From:
KathÄvatthu
MahÄpaį¹į¹Äsaka
Paį¹hamavagga
PuggalakathÄ
1. Anulomapaccanīka
Namo tassa Bhagavato Arahato SammÄsambuddhassa.
Puggalo upalabbhati saccikaį¹į¹haparamatthenÄti?
ÄmantÄ.
Yo saccikaį¹į¹ho paramattho, tato so puggalo upalabbhati saccikaį¹į¹haparamatthenÄti?
Na hevaį¹ vattabbe.
ÄjÄnÄhi niggahaį¹.
HaƱci puggalo upalabbhati saccikaį¹į¹haparamatthena, tena vata re vattabbeā
āyo saccikaį¹į¹ho paramattho, tato so puggalo upalabbhati saccikaį¹į¹haparamatthenÄāti.
Yaį¹ tattha vadesiā
āvattabbe khoā
āpuggalo upalabbhati saccikaį¹į¹haparamatthenaā, no ca vattabbeā
āyo saccikaį¹į¹ho paramattho, tato so puggalo upalabbhati saccikaį¹į¹haparamatthenÄāāti micchÄ.
No ce pana vattabbeā
āyo saccikaį¹į¹ho paramattho, tato so puggalo upalabbhati saccikaį¹į¹haparamatthenÄāti, no ca vata re vattabbeā
āpuggalo upalabbhati saccikaį¹į¹haparamatthenÄāti.
Yaį¹ tattha vadesiā
āvattabbe khoā
āpuggalo upalabbhati saccikaį¹į¹haparamatthenaā, no ca vattabbeā
āyo saccikaį¹į¹ho paramattho, tato so puggalo upalabbhati saccikaį¹į¹haparamatthenÄāāti micchÄ.
AnulomapaƱcakaį¹.
Puggalo nupalabbhati saccikaį¹į¹haparamatthenÄti?
ÄmantÄ.
Yo saccikaį¹į¹ho paramattho, tato so puggalo nupalabbhati saccikaį¹į¹haparamatthenÄti?
Na hevaį¹ vattabbe.
ÄjÄnÄhi paį¹ikammaį¹.
HaƱci puggalo nupalabbhati saccikaį¹į¹haparamatthena, tena vata re vattabbeā
āyo saccikaį¹į¹ho paramattho, tato so puggalo nupalabbhati saccikaį¹į¹haparamatthenÄāti.
Yaį¹ tattha vadesiā
āvattabbe khoā
āpuggalo nupalabbhati saccikaį¹į¹haparamatthenaā, no ca vattabbeā
āyo saccikaį¹į¹ho paramattho, tato so puggalo nupalabbhati saccikaį¹į¹haparamatthenÄāāti micchÄ.
No ce pana vattabbeā
āyo saccikaį¹į¹ho paramattho, tato so puggalo nupalabbhati saccikaį¹į¹haparamatthenÄāti, no ca vata re vattabbeā
āpuggalo nupalabbhati saccikaį¹į¹haparamatthenÄāti.
Yaį¹ tattha vadesiā
āvattabbe khoā
āpuggalo nupalabbhati saccikaį¹į¹haparamatthenaā, no ca vattabbeā
āyo saccikaį¹į¹ho paramattho, tato so puggalo nupalabbhati saccikaį¹į¹haparamatthenÄāāti micchÄ.
Paį¹ikammacatukkaį¹.
TvaƱce pana maƱƱasiā
āvattabbe khoā
āpuggalo nupalabbhati saccikaį¹į¹haparamatthenaā, no ca vattabbeā
āyo saccikaį¹į¹ho paramattho, tato so puggalo nupalabbhati saccikaį¹į¹haparamatthenÄāāti, tena tava tattha hetÄya paį¹iƱƱÄya hevaį¹ paį¹ijÄnantaį¹ hevaį¹ niggahetabbe.
Atha taį¹ niggaį¹hÄma.
Suniggahito ca hosi.
HaƱci puggalo nupalabbhati saccikaį¹į¹haparamatthena, tena vata re vattabbeā
āyo saccikaį¹į¹ho paramattho, tato so puggalo nupalabbhati saccikaį¹į¹haparamatthenÄāti.
Yaį¹ tattha vadesiā
āvattabbe khoā
āpuggalo nupalabbhati saccikaį¹į¹haparamatthenaā, no ca vattabbeā
āyo saccikaį¹į¹ho paramattho, tato so puggalo nupalabbhati saccikaį¹į¹haparamatthenÄāāti micchÄ.
No ce pana vattabbeā
āyo saccikaį¹į¹ho paramattho, tato so puggalo nupalabbhati saccikaį¹į¹haparamatthenÄāti, no ca vata re vattabbeā
āpuggalo nupalabbhati saccikaį¹į¹haparamatthenÄāti.
Yaį¹ tattha vadesiā
āvattabbe khoā
āpuggalo nupalabbhati saccikaį¹į¹haparamatthenaā, no ca vattabbeā
āyo saccikaį¹į¹ho paramattho, tato so puggalo nupalabbhati saccikaį¹į¹haparamatthenÄāāti idaį¹ te micchÄ.
Niggahacatukkaį¹.
Ese ce dunniggahite hevamevaį¹ tattha dakkha.
Vattabbe khoā
āpuggalo upalabbhati saccikaį¹į¹haparamatthenaā, no ca vattabbeā
āyo saccikaį¹į¹ho paramattho, tato so puggalo upalabbhati saccikaį¹į¹haparamatthenÄāti.
No ca mayaį¹ tayÄ tattha hetÄya paį¹iƱƱÄya hevaį¹ paį¹ijÄnantÄ hevaį¹ niggahetabbÄ.
Atha maį¹ niggaį¹hÄsi.
DunniggahitÄ ca homa.
HaƱci puggalo upalabbhati saccikaį¹į¹haparamatthena, tena vata re vattabbeā
āyo saccikaį¹į¹ho paramattho, tato so puggalo upalabbhati saccikaį¹į¹haparamatthenÄāti.
Yaį¹ tattha vadesiā
āvattabbe khoā
āpuggalo upalabbhati saccikaį¹į¹haparamatthenaā, no ca vattabbeā
āyo saccikaį¹į¹ho paramattho, tato so puggalo upalabbhati saccikaį¹į¹haparamatthenÄāāti micchÄ.
No ce pana vattabbeā
āyo saccikaį¹į¹ho paramattho, tato so puggalo upalabbhati saccikaį¹į¹haparamatthenÄāti, no ca vata re vattabbeā
āpuggalo upalabbhati saccikaį¹į¹haparamatthenÄāti.
Yaį¹ tattha vadesiā
āvattabbe khoā
āpuggalo upalabbhati saccikaį¹į¹haparamatthenaā, no ca vattabbeā
āyo saccikaį¹į¹ho paramattho, tato so puggalo upalabbhati saccikaį¹į¹haparamatthenÄāāti idaį¹ te micchÄ.
Upanayanacatukkaį¹.
Na hevaį¹ niggahetabbe.
Tena hi yaį¹ niggaį¹hÄsiā
āhaƱci puggalo upalabbhati saccikaį¹į¹haparamatthena, tena vata re vattabbeā
āyo saccikaį¹į¹ho paramattho, tato so puggalo upalabbhati saccikaį¹į¹haparamatthenÄāti.
Yaį¹ tattha vadesiā
āvattabbe khoā
puggalo upalabbhati saccikaį¹į¹haparamatthena, no ca vattabbeā
yo saccikaį¹į¹ho paramattho, tato so puggalo upalabbhati saccikaį¹į¹haparamatthenÄāāti micchÄ.
No ce pana vattabbeā
āyo saccikaį¹į¹ho paramattho, tato so puggalo upalabbhati saccikaį¹į¹haparamatthenÄāti, no ca vata re vattabbeā
āpuggalo upalabbhati saccikaį¹į¹haparamatthenÄāti.
Yaį¹ tattha vadesiā
āvattabbe khoā
āpuggalo upalabbhati saccikaį¹į¹haparamatthenaā, no ca vattabbeā
āyo saccikaį¹į¹ho paramattho, tato so puggalo upalabbhati saccikaį¹į¹haparamatthenÄāāti idaį¹ te micchÄ.
Tena hi ye kate niggahe se niggahe dukkaį¹e.
Sukate paį¹ikamme.
SukatÄ paį¹ipÄdanÄti.
Niggamanacatukkaį¹.
Paį¹hamo niggaho.
2. PaccanÄ«kÄnuloma
Puggalo nupalabbhati saccikaį¹į¹haparamatthenÄti?
ÄmantÄ.
Yo saccikaį¹į¹ho paramattho, tato so puggalo nupalabbhati saccikaį¹į¹haparamatthenÄti?
Na hevaį¹ vattabbe.
ÄjÄnÄhi niggahaį¹.
HaƱci puggalo nupalabbhati saccikaį¹į¹haparamatthena, tena vata re vattabbeā
āyo saccikaį¹į¹ho paramattho, tato so puggalo nupalabbhati saccikaį¹į¹haparamatthenÄāti.
Yaį¹ tattha vadesiā
āvattabbe khoā
āpuggalo nupalabbhati saccikaį¹į¹haparamatthenaā, no ca vattabbeā
āyo saccikaį¹į¹ho paramattho, tato so puggalo nupalabbhati saccikaį¹į¹haparamatthenÄāāti micchÄ.
No ce pana vattabbeā
āyo saccikaį¹į¹ho paramattho, tato so puggalo nupalabbhati saccikaį¹į¹haparamatthenÄāti, no ca vata re vattabbeā
āpuggalo nupalabbhati saccikaį¹į¹haparamatthenÄāti.
Yaį¹ tattha vadesiā
āvattabbe khoā
āpuggalo nupalabbhati saccikaį¹į¹haparamatthenaā, no ca vattabbeā
āyo saccikaį¹į¹ho paramattho, tato so puggalo nupalabbhati saccikaį¹į¹haparamatthenÄāāti micchÄ.
PaccanÄ«kapaƱcakaį¹.
Puggalo upalabbhati saccikaį¹į¹haparamatthenÄti?
ÄmantÄ.
Yo saccikaį¹į¹ho paramattho, tato so puggalo upalabbhati saccikaį¹į¹haparamatthenÄti?
Na hevaį¹ vattabbe.
ÄjÄnÄhi paį¹ikammaį¹.
HaƱci puggalo upalabbhati saccikaį¹į¹haparamatthena, tena vata re vattabbeā
āyo saccikaį¹į¹ho paramattho, tato so puggalo upalabbhati saccikaį¹į¹haparamatthenÄāti.
Yaį¹ tattha vadesiā
āvattabbe khoā
āpuggalo upalabbhati saccikaį¹į¹haparamatthenaā, no ca vattabbeā
āyo saccikaį¹į¹ho paramattho, tato so puggalo upalabbhati saccikaį¹į¹haparamatthenÄāāti micchÄ.
No ce pana vattabbeā
āyo saccikaį¹į¹ho paramattho, tato so puggalo upalabbhati saccikaį¹į¹haparamatthenÄāti, no ca vata re vattabbeā
āpuggalo upalabbhati saccikaį¹į¹haparamatthenÄāti.
Yaį¹ tattha vadesiā
āvattabbe khoā
āpuggalo upalabbhati saccikaį¹į¹haparamatthenaā, no ca vattabbeā
āyo saccikaį¹į¹ho paramattho, tato so puggalo upalabbhati saccikaį¹į¹haparamatthenÄāāti micchÄ.
Paį¹ikammacatukkaį¹.
TvaƱce pana maƱƱasiā
āvattabbe khoā
āpuggalo upalabbhati saccikaį¹į¹haparamatthenaā, no ca vattabbeā
āyo saccikaį¹į¹ho paramattho, tato so puggalo upalabbhati saccikaį¹į¹haparamatthenÄāāti, tena tava tattha hetÄya paį¹iƱƱÄya hevaį¹ paį¹ijÄnantaį¹ hevaį¹ niggahetabbe.
Atha taį¹ niggaį¹hÄma, suniggahito ca hosi.
HaƱci puggalo upalabbhati saccikaį¹į¹haparamatthena, tena vata re vattabbeā
āyo saccikaį¹į¹ho paramattho, tato so puggalo upalabbhati saccikaį¹į¹haparamatthenÄāti.
Yaį¹ tattha vadesiā
āvattabbe khoā
āpuggalo upalabbhati saccikaį¹į¹haparamatthenaā, no ca vattabbeā
āyo saccikaį¹į¹ho paramattho, tato so puggalo upalabbhati saccikaį¹į¹haparamatthenÄāāti micchÄ.
No ce pana vattabbeā
āyo saccikaį¹į¹ho paramattho, tato so puggalo upalabbhati saccikaį¹į¹haparamatthenÄāti, no ca vata re vattabbeā
āpuggalo upalabbhati saccikaį¹į¹haparamatthenÄāti.
Yaį¹ tattha vadesiā
āvattabbe khoā
āpuggalo upalabbhati saccikaį¹į¹haparamatthenaā, no ca vattabbeā
āyo saccikaį¹į¹ho paramattho, tato so puggalo upalabbhati saccikaį¹į¹haparamatthenÄāāti idaį¹ te micchÄ.
Niggahacatukkaį¹.
Ese ce dunniggahite hevamevaį¹ tattha dakkha.
Vattabbe khoā
āpuggalo nupalabbhati saccikaį¹į¹haparamatthenaā, no ca vattabbeā
āyo saccikaį¹į¹ho paramattho, tato so puggalo nupalabbhati saccikaį¹į¹haparamatthenÄāti.
No ca mayaį¹ tayÄ tattha hetÄya paį¹iƱƱÄya hevaį¹ paį¹ijÄnantÄ hevaį¹ niggahetabbÄ.
Atha maį¹ niggaį¹hÄsi, dunniggahitÄ ca homa.
HaƱci puggalo nupalabbhati saccikaį¹į¹haparamatthena, tena vata re vattabbeā
āyo saccikaį¹į¹ho paramattho, tato so puggalo nupalabbhati saccikaį¹į¹haparamatthenÄāti.
Yaį¹ tattha vadesiā
āvattabbe khoā
āpuggalo nupalabbhati saccikaį¹į¹haparamatthenaā, no ca vattabbeā
āyo saccikaį¹į¹ho paramattho, tato so puggalo nupalabbhati saccikaį¹į¹haparamatthenÄāāti micchÄ.
No ce pana vattabbeā
āyo saccikaį¹į¹ho paramattho, tato so puggalo nupalabbhati saccikaį¹į¹haparamatthenÄāti, no ca vata re vattabbeā
āpuggalo nupalabbhati saccikaį¹į¹haparamatthenÄāti.
Yaį¹ tattha vadesiā
āvattabbe khoā
āpuggalo nupalabbhati saccikaį¹į¹haparamatthenaā, no ca vattabbeā
āyo saccikaį¹į¹ho paramattho, tato so puggalo nupalabbhati saccikaį¹į¹haparamatthenÄāāti idaį¹ te micchÄ.
Upanayanacatukkaį¹.
Na hevaį¹ niggahetabbe.
Tena hi yaį¹ niggaį¹hÄsiā
āhaƱci puggalo nupalabbhati saccikaį¹į¹haparamatthena, tena vata re vattabbeā
āyo saccikaį¹į¹ho paramattho, tato so puggalo nupalabbhati saccikaį¹į¹haparamatthenÄāti.
Yaį¹ tattha vadesiā
āvattabbe khoā
puggalo nupalabbhati saccikaį¹į¹haparamatthena, no ca vattabbeā
yo saccikaį¹į¹ho paramattho, tato so puggalo nupalabbhati saccikaį¹į¹haparamatthenÄāāti micchÄ.
No ce pana vattabbeā
āyo saccikaį¹į¹ho paramattho, tato so puggalo nupalabbhati saccikaį¹į¹haparamatthenÄāti, no ca vata re vattabbeā
āpuggalo nupalabbhati saccikaį¹į¹haparamatthenÄāti.
