vippayuttā.

Dhammāyatanena ye dhammā ā€¦

dhammadhātuyā ye dhammā ā€¦

itthindriyena ye dhammā ā€¦

purisindriyena ye dhammā ā€¦

jÄ«vitindriyena ye dhammā ā€¦

viƱƱāį¹‡apaccayā nāmarÅ«pena ye dhammā ā€¦

asaƱƱābhavena ye dhammā ā€¦

ekavokārabhavena ye dhammā ā€¦

jātiyā ye dhammā ā€¦

jarāya ye dhammā ā€¦

maraį¹‡ena ye dhammā khandhasaį¹…gahena asaį¹…gahitā āyatanasaį¹…gahena asaį¹…gahitā dhātusaį¹…gahena asaį¹…gahitā ā€¦peā€¦

te dhammā tīhi khandhehi sampayuttā;

ekenāyatanena ekāya dhātuyā kehici sampayuttā.

Katihi vippayuttā?

Ekena khandhena dasahāyatanehi dasahi dhātūhi vippayuttā;

ekenāyatanena ekāya dhātuyā kehici vippayuttā.

ArÅ«pabhavena ye dhammā ā€¦

nevasaƱƱānāsaƱƱābhavena ye dhammā ā€¦

catuvokārabhavena ye dhammā ā€¦

iddhipādena ye dhammā khandhasaį¹…gahena asaį¹…gahitā āyatanasaį¹…gahena asaį¹…gahitā dhātusaį¹…gahena asaį¹…gahitā, te dhammā katihi khandhehi katihāyatanehi katihi dhātÅ«hi sampayuttāti?

Natthi?

Katihi vippayuttā?

Catūhi khandhehi ekenāyatanena sattahi dhātūhi vippayuttā;

ekenāyatanena ekāya dhātuyā kehici vippayuttā.

13.1. Tika

Kusalehi dhammehi ye dhammā ā€¦

akusalehi dhammehi ye dhammā ā€¦.

Sukhāya vedanāya sampayuttehi dhammehi ye dhammā ā€¦

dukkhāya vedanāya sampayuttehi dhammehi ye dhammā ā€¦

adukkhamasukhāya vedanāya sampayuttehi dhammehi ye dhammā ā€¦.

Vipākehi dhammehi ye dhammā ā€¦

vipākadhammadhammehi ye dhammā ā€¦.

Anupādinnaanupādāniyehi dhammehi ye dhammā ā€¦.

Saį¹…kiliį¹­į¹­hasaį¹…kilesikehi dhammehi ye dhammā ā€¦

asaį¹…kiliį¹­į¹­haasaį¹…kilesikehi dhammehi ye dhammā ā€¦.

Savitakkasavicārehi dhammehi ye dhammā ā€¦

avitakkavicāramattehi dhammehi ye dhammā ā€¦.

PÄ«tisahagatehi dhammehi ye dhammā ā€¦

sukhasahagatehi dhammehi ye dhammā ā€¦

upekkhāsahagatehi dhammehi ye dhammā ā€¦.

Dassanena pahātabbehi dhammehi ye dhammā ā€¦

bhāvanāya pahātabbehi dhammehi ye dhammā ā€¦.

Dassanena pahātabbahetukehi dhammehi ye dhammā ā€¦

bhāvanāya pahātabbahetukehi dhammehi ye dhammā ā€¦.

ĀcayagāmÄ«hi dhammehi ye dhammā ā€¦

apacayagāmÄ«hi dhammehi ye dhammā ā€¦.

Sekkhehi dhammehi ye dhammā ā€¦

asekkhehi dhammehi ye dhammā ā€¦.

Mahaggatehi dhammehi ye dhammā ā€¦

appamāį¹‡ehi dhammehi ye dhammā ā€¦.

Parittārammaį¹‡ehi dhammehi ye dhammā ā€¦

mahaggatārammaį¹‡ehi dhammehi ye dhammā ā€¦

appamāį¹‡Ärammaį¹‡ehi dhammehi ye dhammā ā€¦.

HÄ«nehi dhammehi ye dhammā ā€¦

paį¹‡Ä«tehi dhammehi ye dhammā ā€¦.