Yaį¹ tattha vadesiā
āvattabbe khoā
āpuggalo nupalabbhati saccikaį¹į¹haparamatthenaā, no ca vattabbeā
āyo saccikaį¹į¹ho paramattho, tato so puggalo nupalabbhati saccikaį¹į¹haparamatthenÄāāti idaį¹ te micchÄ.
Tena hi ye kate niggahe se niggahe dukkaį¹e.
Sukate paį¹ikamme, sukatÄ paį¹ipÄdanÄti.
Niggamanacatukkaį¹.
Dutiyo niggaho.
OkÄsasaccikaį¹į¹ha
1. Anulomapaccanīka
Puggalo upalabbhati saccikaį¹į¹haparamatthenÄti?
ÄmantÄ.
Sabbattha puggalo upalabbhati saccikaį¹į¹haparamatthenÄti?
Na hevaį¹ vattabbe.
ÄjÄnÄhi niggahaį¹.
HaƱci puggalo upalabbhati saccikaį¹į¹haparamatthena, tena vata re vattabbeā
āsabbattha puggalo upalabbhati saccikaį¹į¹haparamatthenÄāti.
Yaį¹ tattha vadesiā
āvattabbe khoā
āpuggalo upalabbhati saccikaį¹į¹haparamatthenaā, no ca vattabbeā
āsabbattha puggalo upalabbhati saccikaį¹į¹haparamatthenÄāāti micchÄ.
No ce pana vattabbeā
āsabbattha puggalo upalabbhati saccikaį¹į¹haparamatthenÄāti, no ca vata re vattabbeā
āpuggalo upalabbhati saccikaį¹į¹haparamatthenÄāti.
Yaį¹ tattha vadesiā
āvattabbe khoā
āpuggalo upalabbhati saccikaį¹į¹haparamatthenaā, no ca vattabbeā
āsabbattha puggalo upalabbhati saccikaį¹į¹haparamatthenÄāāti micchÄ ā¦peā¦.
Tatiyo niggaho.
KÄlasaccikaį¹į¹ha
1. Anulomapaccanīka
Puggalo upalabbhati saccikaį¹į¹haparamatthenÄti?
ÄmantÄ.
SabbadÄ puggalo upalabbhati saccikaį¹į¹haparamatthenÄti?
Na hevaį¹ vattabbe.
ÄjÄnÄhi niggahaį¹.
HaƱci puggalo upalabbhati saccikaį¹į¹haparamatthena, tena vata re vattabbeā
āsabbadÄ puggalo upalabbhati saccikaį¹į¹haparamatthenÄāti.
Yaį¹ tattha vadesiā
āvattabbe khoā
āpuggalo upalabbhati saccikaį¹į¹haparamatthenaā, no ca vattabbeā
āsabbadÄ puggalo upalabbhati saccikaį¹į¹haparamatthenÄāāti micchÄ.
No ce pana vattabbeā
āsabbadÄ puggalo upalabbhati saccikaį¹į¹haparamatthenÄāti, no ca vata re vattabbeā
āpuggalo upalabbhati saccikaį¹į¹haparamatthenÄāti.
Yaį¹ tattha vadesiā
āvattabbe khoā
āpuggalo upalabbhati saccikaį¹į¹haparamatthenaā, no ca vattabbeā
āsabbadÄ puggalo upalabbhati saccikaį¹į¹haparamatthenÄāāti micchÄ ā¦peā¦.
Catuttho niggaho.
Avayavasaccikaį¹į¹ha
1. Anulomapaccanīka
Puggalo upalabbhati saccikaį¹į¹haparamatthenÄti?
ÄmantÄ.
Sabbesu puggalo upalabbhati saccikaį¹į¹haparamatthenÄti?
Na hevaį¹ vattabbe.
ÄjÄnÄhi niggahaį¹.
HaƱci puggalo upalabbhati saccikaį¹į¹haparamatthena, tena vata re vattabbeā
āsabbesu puggalo upalabbhati saccikaį¹į¹haparamatthenÄāti.
Yaį¹ tattha vadesiā
āvattabbe khoā
āpuggalo upalabbhati saccikaį¹į¹haparamatthenaā, no ca vattabbeā
āsabbesu puggalo upalabbhati saccikaį¹į¹haparamatthenÄāāti micchÄ.
No ce pana vattabbeā
āsabbesu puggalo upalabbhati saccikaį¹į¹haparamatthenÄāti, no ca vata re vattabbeā
āpuggalo upalabbhati saccikaį¹į¹haparamatthenÄāti.
Yaį¹ tattha vadesiā
āvattabbe khoā
āpuggalo upalabbhati saccikaį¹į¹haparamatthenaā, no ca vattabbeā
āsabbesu puggalo upalabbhati saccikaį¹į¹haparamatthenÄāāti micchÄ ā¦peā¦.
PaƱcamo niggaho.
1. PaccanÄ«kÄnuloma
Puggalo nupalabbhati saccikaį¹į¹haparamatthenÄti?
ÄmantÄ.
Sabbattha puggalo nupalabbhati saccikaį¹į¹haparamatthenÄti?
Na hevaį¹ vattabbe.
ÄjÄnÄhi niggahaį¹.
HaƱci puggalo nupalabbhati saccikaį¹į¹haparamatthena, tena vata re vattabbeā
āsabbattha puggalo nupalabbhati saccikaį¹į¹haparamatthenÄāti.
Yaį¹ tattha vadesiā
āvattabbe khoā
āpuggalo nupalabbhati saccikaį¹į¹haparamatthenaā, no ca vattabbeā
āsabbattha puggalo nupalabbhati saccikaį¹į¹haparamatthenÄāāti micchÄ.
No ce pana vattabbeā
āsabbattha puggalo nupalabbhati saccikaį¹į¹haparamatthenÄāti, no ca vata re vattabbeā
āpuggalo nupalabbhati saccikaį¹į¹haparamatthenÄāti.
Yaį¹ tattha vadesiā
āvattabbe khoā
āpuggalo nupalabbhati saccikaį¹į¹haparamatthenaā, no ca vattabbeā
āsabbattha puggalo nupalabbhati saccikaį¹į¹haparamatthenÄāāti micchÄ ā¦peā¦.
Chaį¹į¹ho niggaho.
1. PaccanÄ«kÄnuloma
Puggalo nupalabbhati saccikaį¹į¹haparamatthenÄti?
ÄmantÄ.
SabbadÄ puggalo nupalabbhati saccikaį¹į¹haparamatthenÄti?
Na hevaį¹ vattabbe.
ÄjÄnÄhi niggahaį¹.
HaƱci puggalo nupalabbhati saccikaį¹į¹haparamatthena, tena vata re vattabbeā
āsabbadÄ puggalo nupalabbhati saccikaį¹į¹haparamatthenÄāti.
Yaį¹ tattha vadesiā
āvattabbe khoā
āpuggalo nupalabbhati saccikaį¹į¹haparamatthenaā, no ca vattabbeā
āsabbadÄ puggalo nupalabbhati saccikaį¹į¹haparamatthenÄāāti micchÄ.
No ce pana vattabbeā
āsabbadÄ puggalo nupalabbhati saccikaį¹į¹haparamatthenÄāti, no ca vata re vattabbeā
āpuggalo nupalabbhati saccikaį¹į¹haparamatthenÄāti.
Yaį¹ tattha vadesiā
āvattabbe khoā
āpuggalo nupalabbhati saccikaį¹į¹haparamatthenaā, no ca vattabbeā
āsabbadÄ puggalo nupalabbhati saccikaį¹į¹haparamatthenÄāāti micchÄ ā¦peā¦.
Sattamo niggaho.
1. PaccanÄ«kÄnuloma
Puggalo nupalabbhati saccikaį¹į¹haparamatthenÄti?
ÄmantÄ.
Sabbesu puggalo nupalabbhati saccikaį¹į¹haparamatthenÄti?
Na hevaį¹ vattabbe.
ÄjÄnÄhi niggahaį¹.
HaƱci puggalo nupalabbhati saccikaį¹į¹haparamatthena, tena vata re vattabbeā
āsabbesu puggalo nupalabbhati saccikaį¹į¹haparamatthenÄāti.
Yaį¹ tattha vadesiā
āvattabbe khoā
āpuggalo nupalabbhati saccikaį¹į¹haparamatthenaā, no ca vattabbeā
āsabbesu puggalo nupalabbhati saccikaį¹į¹haparamatthenÄāāti micchÄ.
No ce pana vattabbeā
āsabbesu puggalo nupalabbhati saccikaį¹į¹haparamatthenÄāti, no ca vata re vattabbeā
āpuggalo nupalabbhati saccikaį¹į¹haparamatthenÄāti.
Yaį¹ tattha vadesiā
āvattabbe khoā
āpuggalo nupalabbhati saccikaį¹į¹haparamatthenaā, no ca vattabbeā
āsabbesu puggalo nupalabbhati saccikaį¹į¹haparamatthenÄāāti micchÄ ā¦peā¦.
Aį¹į¹hakaniggaho.
Suddhikasaį¹sandana
Puggalo upalabbhati saccikaį¹į¹haparamatthena, rÅ«paƱca upalabbhati saccikaį¹į¹haparamatthenÄti?
ÄmantÄ.
AƱƱaį¹ rÅ«paį¹ aƱƱo puggaloti?
Na hevaį¹ vattabbe.
ÄjÄnÄhi niggahaį¹.
HaƱci puggalo upalabbhati saccikaį¹į¹haparamatthena, rÅ«paƱca upalabbhati saccikaį¹į¹haparamatthena, tena vata re vattabbeā
āaƱƱaį¹ rÅ«paį¹ aƱƱo puggaloāti.
Yaį¹ tattha vadesiā
āvattabbe khoā
āpuggalo upalabbhati saccikaį¹į¹haparamatthena, rÅ«paƱca upalabbhati saccikaį¹į¹haparamatthenaā, no ca vattabbeā
āaƱƱaį¹ rÅ«paį¹ aƱƱo puggaloāāti micchÄ.
No ce pana vattabbeā
āaƱƱaį¹ rÅ«paį¹ aƱƱo puggaloāti, no ca vata re vattabbeā
āpuggalo upalabbhati saccikaį¹į¹haparamatthena, rÅ«paƱca upalabbhati saccikaį¹į¹haparamatthenÄāti.
Yaį¹ tattha vadesiā
āvattabbe khoā
āpuggalo upalabbhati saccikaį¹į¹haparamatthena, rÅ«paƱca upalabbhati saccikaį¹į¹haparamatthenaā, no ca vattabbeā
āaƱƱaį¹ rÅ«paį¹ aƱƱo puggaloāāti micchÄ ā¦peā¦.
Puggalo upalabbhati saccikaį¹į¹haparamatthena, vedanÄ ca upalabbhati saccikaį¹į¹haparamatthena ā¦peā¦
saĆ±Ć±Ä ca upalabbhati ā¦peā¦
saį¹
khÄrÄ ca upalabbhanti ā¦peā¦
viƱƱÄį¹aƱca upalabbhati saccikaį¹į¹haparamatthenÄti?
ÄmantÄ.
AƱƱaį¹ viƱƱÄį¹aį¹ aƱƱo puggaloti?
Na hevaį¹ vattabbe.
ÄjÄnÄhi niggahaį¹.
HaƱci puggalo upalabbhati saccikaį¹į¹haparamatthena, viƱƱÄį¹aƱca upalabbhati saccikaį¹į¹haparamatthena, tena vata re vattabbeā
āaƱƱaį¹ viƱƱÄį¹aį¹ aƱƱo puggaloāti.
Yaį¹ tattha vadesiā
āvattabbe khoā
āpuggalo upalabbhati saccikaį¹į¹haparamatthena, viƱƱÄį¹aƱca upalabbhati saccikaį¹į¹haparamatthenaā, no ca vattabbeā
āaƱƱaį¹ viƱƱÄį¹aį¹ aƱƱo puggaloāāti micchÄ.
No ce pana vattabbeā
āaƱƱaį¹ viƱƱÄį¹aį¹ aƱƱo puggaloāti, no ca vata re vattabbeā
āpuggalo upalabbhati saccikaį¹į¹haparamatthena, viƱƱÄį¹aƱca upalabbhati saccikaį¹į¹haparamatthenÄāti.
Yaį¹ tattha vadesiā
āvattabbe khoā
āpuggalo upalabbhati saccikaį¹į¹haparamatthena, viƱƱÄį¹aƱca upalabbhati saccikaį¹į¹haparamatthenaā, no ca vattabbeā
āaƱƱaį¹ viƱƱÄį¹aį¹ aƱƱo puggaloāāti micchÄ ā¦peā¦.
Puggalo upalabbhati saccikaį¹į¹haparamatthena, cakkhÄyatanaƱca upalabbhati saccikaį¹į¹haparamatthena ā¦peā¦
sotÄyatanaƱca upalabbhati ā¦ ghÄnÄyatanaƱca upalabbhati ā¦ jivhÄyatanaƱca upalabbhati ā¦ kÄyÄyatanaƱca upalabbhati ā¦ rÅ«pÄyatanaƱca upalabbhati ā¦ saddÄyatanaƱca upalabbhati ā¦ gandhÄyatanaƱca upalabbhati ā¦ rasÄyatanaƱca upalabbhati ā¦ phoį¹į¹habbÄyatanaƱca upalabbhati ā¦ manÄyatanaƱca upalabbhati ā¦ dhammÄyatanaƱca upalabbhati saccikaį¹į¹haparamatthena ā¦peā¦.
CakkhudhÄtu ca upalabbhati saccikaį¹į¹haparamatthena ā¦peā¦
sotadhÄtu ca upalabbhati ā¦ ghÄnadhÄtu ca upalabbhati ā¦ jivhÄdhÄtu ca upalabbhati ā¦ kÄyadhÄtu ca upalabbhati ā¦ rÅ«padhÄtu ca upalabbhati ā¦ saddadhÄtu ca upalabbhati ā¦ gandhadhÄtu ca upalabbhati ā¦ rasadhÄtu ca upalabbhati ā¦ phoį¹į¹habbadhÄtu ca upalabbhati ā¦ cakkhuviƱƱÄį¹adhÄtu ca upalabbhati ā¦ sotaviƱƱÄį¹adhÄtu ca upalabbhati ā¦ ghÄnaviƱƱÄį¹adhÄtu ca upalabbhati ā¦ jivhÄviƱƱÄį¹adhÄtu ca upalabbhati ā¦ kÄyaviƱƱÄį¹adhÄtu ca upalabbhati ā¦ manodhÄtu ca upalabbhati ā¦ manoviƱƱÄį¹adhÄtu ca upalabbhati ā¦ dhammadhÄtu ca upalabbhati saccikaį¹į¹haparamatthena ā¦peā¦.
CakkhundriyaƱca upalabbhati saccikaį¹į¹haparamatthena ā¦peā¦
sotindriyaƱca upalabbhati ā¦ ghÄnindriyaƱca upalabbhati ā¦ jivhindriyaƱca upalabbhati ā¦ kÄyindriyaƱca upalabbhati ā¦ manindriyaƱca upalabbhati ā¦ jÄ«vitindriyaƱca upalabbhati ā¦ itthindriyaƱca upalabbhati ā¦ purisindriyaƱca upalabbhati ā¦ sukhindriyaƱca upalabbhati ā¦ dukkhindriyaƱca upalabbhati ā¦ somanassindriyaƱca upalabbhati ā¦ domanassindriyaƱca upalabbhati ā¦ upekkhindriyaƱca upalabbhati ā¦ saddhindriyaƱca upalabbhati ā¦ vÄ«riyindriyaƱca upalabbhati ā¦ satindriyaƱca upalabbhati ā¦ samÄdhindriyaƱca upalabbhati ā¦ paƱƱindriyaƱca upalabbhati ā¦ anaƱƱÄtaƱƱassÄmÄ«tindriyaƱca upalabbhati ā¦ aƱƱindriyaƱca upalabbhati ā¦ aƱƱÄtÄvindriyaƱca upalabbhati saccikaį¹į¹haparamatthenÄti?
ÄmantÄ.
AƱƱaį¹ aƱƱÄtÄvindriyaį¹ aƱƱo puggaloti?
Na hevaį¹ vattabbe.
ÄjÄnÄhi niggahaį¹.
HaƱci puggalo upalabbhati saccikaį¹į¹haparamatthena, aƱƱÄtÄvindriyaƱca upalabbhati saccikaį¹į¹haparamatthena, tena vata re vattabbeā
āaƱƱaį¹ aƱƱÄtÄvindriyaį¹ aƱƱo puggaloāti.
Yaį¹ tattha vadesiā
āvattabbe khoā
āpuggalo upalabbhati saccikaį¹į¹haparamatthena, aƱƱÄtÄvindriyaƱca upalabbhati saccikaį¹į¹haparamatthenaā, no ca vattabbeā
āaƱƱaį¹ aƱƱÄtÄvindriyaį¹ aƱƱo puggaloāāti micchÄ.
No ce pana vattabbeā
āaƱƱaį¹ aƱƱÄtÄvindriyaį¹ aƱƱo puggaloāti, no ca vata re vattabbeā
āpuggalo upalabbhati saccikaį¹į¹haparamatthena, aƱƱÄtÄvindriyaƱca upalabbhati saccikaį¹į¹haparamatthenÄāti.
Yaį¹ tattha vadesiā
āvattabbe khoā
āpuggalo upalabbhati saccikaį¹į¹haparamatthena, aƱƱÄtÄvindriyaƱca upalabbhati saccikaį¹į¹haparamatthenaā, no ca vattabbeā
āaƱƱaį¹ aƱƱÄtÄvindriyaį¹ aƱƱo puggaloāāti micchÄ ā¦peā¦.
Puggalo nupalabbhati saccikaį¹į¹haparamatthenÄti?
ÄmantÄ.
Vuttaį¹ bhagavatÄā
āatthi puggalo attahitÄya paį¹ipannoā, rÅ«paƱca upalabbhati saccikaį¹į¹haparamatthenÄti?
ÄmantÄ.
AƱƱaį¹ rÅ«paį¹ aƱƱo puggaloti?
Na hevaį¹ vattabbe.
ÄjÄnÄhi paį¹ikammaį¹.
HaƱci vuttaį¹ bhagavatÄā
āatthi puggalo attahitÄya paį¹ipannoā, rÅ«paƱca upalabbhati saccikaį¹į¹haparamatthena, tena vata re vattabbeā
āaƱƱaį¹ rÅ«paį¹ aƱƱo puggaloāti.
Yaį¹ tattha vadesiā
āvattabbe khoā
āvuttaį¹ bhagavatÄā
atthi puggalo attahitÄya paį¹ipanno, rÅ«paƱca upalabbhati saccikaį¹į¹haparamatthenaā, no ca vattabbeā
āaƱƱaį¹ rÅ«paį¹ aƱƱo puggaloāāti micchÄ.
No ce pana vattabbeā
āaƱƱaį¹ rÅ«paį¹ aƱƱo puggaloāti, no ca vata re vattabbeā
āvuttaį¹ bhagavatÄā
āatthi puggalo attahitÄya paį¹ipannoā, rÅ«paƱca upalabbhati saccikaį¹į¹haparamatthenÄāti.
Yaį¹ tattha vadesiā
āvattabbe khoā
āvuttaį¹ bhagavatÄā
atthi puggalo attahitÄya paį¹ipanno, rÅ«paƱca upalabbhati saccikaį¹į¹haparamatthenaā, no ca vattabbeā
āaƱƱaį¹ rÅ«paį¹ aƱƱo puggaloāāti micchÄ ā¦peā¦.
Puggalo nupalabbhati saccikaį¹į¹haparamatthenÄti?
ÄmantÄ.
Vuttaį¹ bhagavatÄā
āatthi puggalo attahitÄya paį¹ipannoā, vedanÄ ca upalabbhati ā¦peā¦
saĆ±Ć±Ä ca upalabbhati ā¦peā¦
saį¹
khÄrÄ ca upalabbhanti ā¦peā¦
viƱƱÄį¹aƱca upalabbhati saccikaį¹į¹haparamatthenÄti?
ÄmantÄ.
AƱƱaį¹ viƱƱÄį¹aį¹ aƱƱo puggaloti?
Na hevaį¹ vattabbe.
ÄjÄnÄhi paį¹ikammaį¹.
HaƱci vuttaį¹ bhagavatÄā
āatthi puggalo attahitÄya paį¹ipannoā, viƱƱÄį¹aƱca upalabbhati saccikaį¹į¹haparamatthena, tena vata re vattabbeā
āaƱƱaį¹ viƱƱÄį¹aį¹ aƱƱo puggaloāti.
Yaį¹ tattha vadesiā
āvattabbe khoā
āvuttaį¹ bhagavatÄā
atthi puggalo attahitÄya paį¹ipanno, viƱƱÄį¹aƱca upalabbhati saccikaį¹į¹haparamatthenaā, no ca vattabbeā
āaƱƱaį¹ viƱƱÄį¹aį¹ aƱƱo puggaloāāti micchÄ.
No ce pana vattabbeā
āaƱƱaį¹ viƱƱÄį¹aį¹ aƱƱo puggaloāti, no ca vata re vattabbeā
āvuttaį¹ bhagavatÄā
āatthi puggalo attahitÄya paį¹ipannoā, viƱƱÄį¹aƱca upalabbhati saccikaį¹į¹haparamatthenÄāti.
Yaį¹ tattha vadesiā
āvattabbe khoā
āvuttaį¹ bhagavatÄā
atthi puggalo attahitÄya paį¹ipannoā, viƱƱÄį¹aƱca upalabbhati saccikaį¹į¹haparamatthena, no ca vattabbeā
āaƱƱaį¹ viƱƱÄį¹aį¹ aƱƱo puggaloāāti micchÄ ā¦peā¦.
Puggalo nupalabbhati saccikaį¹į¹haparamatthenÄti?
ÄmantÄ.
Vuttaį¹ bhagavatÄā
āatthi puggalo attahitÄya paį¹ipannoā, cakkhÄyatanaƱca upalabbhati saccikaį¹į¹haparamatthena ā¦peā¦
sotÄyatanaƱca upalabbhati ā¦peā¦
dhammÄyatanaƱca upalabbhati saccikaį¹į¹haparamatthena ā¦peā¦.
CakkhudhÄtu ca upalabbhati saccikaį¹į¹haparamatthena ā¦peā¦
kÄyadhÄtu ca upalabbhati ā¦peā¦
rÅ«padhÄtu ca upalabbhati ā¦peā¦
phoį¹į¹habbadhÄtu ca upalabbhati ā¦peā¦
cakkhuviƱƱÄį¹adhÄtu ca upalabbhati ā¦peā¦
manoviƱƱÄį¹adhÄtu ca upalabbhati ā¦peā¦
dhammadhÄtu ca upalabbhati saccikaį¹į¹haparamatthena ā¦peā¦.
CakkhundriyaƱca upalabbhati saccikaį¹į¹haparamatthena ā¦peā¦
sotindriyaƱca upalabbhati saccikaį¹į¹haparamatthena ā¦peā¦
aƱƱindriyaƱca upalabbhati saccikaį¹į¹haparamatthena ā¦peā¦.
Puggalo nupalabbhati saccikaį¹į¹haparamatthenÄti?
ÄmantÄ.
Vuttaį¹ bhagavatÄā
āatthi puggalo attahitÄya paį¹ipannoā, aƱƱÄtÄvindriyaƱca upalabbhati saccikaį¹į¹haparamatthenÄti?
ÄmantÄ.
AƱƱaį¹ aƱƱÄtÄvindriyaį¹ aƱƱo puggaloti?
Na hevaį¹ vattabbe.
ÄjÄnÄhi paį¹ikammaį¹.
HaƱci vuttaį¹ bhagavatÄā
āatthi puggalo attahitÄya paį¹ipannoā, aƱƱÄtÄvindriyaƱca upalabbhati saccikaį¹į¹haparamatthena, tena vata re vattabbeā
āaƱƱaį¹ aƱƱÄtÄvindriyaį¹ aƱƱo puggaloāti.
Yaį¹ tattha vadesiā
āvattabbe khoā
āvuttaį¹ bhagavatÄā
atthi puggalo attahitÄya paį¹ipanno, aƱƱÄtÄvindriyaƱca upalabbhati saccikaį¹į¹haparamatthenaā, no ca vattabbeā
āaƱƱaį¹ aƱƱÄtÄvindriyaį¹ aƱƱo puggaloāāti micchÄ.
No ce pana vattabbeā
āaƱƱaį¹ aƱƱÄtÄvindriyaį¹ aƱƱo puggaloāti, no ca vata re vattabbeā
āvuttaį¹ bhagavatÄā
āatthi puggalo attahitÄya paį¹ipannoā, aƱƱÄtÄvindriyaƱca upalabbhati saccikaį¹į¹haparamatthenÄāti.
Yaį¹ tattha vadesiā
āvattabbe khoā
āvuttaį¹ bhagavatÄā
atthi puggalo attahitÄya paį¹ipanno, aƱƱÄtÄvindriyaƱca upalabbhati saccikaį¹į¹haparamatthenaā, no ca vattabbeā
āaƱƱaį¹ aƱƱÄtÄvindriyaį¹ aƱƱo puggaloāāti micchÄ ā¦peā¦.
Suddhikasaį¹sandanÄ.
Opammasaį¹sandana
RÅ«paį¹ upalabbhati saccikaį¹į¹haparamatthena, vedanÄ ca upalabbhati saccikaį¹į¹haparamatthena, aƱƱaį¹ rÅ«paį¹ aĆ±Ć±Ä vedanÄti?
ÄmantÄ.
Puggalo upalabbhati saccikaį¹į¹haparamatthena, rÅ«paƱca upalabbhati saccikaį¹į¹haparamatthenÄti?
ÄmantÄ.
AƱƱaį¹ rÅ«paį¹ aƱƱo puggaloti?
Na hevaį¹ vattabbe.
ÄjÄnÄhi niggahaį¹.
HaƱci rÅ«paį¹ upalabbhati saccikaį¹į¹haparamatthena, vedanÄ ca upalabbhati saccikaį¹į¹haparamatthena, aƱƱaį¹ rÅ«paį¹ aĆ±Ć±Ä vedanÄ, puggalo upalabbhati saccikaį¹į¹haparamatthena, rÅ«paƱca upalabbhati saccikaį¹į¹haparamatthena;
tena vata re vattabbeā
āaƱƱaį¹ rÅ«paį¹ aƱƱo puggaloāti.
Yaį¹ tattha vadesiā
āvattabbe khoā
ārÅ«paį¹ upalabbhati saccikaį¹į¹haparamatthena, vedanÄ ca upalabbhati saccikaį¹į¹haparamatthena, aƱƱaį¹ rÅ«paį¹ aĆ±Ć±Ä vedanÄ, puggalo upalabbhati saccikaį¹į¹haparamatthena, rÅ«paƱca upalabbhati saccikaį¹į¹haparamatthenaā, no ca vattabbeā
āaƱƱaį¹ rÅ«paį¹ aƱƱo puggaloāāti micchÄ.
No ce pana vattabbeā
āaƱƱaį¹ rÅ«paį¹ aƱƱo puggaloāti, no ca vata re vattabbeā
ārÅ«paį¹ upalabbhati saccikaį¹į¹haparamatthena, vedanÄ ca upalabbhati saccikaį¹į¹haparamatthena, aƱƱaį¹ rÅ«paį¹ aĆ±Ć±Ä vedanÄ, puggalo upalabbhati saccikaį¹į¹haparamatthena, rÅ«paƱca upalabbhati saccikaį¹į¹haparamatthenÄāti.
Yaį¹ tattha vadesiā
āvattabbe khoā
ārÅ«paį¹ upalabbhati saccikaį¹į¹haparamatthena, vedanÄ ca upalabbhati saccikaį¹į¹haparamatthena, aƱƱaį¹ rÅ«paį¹ aĆ±Ć±Ä vedanÄ, puggalo upalabbhati saccikaį¹į¹haparamatthena, rÅ«paƱca upalabbhati saccikaį¹į¹haparamatthenaā, no ca vattabbeā
āaƱƱaį¹ rÅ«paį¹ aƱƱo puggaloāāti micchÄ ā¦peā¦.
RÅ«paį¹ upalabbhati saccikaį¹į¹haparamatthena, saĆ±Ć±Ä ca upalabbhati ā¦peā¦
saį¹
khÄrÄ ca upalabbhanti ā¦peā¦
viƱƱÄį¹aƱca upalabbhati saccikaį¹į¹haparamatthena, aƱƱaį¹ rÅ«paį¹ aƱƱaį¹ viƱƱÄį¹anti?
ÄmantÄ.
Puggalo upalabbhati saccikaį¹į¹haparamatthena, rÅ«paƱca upalabbhati saccikaį¹į¹haparamatthenÄti?
ÄmantÄ.
AƱƱaį¹ rÅ«paį¹ aƱƱo puggaloti?
Na hevaį¹ vattabbe.
ÄjÄnÄhi niggahaį¹.
HaƱci rÅ«paį¹ upalabbhati saccikaį¹į¹haparamatthena, viƱƱÄį¹aƱca upalabbhati saccikaį¹į¹haparamatthena, aƱƱaį¹ rÅ«paį¹ aƱƱaį¹ viƱƱÄį¹aį¹, puggalo upalabbhati saccikaį¹į¹haparamatthena, rÅ«paƱca upalabbhati saccikaį¹į¹haparamatthena;
tena vata re vattabbeā
āaƱƱaį¹ rÅ«paį¹ aƱƱo puggaloāti.
Yaį¹ tattha vadesiā
āvattabbe khoā
ārÅ«paį¹ upalabbhati saccikaį¹į¹haparamatthena, viƱƱÄį¹aƱca upalabbhati saccikaį¹į¹haparamatthena, aƱƱaį¹ rÅ«paį¹ aƱƱaį¹ viƱƱÄį¹aį¹, puggalo upalabbhati saccikaį¹į¹haparamatthena, rÅ«paƱca upalabbhati saccikaį¹į¹haparamatthenaā, no ca vattabbeā
āaƱƱaį¹ rÅ«paį¹ aƱƱo puggaloāāti micchÄ.
No ce pana vattabbeā
āaƱƱaį¹ rÅ«paį¹ aƱƱo puggaloāti, no ca vata re vattabbeā
ārÅ«paį¹ upalabbhati saccikaį¹į¹haparamatthena, viƱƱÄį¹aƱca upalabbhati saccikaį¹į¹haparamatthena, aƱƱaį¹ rÅ«paį¹ aƱƱaį¹ viƱƱÄį¹aį¹, puggalo upalabbhati saccikaį¹į¹haparamatthena, rÅ«paƱca upalabbhati saccikaį¹į¹haparamatthenÄāti.
Yaį¹ tattha vadesiā
āvattabbe khoā
ārÅ«paį¹ upalabbhati saccikaį¹į¹haparamatthena, viƱƱÄį¹aƱca upalabbhati saccikaį¹į¹haparamatthena, aƱƱaį¹ rÅ«paį¹ aƱƱaį¹ viƱƱÄį¹aį¹, puggalo upalabbhati saccikaį¹į¹haparamatthena, rÅ«paƱca upalabbhati saccikaį¹į¹haparamatthenaā, no ca vattabbeā
āaƱƱaį¹ rÅ«paį¹ aƱƱo puggaloāāti micchÄ ā¦peā¦.
VedanÄ upalabbhati saccikaį¹į¹haparamatthena, saĆ±Ć±Ä ca upalabbhati ā¦peā¦
saį¹
khÄrÄ ca upalabbhanti ā¦peā¦
viƱƱÄį¹aƱca upalabbhati ā¦peā¦
rÅ«paƱca upalabbhati saccikaį¹į¹haparamatthena ā¦peā¦.