Micchattaniyatehi dhammehi ye dhammā ā€¦

sammattaniyatehi dhammehi ye dhammā ā€¦.

Maggārammaį¹‡ehi dhammehi ye dhammā ā€¦

maggahetukehi dhammehi ye dhammā ā€¦

maggādhipatÄ«hi dhammehi ye dhammā ā€¦.

AtÄ«tārammaį¹‡ehi dhammehi ye dhammā ā€¦

anāgatārammaį¹‡ehi dhammehi ye dhammā ā€¦

paccuppannārammaį¹‡ehi dhammehi ye dhammā ā€¦.

Ajjhattārammaį¹‡ehi dhammehi ye dhammā ā€¦

bahiddhārammaį¹‡ehi dhammehi ye dhammā ā€¦

ajjhattabahiddhārammaį¹‡ehi dhammehi ye dhammā ā€¦.

2.13.2. Duka

2.13.2.1. Hetugocchaka

Sahetukehi dhammehi ye dhammā ā€¦

hetusampayuttehi dhammehi ye dhammā ā€¦

sahetukehi ceva na ca hetÅ«hi dhammehi ye dhammā ā€¦

hetusampayuttehi ceva na ca hetÅ«hi dhammehi ye dhammā ā€¦

na hetusahetukehi dhammehi ye dhammā khandhasaį¹…gahena asaį¹…gahitā āyatanasaį¹…gahena asaį¹…gahitā dhātusaį¹…gahena asaį¹…gahitā, te dhammā katihi khandhehi katihāyatanehi katihi dhātÅ«hi sampayuttāti?

Natthi.

Katihi vippayuttā?

Catūhi khandhehi ekenāyatanena sattahi dhātūhi vippayuttā;

ekenāyatanena ekāya dhātuyā kehici vippayuttā.

2.13.2.2ā€“9. CÅ«įø·antaradukādi

RÅ«pÄ«hi dhammehi ye dhammā khandhasaį¹…gahena asaį¹…gahitā āyatanasaį¹…gahena asaį¹…gahitā dhātusaį¹…gahena asaį¹…gahitā ā€¦

te dhammā tīhi khandhehi sampayuttā;

ekenāyatanena ekāya dhātuyā kehici sampayuttā.

Katihi vippayuttā?

Ekena khandhena dasahāyatanehi dasahi dhātūhi vippayuttā;

ekenāyatanena ekāya dhātuyā kehici vippayuttā.

ArÅ«pÄ«hi dhammehi ye dhammā ā€¦

lokuttarehi dhammehi ye dhammā ā€¦

anāsavehi dhammehi ye dhammā ā€¦

āsavasampayuttehi dhammehi ye dhammā ā€¦

āsavasampayuttehi ceva no ca āsavehi dhammehi ye dhammā ā€¦

āsavavippayuttehi anāsavehi dhammehi ye dhammā ā€¦

asaį¹yojaniyehi dhammehi ye dhammā ā€¦

aganthaniyehi dhammehi ye dhammā ā€¦

anoghaniyehi dhammehi ye dhammā ā€¦

ayoganiyehi dhammehi ye dhammā ā€¦

anÄ«varaį¹‡iyehi dhammehi ye dhammā ā€¦

aparāmaį¹­į¹­hehi dhammehi ye dhammā ā€¦

parāmāsasampayuttehi dhammehi ye dhammā ā€¦

parāmāsavippayuttehi aparāmaį¹­į¹­hehi dhammehi ye dhammā ā€¦

sārammaį¹‡ehi dhammehi ye dhammā khandhasaį¹…gahena asaį¹…gahitā āyatanasaį¹…gahena asaį¹…gahitā dhātusaį¹…gahena asaį¹…gahitā, te dhammā katihi khandhehi katihāyatanehi katihi dhātÅ«hi sampayuttāti?

Natthi.

Katihi vippayuttā?

Catūhi khandhehi ekenāyatanena sattahi dhātūhi vippayuttā;

ekenāyatanena ekāya dhātuyā kehici vippayuttā.