SaĆ±Ć±Ä upalabbhati saccikaį¹į¹haparamatthena, saį¹
khÄrÄ ca upalabbhanti ā¦peā¦
viƱƱÄį¹aƱca upalabbhati ā¦peā¦
rÅ«paƱca upalabbhati ā¦peā¦
vedanÄ ca upalabbhati saccikaį¹į¹haparamatthena ā¦peā¦.
Saį¹
khÄrÄ upalabbhanti saccikaį¹į¹haparamatthena, viƱƱÄį¹aƱca upalabbhati ā¦peā¦
rÅ«paƱca upalabbhati ā¦peā¦
vedanÄ ca upalabbhati ā¦peā¦
saĆ±Ć±Ä ca upalabbhati saccikaį¹į¹haparamatthena ā¦peā¦.
ViƱƱÄį¹aį¹ upalabbhati saccikaį¹į¹haparamatthena, rÅ«paƱca upalabbhati ā¦peā¦
vedanÄ ca upalabbhati ā¦peā¦
saĆ±Ć±Ä ca upalabbhati ā¦peā¦
saį¹
khÄrÄ ca upalabbhanti saccikaį¹į¹haparamatthena, aƱƱaį¹ viƱƱÄį¹aį¹ aƱƱe saį¹
khÄrÄti?
ÄmantÄ.
Puggalo upalabbhati saccikaį¹į¹haparamatthena, viƱƱÄį¹aƱca upalabbhati saccikaį¹į¹haparamatthenÄti?
ÄmantÄ.
AƱƱaį¹ viƱƱÄį¹aį¹ aƱƱo puggaloti?
Na hevaį¹ vattabbe.
ÄjÄnÄhi niggahaį¹.
HaƱci viƱƱÄį¹aį¹ upalabbhati saccikaį¹į¹haparamatthena, saį¹
khÄrÄ ca upalabbhanti saccikaį¹į¹haparamatthena, aƱƱaį¹ viƱƱÄį¹aį¹ aƱƱe saį¹
khÄrÄ, puggalo upalabbhati saccikaį¹į¹haparamatthena, viƱƱÄį¹aƱca upalabbhati saccikaį¹į¹haparamatthena;
tena vata re vattabbeā
āaƱƱaį¹ viƱƱÄį¹aį¹ aƱƱo puggaloāti.
Yaį¹ tattha vadesiā
āvattabbe khoā
āviƱƱÄį¹aį¹ upalabbhati saccikaį¹į¹haparamatthena, saį¹
khÄrÄ ca upalabbhanti saccikaį¹į¹haparamatthena, aƱƱaį¹ viƱƱÄį¹aį¹ aƱƱe saį¹
khÄrÄ, puggalo upalabbhati saccikaį¹į¹haparamatthena, viƱƱÄį¹aƱca upalabbhati saccikaį¹į¹haparamatthenaā, no ca vattabbeā
āaƱƱaį¹ viƱƱÄį¹aį¹ aƱƱo puggaloāāti micchÄ.
No ce pana vattabbeā
āaƱƱaį¹ viƱƱÄį¹aį¹ aƱƱo puggaloāti, no ca vata re vattabbeā
āviƱƱÄį¹aį¹ upalabbhati saccikaį¹į¹haparamatthena, saį¹
khÄrÄ ca upalabbhanti saccikaį¹į¹haparamatthena, aƱƱaį¹ viƱƱÄį¹aį¹ aƱƱe saį¹
khÄrÄ, puggalo upalabbhati saccikaį¹į¹haparamatthena, viƱƱÄį¹aƱca upalabbhati saccikaį¹į¹haparamatthenÄāti.
Yaį¹ tattha vadesiā
āvattabbe khoā
āviƱƱÄį¹aį¹ upalabbhati saccikaį¹į¹haparamatthena, saį¹
khÄrÄ ca upalabbhanti saccikaį¹į¹haparamatthena, aƱƱaį¹ viƱƱÄį¹aį¹ aƱƱe saį¹
khÄrÄ, puggalo upalabbhati saccikaį¹į¹haparamatthena, viƱƱÄį¹aƱca upalabbhati saccikaį¹į¹haparamatthenaā, no ca vattabbeā
āaƱƱaį¹ viƱƱÄį¹aį¹ aƱƱo puggaloāāti micchÄ ā¦peā¦.
CakkhÄyatanaį¹ upalabbhati saccikaį¹į¹haparamatthena, sotÄyatanaƱca upalabbhati ā¦peā¦
dhammÄyatanaƱca upalabbhati saccikaį¹į¹haparamatthena ā¦peā¦
sotÄyatanaį¹ upalabbhati ā¦peā¦
dhammÄyatanaį¹ upalabbhati saccikaį¹į¹haparamatthena, cakkhÄyatanaƱca upalabbhati ā¦peā¦
manÄyatanaƱca upalabbhati saccikaį¹į¹haparamatthena ā¦peā¦.
CakkhudhÄtu upalabbhati saccikaį¹į¹haparamatthena, sotadhÄtu ca upalabbhati ā¦peā¦
dhammadhÄtu ca upalabbhati saccikaį¹į¹haparamatthena ā¦peā¦
sotadhÄtu upalabbhati ā¦peā¦
dhammadhÄtu upalabbhati saccikaį¹į¹haparamatthena, cakkhudhÄtu ca upalabbhati ā¦peā¦
manoviƱƱÄį¹adhÄtu ca upalabbhati saccikaį¹į¹haparamatthena ā¦peā¦.
Cakkhundriyaį¹ upalabbhati saccikaį¹į¹haparamatthena, sotindriyaƱca upalabbhati ā¦peā¦
aƱƱÄtÄvindriyaƱca upalabbhati saccikaį¹į¹haparamatthena ā¦peā¦
sotindriyaį¹ upalabbhati ā¦peā¦
aƱƱÄtÄvindriyaį¹ upalabbhati saccikaį¹į¹haparamatthena ā¦peā¦
cakkhundriyaƱca upalabbhati ā¦peā¦
aƱƱindriyaƱca upalabbhati saccikaį¹į¹haparamatthena, aƱƱaį¹ aƱƱÄtÄvindriyaį¹ aƱƱaį¹ aƱƱindriyanti?
ÄmantÄ.
Puggalo upalabbhati saccikaį¹į¹haparamatthena, aƱƱÄtÄvindriyaƱca upalabbhati saccikaį¹į¹haparamatthenÄti?
ÄmantÄ.
AƱƱaį¹ aƱƱÄtÄvindriyaį¹ aƱƱo puggaloti?
Na hevaį¹ vattabbe.
ÄjÄnÄhi niggahaį¹.
HaƱci aƱƱÄtÄvindriyaį¹ upalabbhati saccikaį¹į¹haparamatthena, aƱƱindriyaƱca upalabbhati saccikaį¹į¹haparamatthena, aƱƱaį¹ aƱƱÄtÄvindriyaį¹ aƱƱaį¹ aƱƱindriyaį¹, puggalo upalabbhati saccikaį¹į¹haparamatthena, aƱƱÄtÄvindriyaƱca upalabbhati saccikaį¹į¹haparamatthena;
tena vata re vattabbeā
āaƱƱaį¹ aƱƱÄtÄvindriyaį¹ aƱƱo puggaloāti.
Yaį¹ tattha vadesiā
āvattabbe khoā
āaƱƱÄtÄvindriyaį¹ upalabbhati saccikaį¹į¹haparamatthena, aƱƱindriyaƱca upalabbhati saccikaį¹į¹haparamatthena, aƱƱaį¹ aƱƱÄtÄvindriyaį¹ aƱƱaį¹ aƱƱindriyaį¹, puggalo upalabbhati saccikaį¹į¹haparamatthena, aƱƱÄtÄvindriyaƱca upalabbhati saccikaį¹į¹haparamatthenaā, no ca vattabbeā
āaƱƱaį¹ aƱƱÄtÄvindriyaį¹ aƱƱo puggaloāāti micchÄ.
No ce pana vattabbeā
āaƱƱaį¹ aƱƱÄtÄvindriyaį¹ aƱƱo puggaloāti, no ca vata re vattabbeā
āaƱƱÄtÄvindriyaį¹ upalabbhati saccikaį¹į¹haparamatthena, aƱƱindriyaƱca upalabbhati saccikaį¹į¹haparamatthena, aƱƱaį¹ aƱƱÄtÄvindriyaį¹ aƱƱaį¹ aƱƱindriyaį¹, puggalo upalabbhati saccikaį¹į¹haparamatthena, aƱƱÄtÄvindriyaƱca upalabbhati saccikaį¹į¹haparamatthenÄāti.
Yaį¹ tattha vadesiā
āvattabbe khoā
āaƱƱÄtÄvindriyaį¹ upalabbhati saccikaį¹į¹haparamatthena, aƱƱindriyaƱca upalabbhati saccikaį¹į¹haparamatthena, aƱƱaį¹ aƱƱÄtÄvindriyaį¹ aƱƱaį¹ aƱƱindriyaį¹, puggalo upalabbhati saccikaį¹į¹haparamatthena, aƱƱÄtÄvindriyaƱca upalabbhati saccikaį¹į¹haparamatthenaā, no ca vattabbeā
āaƱƱaį¹ aƱƱÄtÄvindriyaį¹ aƱƱo puggaloāāti micchÄ ā¦peā¦.
RÅ«paį¹ upalabbhati saccikaį¹į¹haparamatthena, vedanÄ ca upalabbhati saccikaį¹į¹haparamatthena, aƱƱaį¹ rÅ«paį¹ aĆ±Ć±Ä vedanÄti?
ÄmantÄ.
Vuttaį¹ bhagavatÄā
āatthi puggalo attahitÄya paį¹ipannoā, rÅ«paƱca upalabbhati saccikaį¹į¹haparamatthenÄti?
ÄmantÄ.
AƱƱaį¹ rÅ«paį¹ aƱƱo puggaloti?
Na hevaį¹ vattabbe.
ÄjÄnÄhi paį¹ikammaį¹.
HaƱci rÅ«paį¹ upalabbhati saccikaį¹į¹haparamatthena, vedanÄ ca upalabbhati saccikaį¹į¹haparamatthena, aƱƱaį¹ rÅ«paį¹ aĆ±Ć±Ä vedanÄ, vuttaį¹ bhagavatÄā
āatthi puggalo attahitÄya paį¹ipannoā, rÅ«paƱca upalabbhati saccikaį¹į¹haparamatthena;
tena vata re vattabbeā
āaƱƱaį¹ rÅ«paį¹ aƱƱo puggaloāti.
Yaį¹ tattha vadesiā
āvattabbe khoā
ārÅ«paį¹ upalabbhati saccikaį¹į¹haparamatthena, vedanÄ ca upalabbhati saccikaį¹į¹haparamatthena, aƱƱaį¹ rÅ«paį¹ aĆ±Ć±Ä vedanÄ, vuttaį¹ bhagavatÄā
atthi puggalo attahitÄya paį¹ipanno, rÅ«paƱca upalabbhati saccikaį¹į¹haparamatthenaā, no ca vattabbeā
āaƱƱaį¹ rÅ«paį¹ aƱƱo puggaloāāti micchÄ.
No ce pana vattabbeā
āaƱƱaį¹ rÅ«paį¹ aƱƱo puggaloāti, no ca vata re vattabbeā
ārÅ«paį¹ upalabbhati saccikaį¹į¹haparamatthena, vedanÄ ca upalabbhati saccikaį¹į¹haparamatthena, aƱƱaį¹ rÅ«paį¹ aĆ±Ć±Ä vedanÄ, vuttaį¹ bhagavatÄā
āatthi puggalo attahitÄya paį¹ipannoā, rÅ«paƱca upalabbhati saccikaį¹į¹haparamatthenÄāti.
Yaį¹ tattha vadesiā
āvattabbe khoā
ārÅ«paį¹ upalabbhati saccikaį¹į¹haparamatthena, vedanÄ ca upalabbhati saccikaį¹į¹haparamatthena, aƱƱaį¹ rÅ«paį¹ aĆ±Ć±Ä vedanÄ, vuttaį¹ bhagavatÄā
atthi puggalo attahitÄya paį¹ipanno, rÅ«paƱca upalabbhati saccikaį¹į¹haparamatthenaā, no ca vattabbeā
āaƱƱaį¹ rÅ«paį¹ aƱƱo puggaloāāti micchÄ ā¦peā¦.
RÅ«paį¹ upalabbhati saccikaį¹į¹haparamatthena, saĆ±Ć±Ä ca upalabbhati ā¦
saį¹
khÄrÄ ca upalabbhanti ā¦
viƱƱÄį¹aƱca upalabbhati saccikaį¹į¹haparamatthena ā¦peā¦.
VedanÄ upalabbhati saccikaį¹į¹haparamatthena, saĆ±Ć±Ä ca upalabbhati ā¦
saį¹
khÄrÄ ca upalabbhanti ā¦
viƱƱÄį¹aƱca upalabbhati ā¦
rÅ«paƱca upalabbhati saccikaį¹į¹haparamatthena ā¦peā¦.
SaĆ±Ć±Ä upalabbhati saccikaį¹į¹haparamatthena, saį¹
khÄrÄ ca upalabbhanti ā¦
viƱƱÄį¹aƱca upalabbhati ā¦
rÅ«paƱca upalabbhati ā¦
vedanÄ ca upalabbhati saccikaį¹į¹haparamatthena ā¦peā¦.
Saį¹
khÄrÄ upalabbhanti saccikaį¹į¹haparamatthena, viƱƱÄį¹aƱca upalabbhati ā¦
rÅ«paƱca upalabbhati ā¦
vedanÄ ca upalabbhati ā¦
saĆ±Ć±Ä ca upalabbhati saccikaį¹į¹haparamatthena ā¦peā¦.
ViƱƱÄį¹aį¹ upalabbhati saccikaį¹į¹haparamatthena, rÅ«paƱca upalabbhati ā¦
vedanÄ ca upalabbhati ā¦
saĆ±Ć±Ä ca upalabbhati ā¦
saį¹
khÄrÄ ca upalabbhanti saccikaį¹į¹haparamatthena ā¦peā¦.
CakkhÄyatanaį¹ upalabbhati saccikaį¹į¹haparamatthena, sotÄyatanaƱca upalabbhati ā¦peā¦
dhammÄyatanaƱca upalabbhati saccikaį¹į¹haparamatthena ā¦peā¦
sotÄyatanaį¹ upalabbhati ā¦peā¦
dhammÄyatanaį¹ upalabbhati saccikaį¹į¹haparamatthena, cakkhÄyatanaƱca upalabbhati ā¦peā¦
manÄyatanaƱca upalabbhati saccikaį¹į¹haparamatthena ā¦peā¦.
CakkhudhÄtu upalabbhati saccikaį¹į¹haparamatthena, sotadhÄtu ca upalabbhati ā¦peā¦
dhammadhÄtu ca upalabbhati saccikaį¹į¹haparamatthena ā¦peā¦
sotadhÄtu upalabbhati saccikaį¹į¹haparamatthena ā¦peā¦
dhammadhÄtu upalabbhati saccikaį¹į¹haparamatthena, cakkhudhÄtu ca upalabbhati ā¦peā¦
manoviƱƱÄį¹adhÄtu ca upalabbhati saccikaį¹į¹haparamatthena ā¦peā¦.
Cakkhundriyaį¹ upalabbhati saccikaį¹į¹haparamatthena, sotindriyaƱca upalabbhati ā¦peā¦
aƱƱÄtÄvindriyaƱca upalabbhati saccikaį¹į¹haparamatthena ā¦peā¦
sotindriyaį¹ upalabbhati ā¦peā¦
aƱƱÄtÄvindriyaį¹ upalabbhati saccikaį¹į¹haparamatthena, cakkhundriyaƱca upalabbhati ā¦peā¦
aƱƱindriyaƱca upalabbhati saccikaį¹į¹haparamatthena;
aƱƱaį¹ aƱƱÄtÄvindriyaį¹ aƱƱaį¹ aƱƱindriyanti?
ÄmantÄ.
Vuttaį¹ bhagavatÄā
āatthi puggalo attahitÄya paį¹ipannoā, aƱƱÄtÄvindriyaƱca upalabbhati saccikaį¹į¹haparamatthenÄti?
ÄmantÄ.
AƱƱaį¹ aƱƱÄtÄvindriyaį¹ aƱƱo puggaloti?
Na hevaį¹ vattabbe.
ÄjÄnÄhi paį¹ikammaį¹.
HaƱci aƱƱÄtÄvindriyaį¹ upalabbhati saccikaį¹į¹haparamatthena, aƱƱindriyaƱca upalabbhati saccikaį¹į¹haparamatthena, aƱƱaį¹ aƱƱÄtÄvindriyaį¹ aƱƱaį¹ aƱƱindriyaį¹, vuttaį¹ bhagavatÄā
āatthi puggalo attahitÄya paį¹ipannoā, aƱƱÄtÄvindriyaƱca upalabbhati saccikaį¹į¹haparamatthena;
tena vata re vattabbeā
āaƱƱaį¹ aƱƱÄtÄvindriyaį¹ aƱƱo puggaloāti.
Yaį¹ tattha vadesiā
āvattabbe khoā
āaƱƱÄtÄvindriyaį¹ upalabbhati saccikaį¹į¹haparamatthena, aƱƱindriyaƱca upalabbhati saccikaį¹į¹haparamatthena, aƱƱaį¹ aƱƱÄtÄvindriyaį¹ aƱƱaį¹ aƱƱindriyaį¹, vuttaį¹ bhagavatÄā
atthi puggalo attahitÄya paį¹ipanno, aƱƱÄtÄvindriyaƱca upalabbhati saccikaį¹į¹haparamatthenaā, no ca vattabbeā
āaƱƱaį¹ aƱƱÄtÄvindriyaį¹ aƱƱo puggaloāāti micchÄ.
No ce pana vattabbeā
āaƱƱaį¹ aƱƱÄtÄvindriyaį¹ aƱƱo puggaloāti, no ca vata re vattabbeā
āaƱƱÄtÄvindriyaį¹ upalabbhati saccikaį¹į¹haparamatthena, aƱƱindriyaƱca upalabbhati saccikaį¹į¹haparamatthena, aƱƱaį¹ aƱƱÄtÄvindriyaį¹ aƱƱaį¹ aƱƱindriyaį¹, vuttaį¹ bhagavatÄā
āatthi puggalo attahitÄya paį¹ipannoā, aƱƱÄtÄvindriyaƱca upalabbhati saccikaį¹į¹haparamatthenÄāti.
Yaį¹ tattha vadesiā
āvattabbe khoā
āaƱƱÄtÄvindriyaį¹ upalabbhati saccikaį¹į¹haparamatthena, aƱƱindriyaƱca upalabbhati saccikaį¹į¹haparamatthena, aƱƱaį¹ aƱƱÄtÄvindriyaį¹ aƱƱaį¹ aƱƱindriyaį¹, vuttaį¹ bhagavatÄā
atthi puggalo attahitÄya paį¹ipanno, aƱƱÄtÄvindriyaƱca upalabbhati saccikaį¹į¹haparamatthenaā, no ca vattabbeā
āaƱƱaį¹ aƱƱÄtÄvindriyaį¹ aƱƱo puggaloāāti micchÄ ā¦peā¦.
Opammasaį¹sandanaį¹.
Catukkanayasaį¹sandana
Puggalo upalabbhati saccikaį¹į¹haparamatthenÄti?
ÄmantÄ.
RÅ«paį¹ puggaloti?
Na hevaį¹ vattabbe.
ÄjÄnÄhi niggahaį¹.
HaƱci puggalo upalabbhati saccikaį¹į¹haparamatthena, tena vata re vattabbeā
ārÅ«paį¹ puggaloāti.
Yaį¹ tattha vadesiā
āvattabbe khoā
āpuggalo upalabbhati saccikaį¹į¹haparamatthenaā, no ca vattabbeā
ārÅ«paį¹ puggaloāāti micchÄ.
No ce pana vattabbeā
ārÅ«paį¹ puggaloāti, no ca vata re vattabbeā
āpuggalo upalabbhati saccikaį¹į¹haparamatthenÄāti.
Yaį¹ tattha vadesiā
āvattabbe khoā
āpuggalo upalabbhati saccikaį¹į¹haparamatthenaā, no ca vattabbeā
ārÅ«paį¹ puggaloāāti micchÄ ā¦peā¦.
Puggalo upalabbhati saccikaį¹į¹haparamatthenÄti?
ÄmantÄ.
RÅ«pasmiį¹ puggalo ā¦peā¦
aƱƱatra rÅ«pÄ puggalo ā¦peā¦
puggalasmiį¹ rÅ«panti?
Na hevaį¹ vattabbe.
ÄjÄnÄhi niggahaį¹.
HaƱci puggalo upalabbhati saccikaį¹į¹haparamatthena, tena vata re vattabbeā
āpuggalasmiį¹ rÅ«panāti.
Yaį¹ tattha vadesiā
āvattabbe khoā
āpuggalo upalabbhati saccikaį¹į¹haparamatthenaā, no ca vattabbeā
āpuggalasmiį¹ rÅ«panāāti micchÄ.
No ce pana vattabbeā
āpuggalasmiį¹ rÅ«panāti, no ca vata re vattabbeā
āpuggalo upalabbhati saccikaį¹į¹haparamatthenÄāti.
Yaį¹ tattha vadesiā
āvattabbe khoā
āpuggalo upalabbhati saccikaį¹į¹haparamatthenaā, no ca vattabbeā
āpuggalasmiį¹ rÅ«panāāti micchÄ ā¦peā¦.
Puggalo upalabbhati saccikaį¹į¹haparamatthenÄti?
ÄmantÄ.
VedanÄ puggalo ā¦peā¦
vedanÄya puggalo ā¦peā¦
aƱƱatra vedanÄya puggalo ā¦peā¦
puggalasmiį¹ vedanÄ ā¦peā¦.
SaĆ±Ć±Ä puggalo ā¦peā¦
saƱƱÄya puggalo ā¦peā¦
aƱƱatra saƱƱÄya puggalo ā¦peā¦
puggalasmiį¹ saĆ±Ć±Ä ā¦peā¦.
Saį¹
khÄrÄ puggalo ā¦peā¦
saį¹
khÄresu puggalo ā¦peā¦
aƱƱatra saį¹
khÄrehi puggalo ā¦peā¦
puggalasmiį¹ saį¹
khÄrÄ ā¦peā¦.
ViƱƱÄį¹aį¹ puggalo ā¦peā¦
viƱƱÄį¹asmiį¹ puggalo ā¦peā¦
aƱƱatra viƱƱÄį¹Ä puggalo ā¦peā¦
puggalasmiį¹ viƱƱÄį¹anti?
Na hevaį¹ vattabbe.
ÄjÄnÄhi niggahaį¹.
HaƱci puggalo upalabbhati saccikaį¹į¹haparamatthena, tena vata re vattabbeā
āpuggalasmiį¹ viƱƱÄį¹anāti.
Yaį¹ tattha vadesiā
āvattabbe khoā
āpuggalo upalabbhati saccikaį¹į¹haparamatthenaā, no ca vattabbeā
āpuggalasmiį¹ viƱƱÄį¹anāāti micchÄ.
No ce pana vattabbeā
āpuggalasmiį¹ viƱƱÄį¹anāti, no ca vata re vattabbeā
āpuggalo upalabbhati saccikaį¹į¹haparamatthenÄāti.
Yaį¹ tattha vadesiā
āvattabbe khoā
āpuggalo upalabbhati saccikaį¹į¹haparamatthenaā, no ca vattabbeā
āpuggalasmiį¹ viƱƱÄį¹anāāti micchÄ ā¦peā¦.
Puggalo upalabbhati saccikaį¹į¹haparamatthenÄti?
ÄmantÄ.
CakkhÄyatanaį¹ puggalo ā¦peā¦
cakkhÄyatanasmiį¹ puggalo ā¦peā¦
aƱƱatra cakkhÄyatanÄ puggalo ā¦peā¦
puggalasmiį¹ cakkhÄyatanaį¹ ā¦peā¦
dhammÄyatanaį¹ puggalo ā¦peā¦
dhammÄyatanasmiį¹ puggalo ā¦peā¦
aƱƱatra dhammÄyatanÄ puggalo ā¦peā¦
puggalasmiį¹ dhammÄyatanaį¹ ā¦peā¦.
CakkhudhÄtu puggalo ā¦peā¦
cakkhudhÄtuyÄ puggalo ā¦peā¦
aƱƱatra cakkhudhÄtuyÄ puggalo ā¦peā¦
puggalasmiį¹ cakkhudhÄtu ā¦peā¦
dhammadhÄtu puggalo ā¦peā¦
dhammadhÄtuyÄ puggalo ā¦peā¦
aƱƱatra dhammadhÄtuyÄ puggalo ā¦peā¦
puggalasmiį¹ dhammadhÄtu ā¦peā¦.
Cakkhundriyaį¹ puggalo ā¦peā¦
cakkhundriyasmiį¹ puggalo ā¦peā¦
aƱƱatra cakkhundriyÄ puggalo ā¦peā¦
puggalasmiį¹ cakkhundriyaį¹ ā¦peā¦
aƱƱÄtÄvindriyaį¹ puggalo ā¦peā¦
aƱƱÄtÄvindriyasmiį¹ puggalo ā¦peā¦
aƱƱatra aƱƱÄtÄvindriyÄ puggalo ā¦peā¦
puggalasmiį¹ aƱƱÄtÄvindriyanti?
Na hevaį¹ vattabbe.
ÄjÄnÄhi niggahaį¹.
HaƱci puggalo upalabbhati saccikaį¹į¹haparamatthena, tena vata re vattabbeā
āpuggalasmiį¹ aƱƱÄtÄvindriyanāti.
Yaį¹ tattha vadesiā
āvattabbe khoā
āpuggalo upalabbhati saccikaį¹į¹haparamatthenaā, no ca vattabbeā
āpuggalasmiį¹ aƱƱÄtÄvindriyanāāti micchÄ.
No ce pana vattabbeā
āpuggalasmiį¹ aƱƱÄtÄvindriyanāti, no ca vata re vattabbeā
āpuggalo upalabbhati saccikaį¹į¹haparamatthenÄāti.
Yaį¹ tattha vadesiā
āvattabbe khoā
āpuggalo upalabbhati saccikaį¹į¹haparamatthenaā, no ca vattabbeā
āpuggalasmiį¹ aƱƱÄtÄvindriyanāāti micchÄ ā¦peā¦.
Puggalo nupalabbhati saccikaį¹į¹haparamatthenÄti?
ÄmantÄ.
Vuttaį¹ bhagavatÄā
āatthi puggalo attahitÄya paį¹ipannoāti?
ÄmantÄ.
RÅ«paį¹ puggaloti?
Na hevaį¹ vattabbe.
ÄjÄnÄhi paį¹ikammaį¹.
HaƱci vuttaį¹ bhagavatÄā
āatthi puggalo attahitÄya paį¹ipannoā, tena vata re vattabbeā
ārÅ«paį¹ puggaloāti.
Yaį¹ tattha vadesiā
āvattabbe khoā
āvuttaį¹ bhagavatÄā
atthi puggalo attahitÄya paį¹ipannoā, no ca vattabbeā
ārÅ«paį¹ puggalotiāā micchÄ.
No ce pana vattabbeā
ārÅ«paį¹ puggaloāti, no ca vata re vattabbeā
āvuttaį¹ bhagavatÄā
āatthi puggalo attahitÄya paį¹ipannoāāti.
Yaį¹ tattha vadesiā
āvattabbe khoā
āvuttaį¹ bhagavatÄā
atthi puggalo attahitÄya paį¹ipannoā, no ca vattabbeā
ārÅ«paį¹ puggaloāāti micchÄ ā¦peā¦.
Puggalo nupalabbhati saccikaį¹į¹haparamatthenÄti?
ÄmantÄ.
Vuttaį¹ bhagavatÄā
āatthi puggalo attahitÄya paį¹ipannoāti?
ÄmantÄ.
RÅ«pasmiį¹ puggalo ā¦peā¦
aƱƱatra rÅ«pÄ puggalo ā¦peā¦
puggalasmiį¹ rÅ«paį¹ ā¦peā¦.
VedanÄ puggalo ā¦peā¦
vedanÄya puggalo ā¦peā¦
aƱƱatra vedanÄya puggalo ā¦peā¦
puggalasmiį¹ vedanÄ ā¦peā¦.
SaĆ±Ć±Ä puggalo ā¦peā¦
saƱƱÄya puggalo ā¦peā¦
aƱƱatra saƱƱÄya puggalo ā¦peā¦
puggalasmiį¹ saĆ±Ć±Ä ā¦peā¦.
Saį¹
khÄrÄ puggalo ā¦peā¦
saį¹
khÄresu puggalo ā¦peā¦
aƱƱatra saį¹
khÄrehi puggalo ā¦peā¦
puggalasmiį¹ saį¹
khÄrÄ ā¦peā¦.
ViƱƱÄį¹aį¹ puggalo ā¦peā¦
viƱƱÄį¹asmiį¹ puggalo ā¦peā¦
aƱƱatra viƱƱÄį¹Ä puggalo ā¦peā¦
puggalasmiį¹ viƱƱÄį¹anti?
Na hevaį¹ vattabbe.
ÄjÄnÄhi paį¹ikammaį¹.
HaƱci vuttaį¹ bhagavatÄā
āatthi puggalo attahitÄya paį¹ipannoā, tena vata re vattabbeā
āpuggalasmiį¹ viƱƱÄį¹anāti.
Yaį¹ tattha vadesiā
āvattabbe khoā
āvuttaį¹ bhagavatÄā
atthi puggalo attahitÄya paį¹ipannoā, no ca vattabbeā
āpuggalasmiį¹ viƱƱÄį¹anāāti micchÄ.
No ce pana vattabbeā
āpuggalasmiį¹ viƱƱÄį¹anāti, no ca vata re vattabbeā
āvuttaį¹ bhagavatÄā
āatthi puggalo attahitÄya paį¹ipannoāāti.
Yaį¹ tattha vadesiā
āvattabbe khoā
āvuttaį¹ bhagavatÄā
atthi puggalo attahitÄya paį¹ipannoā, no ca vattabbeā
āpuggalasmiį¹ viƱƱÄį¹anāāti micchÄ ā¦peā¦.
Puggalo nupalabbhati saccikaį¹į¹haparamatthenÄti?
ÄmantÄ.
Vuttaį¹ bhagavatÄā
āatthi puggalo attahitÄya paį¹ipannoāti?
ÄmantÄ.
CakkhÄyatanaį¹ puggalo ā¦peā¦
cakkhÄyatanasmiį¹ puggalo ā¦peā¦
aƱƱatra cakkhÄyatanÄ puggalo ā¦peā¦
puggalasmiį¹ cakkhÄyatanaį¹ ā¦peā¦
dhammÄyatanaį¹ puggalo ā¦peā¦
dhammÄyatanasmiį¹ puggalo ā¦peā¦
aƱƱatra dhammÄyatanÄ puggalo ā¦peā¦
puggalasmiį¹ dhammÄyatanaį¹ ā¦peā¦.
CakkhudhÄtu puggalo ā¦peā¦
cakkhudhÄtuyÄ puggalo ā¦peā¦
aƱƱatra cakkhudhÄtuyÄ puggalo ā¦peā¦
puggalasmiį¹ cakkhudhÄtu ā¦peā¦
dhammadhÄtu puggalo ā¦peā¦
dhammadhÄtuyÄ puggalo ā¦peā¦
aƱƱatra dhammadhÄtuyÄ puggalo ā¦peā¦
puggalasmiį¹ dhammadhÄtu ā¦peā¦.