2.13.2.10. Mahantaraduka

Anārammaį¹‡ehi dhammehi ye dhammā ā€¦

no cittehi dhammehi ye dhammā ā€¦

cittavippayuttehi dhammehi ye dhammā ā€¦

cittavisaį¹saį¹­į¹­hehi dhammehi ye dhammā ā€¦

cittasamuį¹­į¹­hānehi dhammehi ye dhammā ā€¦

cittasahabhÅ«hi dhammehi ye dhammā ā€¦

cittānuparivattÄ«hi dhammehi ye dhammā ā€¦

bāhirehi dhammehi ye dhammā ā€¦

upādādhammehi ye dhammā khandhasaį¹…gahena asaį¹…gahitā āyatanasaį¹…gahena asaį¹…gahitā dhātusaį¹…gahena asaį¹…gahitā, te dhammā katihi khandhehi katihāyatanehi katihi dhātÅ«hi sampayuttā?

Te dhammā tīhi khandhehi sampayuttā;

ekenāyatanena ekāya dhātuyā kehici sampayuttā.

Katihi vippayuttā?

Ekena khandhena dasahāyatanehi dasahi dhātūhi vippayuttā;

ekenāyatanena ekāya dhātuyā kehici vippayuttā.

2.13.2.11ā€“13. Upādānagocchakādi

Anupādāniyehi dhammehi ye dhammā ā€¦

upādānasampayuttehi dhammehi ye dhammā ā€¦

upādānasampayuttehi ceva no ca upādānehi dhammehi ye dhammā ā€¦

upādānavippayuttehi anupādāniyehi dhammehi ye dhammā ā€¦

asaį¹…kilesikehi dhammehi ye dhammā ā€¦

asaį¹…kiliį¹­į¹­hehi dhammehi ye dhammā ā€¦

kilesasampayuttehi dhammehi ye dhammā ā€¦

saį¹…kiliį¹­į¹­hehi ceva no ca kilesehi dhammehi ye dhammā ā€¦

kilesasampayuttehi ceva no ca kilesehi dhammehi ye dhammā ā€¦

kilesavippayuttehi asaį¹…kilesikehi dhammehi ye dhammā ā€¦

dassanena pahātabbehi dhammehi ye dhammā ā€¦

bhāvanāya pahātabbehi dhammehi ye dhammā ā€¦

dassanena pahātabbahetukehi dhammehi ye dhammā ā€¦

bhāvanāya pahātabbahetukehi dhammehi ye dhammā ā€¦

savitakkehi dhammehi ye dhammā ā€¦

savicārehi dhammehi ye dhammā ā€¦

sappÄ«tikehi dhammehi ye dhammā ā€¦

pÄ«tisahagatehi dhammehi ye dhammā ā€¦

sukhasahagatehi dhammehi ye dhammā ā€¦

upekkhāsahagatehi dhammehi ye dhammā ā€¦

na kāmāvacarehi dhammehi ye dhammā ā€¦

rÅ«pāvacarehi dhammehi ye dhammā ā€¦

arÅ«pāvacarehi dhammehi ye dhammā ā€¦

apariyāpannehi dhammehi ye dhammā ā€¦

niyyānikehi dhammehi ye dhammā ā€¦

niyatehi dhammehi ye dhammā ā€¦

anuttarehi dhammehi ye dhammā ā€¦

saraį¹‡ehi dhammehi ye dhammā khandhasaį¹…gahena asaį¹…gahitā āyatanasaį¹…gahena asaį¹…gahitā dhātusaį¹…gahena asaį¹…gahitā, te dhammā katihi khandhehi katihāyatanehi katihi dhātÅ«hi sampayuttāti?

Natthi.

Katihi vippayuttā?

Catūhi khandhehi ekenāyatanena sattahi dhātūhi vippayuttā;

ekenāyatanena ekāya dhātuyā kehici vippayuttā.

RÅ«paƱca dhammāyatanaį¹ dhammadhātu,

Itthipumaį¹ jÄ«vitaį¹ nāmarÅ«paį¹;

Dve bhavā jātijarā maccurÅ«paį¹,

Anārammaį¹‡aį¹ no cittaį¹ cittena vippayuttaį¹.

Visaį¹saį¹­į¹­haį¹ samuį¹­į¹­hānasahabhu,

Anuparivatti bāhiraį¹ upādā;

Dve visayo esanayo subuddhoti. [22]

Asaį¹…gahitena sampayuttavippayuttapadaniddeso terasamo.
PreviousNext