Cakkhundriyaį¹ puggalo ā¦peā¦
cakkhundriyasmiį¹ puggalo ā¦peā¦
aƱƱatra cakkhundriyÄ puggalo ā¦peā¦
puggalasmiį¹ cakkhundriyaį¹ ā¦peā¦
aƱƱÄtÄvindriyaį¹ puggalo ā¦peā¦
aƱƱÄtÄvindriyasmiį¹ puggalo ā¦peā¦
aƱƱatra aƱƱÄtÄvindriyÄ puggalo ā¦peā¦
puggalasmiį¹ aƱƱÄtÄvindriyanti?
Na hevaį¹ vattabbe.
ÄjÄnÄhi paį¹ikammaį¹.
HaƱci vuttaį¹ bhagavatÄā
āatthi puggalo attahitÄya paį¹ipannoā, tena vata re vattabbeā
āpuggalasmiį¹ aƱƱÄtÄvindriyanāti.
Yaį¹ tattha vadesiā
āvattabbe khoā
āvuttaį¹ bhagavatÄā
atthi puggalo attahitÄya paį¹ipannoā, no ca vattabbeā
āpuggalasmiį¹ aƱƱÄtÄvindriyanāāti micchÄ.
No ce pana vattabbeā
āpuggalasmiį¹ aƱƱÄtÄvindriyanāti, no ca vata re vattabbeā
āvuttaį¹ bhagavatÄā
āatthi puggalo attahitÄya paį¹ipannoāāti.
Yaį¹ tattha vadesiā
āvattabbe khoā
āvuttaį¹ bhagavatÄā
atthi puggalo attahitÄya paį¹ipannoā, no ca vattabbeā
āpuggalasmiį¹ aƱƱÄtÄvindriyanāāti micchÄ ā¦peā¦.
Catukkanayasaį¹sandanaį¹.
Lakkhaį¹ayutti
Puggalo upalabbhati saccikaį¹į¹haparamatthenÄti?
ÄmantÄ.
Puggalo sappaccayo ā¦peā¦
puggalo appaccayo ā¦
puggalo saį¹
khato ā¦
puggalo asaį¹
khato ā¦
puggalo sassato ā¦
puggalo asassato ā¦
puggalo sanimitto ā¦
puggalo animittoti?
Na hevaį¹ vattabbe.
(Saį¹
khittaį¹.)
Puggalo nupalabbhati saccikaį¹į¹haparamatthenÄti?
ÄmantÄ.
Vuttaį¹ bhagavatÄā
āatthi puggalo attahitÄya paį¹ipannoāti?
ÄmantÄ.
Puggalo sappaccayo ā¦peā¦
puggalo appaccayo ā¦
puggalo saį¹
khato ā¦
puggalo asaį¹
khato ā¦
puggalo sassato ā¦
puggalo asassato ā¦
puggalo sanimitto ā¦
puggalo animittoti?
Na hevaį¹ vattabbe.
(Saį¹
khittaį¹.)
Lakkhaį¹ayuttikathÄ.
Vacanasodhana
Puggalo upalabbhati, upalabbhati puggaloti?
Puggalo upalabbhati, upalabbhati kehici puggalo kehici na puggaloti.
Puggalo kehici upalabbhati kehici na upalabbhatīti?
Na hevaį¹ vattabbe ā¦peā¦.
Puggalo saccikaį¹į¹ho, saccikaį¹į¹ho puggaloti?
Puggalo saccikaį¹į¹ho, saccikaį¹į¹ho kehici puggalo kehici na puggaloti.
Puggalo kehici saccikaį¹į¹ho kehici na saccikaį¹į¹hoti?
Na hevaį¹ vattabbe ā¦peā¦.
Puggalo vijjamÄno, vijjamÄno puggaloti?
Puggalo vijjamÄno, vijjamÄno kehici puggalo kehici na puggaloti.
Puggalo kehici vijjamÄno kehici na vijjamÄnoti?
Na hevaį¹ vattabbe ā¦peā¦.
Puggalo saį¹vijjamÄno, saį¹vijjamÄno puggaloti?
Puggalo saį¹vijjamÄno, saį¹vijjamÄno kehici puggalo kehici na puggaloti.
Puggalo kehici saį¹vijjamÄno kehici na saį¹vijjamÄnoti?
Na hevaį¹ vattabbe ā¦peā¦.
Puggalo atthi, atthi puggaloti?
Puggalo atthi, atthi kehici puggalo kehici na puggaloti.
Puggalo kehici atthi kehici natthīti?
Na hevaį¹ vattabbe ā¦peā¦.
Puggalo atthi, atthi na sabbo puggaloti?
ÄmantÄ ā¦peā¦
puggalo natthi, natthi na sabbo puggaloti?
Na hevaį¹ vattabbe.
(Saį¹
khittaį¹.)
Vacanasodhanaį¹.
PaƱƱattÄnuyoga
RÅ«padhÄtuyÄ rÅ«pÄ« puggaloti?
ÄmantÄ.
KÄmadhÄtuyÄ kÄmÄ« puggaloti?
Na hevaį¹ vattabbe ā¦peā¦.
RÅ«padhÄtuyÄ rÅ«pino sattÄti?
ÄmantÄ.
KÄmadhÄtuyÄ kÄmino sattÄti?
Na hevaį¹ vattabbe ā¦peā¦.
ArÅ«padhÄtuyÄ arÅ«pÄ« puggaloti?
ÄmantÄ.
KÄmadhÄtuyÄ kÄmÄ« puggaloti?
Na hevaį¹ vattabbe ā¦peā¦.
ArÅ«padhÄtuyÄ arÅ«pino sattÄti?
ÄmantÄ.
KÄmadhÄtuyÄ kÄmino sattÄti?
Na hevaį¹ vattabbe ā¦peā¦.
RÅ«padhÄtuyÄ rÅ«pÄ« puggalo arÅ«padhÄtuyÄ arÅ«pÄ« puggalo, atthi ca koci rÅ«padhÄtuyÄ cuto arÅ«padhÄtuį¹ upapajjatÄ«ti?
ÄmantÄ.
RÅ«pÄ« puggalo upacchinno, arÅ«pÄ« puggalo jÄtoti?
Na hevaį¹ vattabbe ā¦peā¦.
RÅ«padhÄtuyÄ rÅ«pino sattÄ arÅ«padhÄtuyÄ arÅ«pino sattÄ, atthi ca koci rÅ«padhÄtuyÄ cuto arÅ«padhÄtuį¹ upapajjatÄ«ti?
ÄmantÄ.
RÅ«pÄ« satto upacchinno, arÅ«pÄ« satto jÄtoti?
Na hevaį¹ vattabbe ā¦peā¦.
KÄyoti vÄ sarÄ«ranti vÄ, sarÄ«ranti vÄ kÄyoti vÄ, kÄyaį¹ appiyaį¹ karitvÄ esese ekaį¹į¹he same samabhÄge tajjÄteti?
ÄmantÄ.
Puggaloti vÄ jÄ«voti vÄ, jÄ«voti vÄ puggaloti vÄ, puggalaį¹ appiyaį¹ karitvÄ esese ekaį¹į¹he same samabhÄge tajjÄteti?
ÄmantÄ.
AƱƱo kÄyo, aƱƱo puggaloti?
ÄmantÄ.
AƱƱaį¹ jÄ«vaį¹, aƱƱaį¹ sarÄ«ranti?
Na hevaį¹ vattabbe.
ÄjÄnÄhi niggahaį¹.
HaƱci kÄyoti vÄ sarÄ«ranti vÄ, sarÄ«ranti vÄ kÄyoti vÄ, kÄyaį¹ appiyaį¹ karitvÄ esese ekaį¹į¹he same samabhÄge tajjÄte, puggaloti vÄ jÄ«voti vÄ, jÄ«voti vÄ puggaloti vÄ, puggalaį¹ appiyaį¹ karitvÄ esese ekaį¹į¹he same samabhÄge tajjÄte, aƱƱo kÄyo aƱƱo puggalo;
tena vata re vattabbeā
āaƱƱaį¹ jÄ«vaį¹ aƱƱaį¹ sarÄ«ranāti.
Yaį¹ tattha vadesiā
āvattabbe khoā
ākÄyoti vÄ sarÄ«ranti vÄ, sarÄ«ranti vÄ kÄyoti vÄ, kÄyaį¹ appiyaį¹ karitvÄ esese ekaį¹į¹he same samabhÄge tajjÄte, puggaloti vÄ jÄ«voti vÄ, jÄ«voti vÄ puggaloti vÄ, puggalaį¹ appiyaį¹ karitvÄ esese ekaį¹į¹he same samabhÄge tajjÄte, aƱƱo kÄyo aƱƱo puggaloā, no ca vattabbeā
āaƱƱaį¹ jÄ«vaį¹ aƱƱaį¹ sarÄ«ranāāti micchÄ.
No ce pana vattabbeā
āaƱƱaį¹ jÄ«vaį¹ aƱƱaį¹ sarÄ«ranāti, no ca vata re vattabbeā
ākÄyoti vÄ sarÄ«ranti vÄ, sarÄ«ranti vÄ kÄyoti vÄ, kÄyaį¹ appiyaį¹ karitvÄ esese ekaį¹į¹he same samabhÄge tajjÄte, puggaloti vÄ jÄ«voti vÄ, jÄ«voti vÄ puggaloti vÄ, puggalaį¹ appiyaį¹ karitvÄ esese ekaį¹į¹he same samabhÄge tajjÄte, aƱƱo kÄyo aƱƱo puggaloāti.
Yaį¹ tattha vadesiā
āvattabbe khoā
ākÄyoti vÄ sarÄ«ranti vÄ, sarÄ«ranti vÄ kÄyoti vÄ, kÄyaį¹ appiyaį¹ karitvÄ esese ekaį¹į¹he same samabhÄge tajjÄte, puggaloti vÄ jÄ«voti vÄ, jÄ«voti vÄ puggaloti vÄ, puggalaį¹ appiyaį¹ karitvÄ esese ekaį¹į¹he same samabhÄge tajjÄte, aƱƱo kÄyo aƱƱo puggaloā, no ca vattabbeā
āaƱƱaį¹ jÄ«vaį¹ aƱƱaį¹ sarÄ«ranāāti micchÄ ā¦peā¦.
KÄyoti vÄ sarÄ«ranti vÄ, sarÄ«ranti vÄ kÄyoti vÄ, kÄyaį¹ appiyaį¹ karitvÄ esese ekaį¹į¹he same samabhÄge tajjÄteti?
ÄmantÄ.
Vuttaį¹ bhagavatÄā
āatthi puggalo attahitÄya paį¹ipannoāti?
ÄmantÄ.
AƱƱo kÄyo aƱƱo puggaloti?
Na hevaį¹ vattabbe.
ÄjÄnÄhi paį¹ikammaį¹.
HaƱci kÄyoti vÄ sarÄ«ranti vÄ, sarÄ«ranti vÄ kÄyoti vÄ, kÄyaį¹ appiyaį¹ karitvÄ esese ekaį¹į¹he same samabhÄge tajjÄte, vuttaį¹ bhagavatÄā
āatthi puggalo attahitÄya paį¹ipannoā, tena vata re vattabbeā
āaƱƱo kÄyo aƱƱo puggaloāti.
Yaį¹ tattha vadesiā
āvattabbe khoā
ākÄyoti vÄ sarÄ«ranti vÄ, sarÄ«ranti vÄ kÄyoti vÄ, kÄyaį¹ appiyaį¹ karitvÄ esese ekaį¹į¹he same samabhÄge tajjÄte, vuttaį¹ bhagavatÄā
atthi puggalo attahitÄya paį¹ipannoā, no ca vattabbeā
āaƱƱo kÄyo aƱƱo puggaloāāti micchÄ.
No ce pana vattabbeā
āaƱƱo kÄyo aƱƱo puggaloāti, no ca vata re vattabbeā
ākÄyoti vÄ sarÄ«ranti vÄ, sarÄ«ranti vÄ kÄyoti vÄ, kÄyaį¹ appiyaį¹ karitvÄ esese ekaį¹į¹he same samabhÄge tajjÄte, vuttaį¹ bhagavatÄā
āatthi puggalo attahitÄya paį¹ipannoāāti.
Yaį¹ tattha vadesiā
āvattabbe khoā
ākÄyoti vÄ sarÄ«ranti vÄ, sarÄ«ranti vÄ kÄyoti vÄ, kÄyaį¹ appiyaį¹ karitvÄ esese ekaį¹į¹he same samabhÄge tajjÄte, vuttaį¹ bhagavatÄā
atthi puggalo attahitÄya paį¹ipannoā, no ca vattabbeā
āaƱƱo kÄyo aƱƱo puggaloāāti micchÄ.
(Saį¹
khittaį¹.)
PaƱƱattÄnuyogo.
Gatianuyoga
Puggalo sandhÄvati asmÄ lokÄ paraį¹ lokaį¹, parasmÄ lokÄ imaį¹ lokanti?
ÄmantÄ.
So puggalo sandhÄvati asmÄ lokÄ paraį¹ lokaį¹, parasmÄ lokÄ imaį¹ lokanti?
Na hevaį¹ vattabbe ā¦peā¦.
Puggalo sandhÄvati asmÄ lokÄ paraį¹ lokaį¹, parasmÄ lokÄ imaį¹ lokanti?
ÄmantÄ.
AƱƱo puggalo sandhÄvati asmÄ lokÄ paraį¹ lokaį¹, parasmÄ lokÄ imaį¹ lokanti?
Na hevaį¹ vattabbe ā¦peā¦.
Puggalo sandhÄvati asmÄ lokÄ paraį¹ lokaį¹, parasmÄ lokÄ imaį¹ lokanti?
ÄmantÄ.
So ca aƱƱo ca sandhÄvati asmÄ lokÄ paraį¹ lokaį¹, parasmÄ lokÄ imaį¹ lokanti?
Na hevaį¹ vattabbe ā¦peā¦.
Puggalo sandhÄvati asmÄ lokÄ paraį¹ lokaį¹, parasmÄ lokÄ imaį¹ lokanti?
ÄmantÄ.
Neva so sandhÄvati, na aƱƱo sandhÄvati asmÄ lokÄ paraį¹ lokaį¹, parasmÄ lokÄ imaį¹ lokanti?
Na hevaį¹ vattabbe ā¦peā¦.
Puggalo sandhÄvati asmÄ lokÄ paraį¹ lokaį¹, parasmÄ lokÄ imaį¹ lokanti?
ÄmantÄ.
So puggalo sandhÄvati, aƱƱo puggalo sandhÄvati, so ca aƱƱo ca sandhÄvati, neva so sandhÄvati na aƱƱo sandhÄvati asmÄ lokÄ paraį¹ lokaį¹, parasmÄ lokÄ imaį¹ lokanti?
Na hevaį¹ vattabbe ā¦peā¦.
Na vattabbaį¹ā
āpuggalo sandhÄvati asmÄ lokÄ paraį¹ lokaį¹, parasmÄ lokÄ imaį¹ lokanāti?
ÄmantÄ.
Nanu vuttaį¹ bhagavatÄā
āSa sattakkhattuparamaį¹,
sandhÄvitvÄna puggalo;
Dukkhassantakaro hoti,
sabbasaį¹yojanakkhayÄāti.
Attheva suttantoti?
ÄmantÄ.
Tena hi puggalo sandhÄvati asmÄ lokÄ paraį¹ lokaį¹, parasmÄ lokÄ imaį¹ lokanti.
Na vattabbaį¹ā
āpuggalo sandhÄvati asmÄ lokÄ paraį¹ lokaį¹, parasmÄ lokÄ imaį¹ lokanāti?
ÄmantÄ.
Nanu vuttaį¹ bhagavatÄā
āanamataggoyaį¹, bhikkhave, saį¹sÄro.
Pubbakoį¹i na paƱƱÄyati, avijjÄnÄ«varaį¹Änaį¹ sattÄnaį¹ taį¹hÄsaį¹yojanÄnaį¹ sandhÄvataį¹ saį¹saratanāti.
Attheva suttantoti?
ÄmantÄ.
Tena hi puggalo sandhÄvati asmÄ lokÄ paraį¹ lokaį¹, parasmÄ lokÄ imaį¹ lokanti.
Puggalo sandhÄvati asmÄ lokÄ paraį¹ lokaį¹, parasmÄ lokÄ imaį¹ lokanti?
ÄmantÄ.
Sveva puggalo sandhÄvati asmÄ lokÄ paraį¹ lokaį¹, parasmÄ lokÄ imaį¹ lokanti?
Na hevaį¹ vattabbe ā¦peā¦.
Sveva puggalo sandhÄvati asmÄ lokÄ paraį¹ lokaį¹, parasmÄ lokÄ imaį¹ lokanti?
ÄmantÄ.
Atthi koci manusso hutvÄ devo hotÄ«ti?
ÄmantÄ.
Sveva manusso so devoti?
Na hevaį¹ vattabbe ā¦peā¦.
Sveva manusso so devoti?
ÄmantÄ.
Manusso hutvÄ devo hoti, devo hutvÄ manusso hoti, manussabhÅ«to aƱƱo, devo aƱƱo, manussabhÅ«to svevÄyaį¹ sandhÄvatÄ«ti micchÄ ā¦peā¦.
Sace hi sandhÄvati sveva puggalo ito cuto paraį¹ lokaį¹ anaƱƱo, hevaį¹ maraį¹aį¹ na hehiti, pÄį¹ÄtipÄtopi nupalabbhati.
Kammaį¹ atthi, kammavipÄko atthi, katÄnaį¹ kammÄnaį¹ vipÄko atthi, kusalÄkusale vipaccamÄne svevÄyaį¹ sandhÄvatÄ«ti micchÄ.
Sveva puggalo sandhÄvati asmÄ lokÄ paraį¹ lokaį¹, parasmÄ lokÄ imaį¹ lokanti?
ÄmantÄ.
Atthi koci manusso hutvÄ yakkho hoti, peto hoti, nerayiko hoti, tiracchÄnagato hoti, oį¹į¹ho hoti, goį¹o hoti, gadrabho hoti, sÅ«karo hoti, mahiį¹so hotÄ«ti?
ÄmantÄ.
Sveva manusso so mahiį¹soti?
Na hevaį¹ vattabbe ā¦peā¦.
Sveva manusso so mahiį¹soti?
ÄmantÄ.
Manusso hutvÄ mahiį¹so hoti, mahiį¹so hutvÄ manusso hoti, manussabhÅ«to aƱƱo, mahiį¹so aƱƱo, manussabhÅ«to svevÄyaį¹ sandhÄvatÄ«ti micchÄ ā¦peā¦.
Sace hi sandhÄvati sveva puggalo ito cuto paraį¹ lokaį¹ anaƱƱo, hevaį¹ maraį¹aį¹ na hehiti, pÄį¹ÄtipÄtopi nupalabbhati.
Kammaį¹ atthi, kammavipÄko atthi, katÄnaį¹ kammÄnaį¹ vipÄko atthi, kusalÄkusale vipaccamÄne svevÄyaį¹ sandhÄvatÄ«ti micchÄ.
Sveva puggalo sandhÄvati asmÄ lokÄ paraį¹ lokaį¹, parasmÄ lokÄ imaį¹ lokanti?
ÄmantÄ.
Atthi koci khattiyo hutvÄ brÄhmaį¹o hotÄ«ti?
ÄmantÄ.
Sveva khattiyo so brÄhmaį¹oti?
Na hevaį¹ vattabbe ā¦peā¦.
Atthi koci khattiyo hutvÄ vesso hoti, suddo hotÄ«ti?
ÄmantÄ.
Sveva khattiyo so suddoti?
Na hevaį¹ vattabbe ā¦peā¦.
Atthi koci brÄhmaį¹o hutvÄ vesso hoti, suddo hoti, khattiyo hotÄ«ti?
ÄmantÄ.
Sveva brÄhmaį¹o so khattiyoti?
Na hevaį¹ vattabbe ā¦peā¦.
Atthi koci vesso hutvÄ suddo hoti, khattiyo hoti, brÄhmaį¹o hotÄ«ti?
ÄmantÄ.
Sveva vesso so brÄhmaį¹oti?
Na hevaį¹ vattabbe ā¦peā¦.
Atthi koci suddo hutvÄ khattiyo hoti, brÄhmaį¹o hoti, vesso hotÄ«ti?
ÄmantÄ.
Sveva suddo so vessoti?
Na hevaį¹ vattabbe ā¦peā¦.
Sveva puggalo sandhÄvati asmÄ lokÄ paraį¹ lokaį¹, parasmÄ lokÄ imaį¹ lokanti?
ÄmantÄ.
Hatthacchinno hatthacchinnova hoti, pÄdacchinno pÄdacchinnova hoti, hatthapÄdacchinno hatthapÄdacchinnova hoti, kaį¹į¹acchinno ā¦ nÄsacchinno ā¦ kaį¹į¹anÄsacchinno ā¦ aį¹
gulicchinno ā¦ aįø·acchinno ā¦ kaį¹įøaracchinno ā¦ kuį¹ihatthako ā¦ phaį¹ahatthako ā¦ kuį¹į¹hiyo ā¦ gaį¹įøiyo ā¦ kilÄsiyo ā¦ sosiyo ā¦ apamÄriyo ā¦ oį¹į¹ho ā¦ goį¹o ā¦ gadrabho ā¦ sÅ«karo ā¦ mahiį¹so mahiį¹sova hotÄ«ti?
Na hevaį¹ vattabbe ā¦peā¦.
Na vattabbaį¹ā
āsveva puggalo sandhÄvati asmÄ lokÄ paraį¹ lokaį¹, parasmÄ lokÄ imaį¹ lokanāti?
ÄmantÄ.
Nanu sotÄpanno puggalo manussalokÄ cuto devalokaį¹ upapanno tatthapi sotÄpannova hotÄ«ti?
ÄmantÄ.
HaƱci sotÄpanno puggalo manussalokÄ cuto devalokaį¹ upapanno tatthapi sotÄpannova hoti, tena vata re vattabbeā
āsveva puggalo sandhÄvati asmÄ lokÄ paraį¹ lokaį¹, parasmÄ lokÄ imaį¹ lokanāti.
SotÄpanno puggalo manussalokÄ cuto devalokaį¹ upapanno tatthapi sotÄpannova hotÄ«ti katvÄ tena ca kÄraį¹ena sveva puggalo sandhÄvati asmÄ lokÄ paraį¹ lokaį¹, parasmÄ lokÄ imaį¹ lokanti?
ÄmantÄ.
SotÄpanno puggalo manussalokÄ cuto devalokaį¹ upapanno tatthapi manusso hotÄ«ti katvÄ?
Na hevaį¹ vattabbe ā¦peā¦.
Sveva puggalo sandhÄvati asmÄ lokÄ paraį¹ lokaį¹, parasmÄ lokÄ imaį¹ lokanti?
ÄmantÄ.
AnaƱƱo avigato sandhÄvatÄ«ti?
Na hevaį¹ vattabbe ā¦peā¦.
AnaƱƱo avigato sandhÄvatÄ«ti?
ÄmantÄ.
Hatthacchinno hatthacchinnova hoti, pÄdacchinno pÄdacchinnova hoti, hatthapÄdacchinno hatthapÄdacchinnova hoti, kaį¹į¹acchinno ā¦ nÄsacchinno ā¦ kaį¹į¹anÄsacchinno ā¦ aį¹
gulicchinno ā¦ aįø·acchinno ā¦ kaį¹įøaracchinno ā¦ kuį¹ihatthako ā¦ phaį¹ahatthako ā¦ kuį¹į¹hiyo ā¦ gaį¹įøiyo ā¦ kilÄsiyo ā¦ sosiyo ā¦ apamÄriyo ā¦ oį¹į¹ho ā¦ goį¹o ā¦ gadrabho ā¦ sÅ«karo ā¦ mahiį¹so mahiį¹sova hotÄ«ti?
Na hevaį¹ vattabbe ā¦peā¦.
Sveva puggalo sandhÄvati asmÄ lokÄ paraį¹ lokaį¹, parasmÄ lokÄ imaį¹ lokanti?
ÄmantÄ.
SarÅ«po sandhÄvatÄ«ti?
Na hevaį¹ vattabbe ā¦peā¦
sarÅ«po sandhÄvatÄ«ti?
ÄmantÄ.
Taį¹ jÄ«vaį¹ taį¹ sarÄ«ranti?
Na hevaį¹ vattabbe ā¦peā¦.
Savedano ā¦peā¦
sasaƱƱo ā¦peā¦
sasaį¹
khÄro ā¦peā¦
saviƱƱÄį¹o sandhÄvatÄ«ti?
Na hevaį¹ vattabbe ā¦peā¦
saviƱƱÄį¹o sandhÄvatÄ«ti?
ÄmantÄ.
Taį¹ jÄ«vaį¹ taį¹ sarÄ«ranti?
Na hevaį¹ vattabbe ā¦peā¦.
Sveva puggalo sandhÄvati asmÄ lokÄ paraį¹ lokaį¹, parasmÄ lokÄ imaį¹ lokanti?
ÄmantÄ.
ArÅ«po sandhÄvatÄ«ti?
Na hevaį¹ vattabbe ā¦peā¦
arÅ«po sandhÄvatÄ«ti?
ÄmantÄ.
AƱƱaį¹ jÄ«vaį¹ aƱƱaį¹ sarÄ«ranti?
Na hevaį¹ vattabbe ā¦peā¦.
Avedano ā¦peā¦
asaƱƱo ā¦peā¦
asaį¹
khÄro ā¦peā¦
aviƱƱÄį¹o sandhÄvatÄ«ti?
Na hevaį¹ vattabbe ā¦peā¦
aviƱƱÄį¹o sandhÄvatÄ«ti?
ÄmantÄ.
AƱƱaį¹ jÄ«vaį¹ aƱƱaį¹ sarÄ«ranti?
Na hevaį¹ vattabbe ā¦peā¦.
Sveva puggalo sandhÄvati asmÄ lokÄ paraį¹ lokaį¹, parasmÄ lokÄ imaį¹ lokanti?
ÄmantÄ.
RÅ«paį¹ sandhÄvatÄ«ti?
Na hevaį¹ vattabbe ā¦peā¦
rÅ«paį¹ sandhÄvatÄ«ti?
ÄmantÄ.
Taį¹ jÄ«vaį¹ taį¹ sarÄ«ranti?
Na hevaį¹ vattabbe ā¦peā¦.
VedanÄ ā¦peā¦
saĆ±Ć±Ä ā¦peā¦
saį¹
khÄrÄ ā¦peā¦
viƱƱÄį¹aį¹ sandhÄvatÄ«ti?
Na hevaį¹ vattabbe ā¦peā¦
viƱƱÄį¹aį¹ sandhÄvatÄ«ti?
ÄmantÄ.
Taį¹ jÄ«vaį¹ taį¹ sarÄ«ranti?
Na hevaį¹ vattabbe ā¦peā¦.
Sveva puggalo sandhÄvati asmÄ lokÄ paraį¹ lokaį¹, parasmÄ lokÄ imaį¹ lokanti?
ÄmantÄ.
RÅ«paį¹ na sandhÄvatÄ«ti?
Na hevaį¹ vattabbe ā¦peā¦
rÅ«paį¹ na sandhÄvatÄ«ti?
ÄmantÄ.
AƱƱaį¹ jÄ«vaį¹ aƱƱaį¹ sarÄ«ranti?
Na hevaį¹ vattabbe ā¦peā¦.
VedanÄ ā¦peā¦
saĆ±Ć±Ä ā¦peā¦
saį¹
khÄrÄ ā¦peā¦
viƱƱÄį¹aį¹ na sandhÄvatÄ«ti?
Na hevaį¹ vattabbe ā¦peā¦
viƱƱÄį¹aį¹ na sandhÄvatÄ«ti?
ÄmantÄ.
AƱƱaį¹ jÄ«vaį¹ aƱƱaį¹ sarÄ«ranti?
Na hevaį¹ vattabbe.
(Saį¹
khittaį¹.)
Khandhesu bhijjamÄnesu,
so ce bhijjati puggalo;
UcchedÄ bhavati diį¹į¹hi,
yÄ buddhena vivajjitÄ.
Khandhesu bhijjamÄnesu,
no ce bhijjati puggalo;
Puggalo sassato hoti,
nibbÄnena samasamoti.
Gatianuyogo.
UpÄdÄpaƱƱattÄnuyoga
RÅ«paį¹ upÄdÄya puggalassa paƱƱattÄ«ti?
ÄmantÄ.
RÅ«paį¹ aniccaį¹ saį¹
khataį¹ paį¹iccasamuppannaį¹ khayadhammaį¹ vayadhammaį¹ virÄgadhammaį¹ nirodhadhammaį¹ vipariį¹Ämadhammanti?
ÄmantÄ?
Puggalopi anicco saį¹
khato paį¹iccasamuppanno khayadhammo vayadhammo virÄgadhammo nirodhadhammo vipariį¹Ämadhammoti?
Na hevaį¹ vattabbe ā¦peā¦.
Vedanaį¹ upÄdÄya ā¦ saƱƱaį¹ upÄdÄya ā¦ saį¹
khÄre upÄdÄya ā¦ viƱƱÄį¹aį¹ upÄdÄya puggalassa paƱƱattÄ«ti?
ÄmantÄ.
ViƱƱÄį¹aį¹ aniccaį¹ saį¹
khataį¹ paį¹iccasamuppannaį¹ khayadhammaį¹ vayadhammaį¹ virÄgadhammaį¹ nirodhadhammaį¹ vipariį¹Ämadhammanti?
ÄmantÄ.
Puggalopi anicco saį¹
khato paį¹iccasamuppanno khayadhammo vayadhammo virÄgadhammo nirodhadhammo vipariį¹Ämadhammoti?
Na hevaį¹ vattabbe ā¦peā¦.
RÅ«paį¹ upÄdÄya puggalassa paƱƱattÄ«ti?
ÄmantÄ.
NÄ«laį¹ rÅ«paį¹ upÄdÄya nÄ«lakassa puggalassa paƱƱattÄ«ti?
Na hevaį¹ vattabbe ā¦peā¦
pÄ«taį¹ rÅ«paį¹ upÄdÄya ā¦ lohitaį¹ rÅ«paį¹ upÄdÄya ā¦ odÄtaį¹ rÅ«paį¹ upÄdÄya ā¦ sanidassanaį¹ rÅ«paį¹ upÄdÄya ā¦ anidassanaį¹ rÅ«paį¹ upÄdÄya ā¦ sappaį¹ighaį¹ rÅ«paį¹ upÄdÄya ā¦ appaį¹ighaį¹ rÅ«paį¹ upÄdÄya appaį¹ighassa puggalassa paƱƱattÄ«ti?
Na hevaį¹ vattabbe ā¦peā¦.
Vedanaį¹ upÄdÄya puggalassa paƱƱattÄ«ti?
ÄmantÄ.
Kusalaį¹ vedanaį¹ upÄdÄya kusalassa puggalassa paƱƱattÄ«ti?
Na hevaį¹ vattabbe ā¦peā¦
kusalaį¹ vedanaį¹ upÄdÄya kusalassa puggalassa paƱƱattÄ«ti?
ÄmantÄ.
KusalÄ vedanÄ saphalÄ savipÄkÄ iį¹į¹haphalÄ kantaphalÄ manuƱƱaphalÄ asecanakaphalÄ sukhudrayÄ sukhavipÄkÄti?
ÄmantÄ.
Kusalopi puggalo saphalo savipÄko iį¹į¹haphalo kantaphalo manuƱƱaphalo asecanakaphalo sukhudrayo sukhavipÄkoti?
Na hevaį¹ vattabbe ā¦peā¦.
Vedanaį¹ upÄdÄya puggalassa paƱƱattÄ«ti?
ÄmantÄ.
Akusalaį¹ vedanaį¹ upÄdÄya akusalassa puggalassa paƱƱattÄ«ti?
Na hevaį¹ vattabbe ā¦peā¦
akusalaį¹ vedanaį¹ upÄdÄya akusalassa puggalassa paƱƱattÄ«ti?
ÄmantÄ.
AkusalÄ vedanÄ saphalÄ savipÄkÄ aniį¹į¹haphalÄ akantaphalÄ amanuƱƱaphalÄ secanakaphalÄ dukkhudrayÄ dukkhavipÄkÄti?
ÄmantÄ.
Akusalopi puggalo saphalo savipÄko aniį¹į¹haphalo akantaphalo amanuƱƱaphalo secanakaphalo dukkhudrayo dukkhavipÄkoti?
Na hevaį¹ vattabbe ā¦peā¦.
Vedanaį¹ upÄdÄya puggalassa paƱƱattÄ«ti?
ÄmantÄ.
AbyÄkataį¹ vedanaį¹ upÄdÄya abyÄkatassa puggalassa paƱƱattÄ«ti?
Na hevaį¹ vattabbe ā¦peā¦
abyÄkataį¹ vedanaį¹ upÄdÄya abyÄkatassa puggalassa paƱƱattÄ«ti?
ÄmantÄ.
AbyÄkatÄ vedanÄ aniccÄ saį¹
khatÄ paį¹iccasamuppannÄ khayadhammÄ vayadhammÄ virÄgadhammÄ nirodhadhammÄ vipariį¹ÄmadhammÄti?
ÄmantÄ.
AbyÄkatopi puggalo anicco saį¹
khato paį¹iccasamuppanno khayadhammo vayadhammo virÄgadhammo nirodhadhammo vipariį¹Ämadhammoti?
Na hevaį¹ vattabbe ā¦peā¦.
SaƱƱaį¹ upÄdÄya ā¦ saį¹
khÄre upÄdÄya ā¦ viƱƱÄį¹aį¹ upÄdÄya puggalassa paƱƱattÄ«ti?
ÄmantÄ.
Kusalaį¹ viƱƱÄį¹aį¹ upÄdÄya kusalassa puggalassa paƱƱattÄ«ti?
Na hevaį¹ vattabbe ā¦peā¦
kusalaį¹ viƱƱÄį¹aį¹ upÄdÄya kusalassa puggalassa paƱƱattÄ«ti?
ÄmantÄ.
Kusalaį¹ viƱƱÄį¹aį¹ saphalaį¹ savipÄkaį¹ iį¹į¹haphalaį¹ kantaphalaį¹ manuƱƱaphalaį¹ asecanakaphalaį¹ sukhudrayaį¹ sukhavipÄkanti?
ÄmantÄ.
Kusalopi puggalo saphalo savipÄko iį¹į¹haphalo kantaphalo manuƱƱaphalo asecanakaphalo sukhudrayo sukhavipÄkoti?
Na hevaį¹ vattabbe ā¦peā¦.
ViƱƱÄį¹aį¹ upÄdÄya puggalassa paƱƱattÄ«ti?
ÄmantÄ.
Akusalaį¹ viƱƱÄį¹aį¹ upÄdÄya akusalassa puggalassa paƱƱattÄ«ti?
Na hevaį¹ vattabbe ā¦peā¦
akusalaį¹ viƱƱÄį¹aį¹ upÄdÄya akusalassa puggalassa paƱƱattÄ«ti?
ÄmantÄ.
Akusalaį¹ viƱƱÄį¹aį¹ saphalaį¹ savipÄkaį¹ aniį¹į¹haphalaį¹ akantaphalaį¹ amanuƱƱaphalaį¹ secanakaphalaį¹ dukkhudrayaį¹ dukkhavipÄkanti?
ÄmantÄ.
Akusalopi puggalo saphalo savipÄko aniį¹į¹haphalo akantaphalo amanuƱƱaphalo secanakaphalo dukkhudrayo dukkhavipÄkoti?
Na hevaį¹ vattabbe ā¦peā¦.
ViƱƱÄį¹aį¹ upÄdÄya puggalassa paƱƱattÄ«ti?
ÄmantÄ.
AbyÄkataį¹ viƱƱÄį¹aį¹ upÄdÄya abyÄkatassa puggalassa paƱƱattÄ«ti?
Na hevaį¹ vattabbe ā¦peā¦
abyÄkataį¹ viƱƱÄį¹aį¹ upÄdÄya abyÄkatassa puggalassa paƱƱattÄ«ti?
ÄmantÄ.
AbyÄkataį¹ viƱƱÄį¹aį¹ aniccaį¹ saį¹
khataį¹ paį¹iccasamuppannaį¹ khayadhammaį¹ vayadhammaį¹ virÄgadhammaį¹ nirodhadhammaį¹ vipariį¹Ämadhammanti?
ÄmantÄ.
AbyÄkatopi puggalo anicco saį¹
khato paį¹iccasamuppanno khayadhammo vayadhammo virÄgadhammo nirodhadhammo vipariį¹Ämadhammoti?
Na hevaį¹ vattabbe ā¦peā¦.
Cakkhuį¹ upÄdÄya ācakkhumÄ puggaloāti vattabboti?
ÄmantÄ.
Cakkhumhi niruddhe ācakkhumÄ puggalo niruddhoāti vattabboti?
Na hevaį¹ vattabbe ā¦peā¦
sotaį¹ upÄdÄya ā¦ ghÄnaį¹ upÄdÄya ā¦ jivhaį¹ upÄdÄya ā¦ kÄyaį¹ upÄdÄya ā¦ manaį¹ upÄdÄya āmanavÄ puggaloāti vattabboti?
ÄmantÄ.
Manamhi niruddhe āmanavÄ puggalo niruddhoāti vattabboti?
Na hevaį¹ vattabbe.
MicchÄdiį¹į¹hiį¹ upÄdÄya āmicchÄdiį¹į¹hiyo puggaloāti vattabboti?
ÄmantÄ.
MicchÄdiį¹į¹hiyÄ niruddhÄya āmicchÄdiį¹į¹hiyo puggalo niruddhoāti vattabboti?
Na hevaį¹ vattabbe.
MicchÄsaį¹
kappaį¹ upÄdÄya ā¦ micchÄvÄcaį¹ upÄdÄya ā¦ micchÄkammantaį¹ upÄdÄya ā¦ micchÄÄjÄ«vaį¹ upÄdÄya ā¦ micchÄvÄyÄmaį¹ upÄdÄya ā¦ micchÄsatiį¹ upÄdÄya ā¦ micchÄsamÄdhiį¹ upÄdÄya āmicchÄsamÄdhiyo puggaloāti vattabboti?
ÄmantÄ.
MicchÄsamÄdhimhi niruddhe āmicchÄsamÄdhiyo puggalo niruddhoāti vattabboti?
Na hevaį¹ vattabbe.
SammÄdiį¹į¹hiį¹ upÄdÄya āsammÄdiį¹į¹hiyo puggaloāti vattabboti?
ÄmantÄ.
SammÄdiį¹į¹hiyÄ niruddhÄya āsammÄdiį¹į¹hiyo puggalo niruddhoāti vattabboti?
Na hevaį¹ vattabbe ā¦peā¦
sammÄsaį¹
kappaį¹ upÄdÄya ā¦ sammÄvÄcaį¹ upÄdÄya ā¦ sammÄkammantaį¹ upÄdÄya ā¦ sammÄÄjÄ«vaį¹ upÄdÄya ā¦ sammÄvÄyÄmaį¹ upÄdÄya ā¦ sammÄsatiį¹ upÄdÄya ā¦ sammÄsamÄdhiį¹ upÄdÄya āsammÄsamÄdhiyo puggaloāti vattabboti?
ÄmantÄ.
SammÄsamÄdhimhi niruddhe āsammÄsamÄdhiyo puggalo niruddhoāti vattabboti?
Na hevaį¹ vattabbe ā¦peā¦.
RÅ«paį¹ upÄdÄya, vedanaį¹ upÄdÄya puggalassa paƱƱattÄ«ti?
ÄmantÄ.
Dvinnaį¹ khandhÄnaį¹ upÄdÄya dvinnaį¹ puggalÄnaį¹ paƱƱattÄ«ti?
Na hevaį¹ vattabbe ā¦peā¦
rÅ«paį¹ upÄdÄya, vedanaį¹ upÄdÄya, saƱƱaį¹ upÄdÄya, saį¹
khÄre upÄdÄya, viƱƱÄį¹aį¹ upÄdÄya puggalassa paƱƱattÄ«ti?
ÄmantÄ.
PaƱcannaį¹ khandhÄnaį¹ upÄdÄya paƱcannaį¹ puggalÄnaį¹ paƱƱattÄ«ti?
Na hevaį¹ vattabbe ā¦peā¦.
CakkhÄyatanaį¹ upÄdÄya, sotÄyatanaį¹ upÄdÄya puggalassa paƱƱattÄ«ti?
ÄmantÄ.
Dvinnaį¹ ÄyatanÄnaį¹ upÄdÄya dvinnaį¹ puggalÄnaį¹ paƱƱattÄ«ti?
Na hevaį¹ vattabbe ā¦peā¦
cakkhÄyatanaį¹ upÄdÄya, sotÄyatanaį¹ upÄdÄya ā¦peā¦
dhammÄyatanaį¹ upÄdÄya puggalassa paƱƱattÄ«ti?
ÄmantÄ.
DvÄdasannaį¹ ÄyatanÄnaį¹ upÄdÄya dvÄdasannaį¹ puggalÄnaį¹ paƱƱattÄ«ti?
Na hevaį¹ vattabbe ā¦peā¦.
CakkhudhÄtuį¹ upÄdÄya, sotadhÄtuį¹ upÄdÄya puggalassa paƱƱattÄ«ti?
ÄmantÄ.
Dvinnaį¹ dhÄtÅ«naį¹ upÄdÄya dvinnaį¹ puggalÄnaį¹ paƱƱattÄ«ti?
Na hevaį¹ vattabbe ā¦peā¦
cakkhudhÄtuį¹ upÄdÄya, sotadhÄtuį¹ upÄdÄya ā¦peā¦
dhammadhÄtuį¹ upÄdÄya puggalassa paƱƱattÄ«ti?
ÄmantÄ.
Aį¹į¹hÄrasannaį¹ dhÄtÅ«naį¹ upÄdÄya aį¹į¹hÄrasannaį¹ puggalÄnaį¹ paƱƱattÄ«ti?
Na hevaį¹ vattabbe ā¦peā¦.
Cakkhundriyaį¹ upÄdÄya, sotindriyaį¹ upÄdÄya puggalassa paƱƱattÄ«ti?
ÄmantÄ.
Dvinnaį¹ indriyÄnaį¹ upÄdÄya dvinnaį¹ puggalÄnaį¹ paƱƱattÄ«ti?
Na hevaį¹ vattabbe ā¦peā¦
cakkhundriyaį¹ upÄdÄya, sotindriyaį¹ upÄdÄya ā¦peā¦
aƱƱÄtÄvindriyaį¹ upÄdÄya puggalassa paƱƱattÄ«ti?
ÄmantÄ.
BÄvÄ«satÄ«naį¹ indriyÄnaį¹ upÄdÄya bÄvÄ«satÄ«naį¹ puggalÄnaį¹ paƱƱattÄ«ti?
Na hevaį¹ vattabbe ā¦peā¦.
EkavokÄrabhavaį¹ upÄdÄya ekassa puggalassa paƱƱattÄ«ti?
ÄmantÄ.
CatuvokÄrabhavaį¹ upÄdÄya catunnaį¹ puggalÄnaį¹ paƱƱattÄ«ti?
Na hevaį¹ vattabbe ā¦peā¦
ekavokÄrabhavaį¹ upÄdÄya ekassa puggalassa paƱƱattÄ«ti?
ÄmantÄ.
PaƱcavokÄrabhavaį¹ upÄdÄya paƱcannaį¹ puggalÄnaį¹ paƱƱattÄ«ti?
Na hevaį¹ vattabbe ā¦peā¦
ekavokÄrabhave ekova puggaloti?
ÄmantÄ.
CatuvokÄrabhave cattÄrova puggalÄti?
Na hevaį¹ vattabbe ā¦peā¦
ekavokÄrabhave ekova puggaloti?
ÄmantÄ.
PaƱcavokÄrabhave paƱceva puggalÄti?
Na hevaį¹ vattabbe ā¦peā¦.
YathÄ rukkhaį¹ upÄdÄya chÄyÄya paƱƱatti, evamevaį¹ rÅ«paį¹ upÄdÄya puggalassa paƱƱattÄ«ti?
(ā¦) YathÄ rukkhaį¹ upÄdÄya chÄyÄya paƱƱatti, rukkhopi anicco chÄyÄpi aniccÄ, evamevaį¹ rÅ«paį¹ upÄdÄya puggalassa paƱƱatti, rÅ«pampi aniccaį¹ puggalopi aniccoti?
Na hevaį¹ vattabbe ā¦peā¦
yathÄ rukkhaį¹ upÄdÄya chÄyÄya paƱƱatti, aƱƱo rukkho aĆ±Ć±Ä chÄyÄ, evamevaį¹ rÅ«paį¹ upÄdÄya puggalassa paƱƱatti, aƱƱaį¹ rÅ«paį¹ aƱƱo puggaloti?
Na hevaį¹ vattabbe ā¦peā¦.
YathÄ gÄmaį¹ upÄdÄya gÄmikassa paƱƱatti, evamevaį¹ rÅ«paį¹ upÄdÄya puggalassa paƱƱattÄ«ti?
YathÄ gÄmaį¹ upÄdÄya gÄmikassa paƱƱatti, aƱƱo gÄmo aƱƱo gÄmiko, evamevaį¹ rÅ«paį¹ upÄdÄya puggalassa paƱƱatti, aƱƱaį¹ rÅ«paį¹ aƱƱo puggaloti?
Na hevaį¹ vattabbe ā¦peā¦.
YathÄ raį¹į¹haį¹ upÄdÄya raƱƱo paƱƱatti, evamevaį¹ rÅ«paį¹ upÄdÄya puggalassa paƱƱattÄ«ti?
YathÄ raį¹į¹haį¹ upÄdÄya raƱƱo paƱƱatti, aƱƱaį¹ raį¹į¹haį¹ aƱƱo rÄjÄ, evamevaį¹ rÅ«paį¹ upÄdÄya puggalassa paƱƱatti, aƱƱaį¹ rÅ«paį¹ aƱƱo puggaloti?
Na hevaį¹ vattabbe ā¦peā¦.
YathÄ na nigaįø·o negaįø·iko, yassa nigaįø·o so negaįø·iko, evamevaį¹ na rÅ«paį¹ rÅ«pavÄ, yassa rÅ«paį¹ so rÅ«pavÄti?
YathÄ na nigaįø·o negaįø·iko, yassa nigaįø·o so negaįø·iko, aƱƱo nigaįø·o aƱƱo negaįø·iko, evamevaį¹ na rÅ«paį¹ rÅ«pavÄ, yassa rÅ«paį¹ so rÅ«pavÄ, aƱƱaį¹ rÅ«paį¹ aƱƱo rÅ«pavÄti?
Na hevaį¹ vattabbe ā¦peā¦.
Citte citte puggalassa paƱƱattīti?
ÄmantÄ.
Citte citte puggalo jÄyati jÄ«yati mÄ«yati cavati upapajjatÄ«ti?
Na hevaį¹ vattabbe ā¦peā¦
dutiye citte uppanne na vattabbaį¹ soti vÄ aƱƱoti vÄti?
ÄmantÄ.
Dutiye citte uppanne na vattabbaį¹ kumÄrakoti vÄ kumÄrikÄti vÄti?
Vattabbaį¹.
ÄjÄnÄhi niggahaį¹.
HaƱci dutiye citte uppanne na vattabbaį¹ā
āsoti vÄ aƱƱoti vÄā, tena vata re vattabbeā
ādutiye citte uppanne na vattabbaį¹ā
ākumÄrakoti vÄ kumÄrikÄti vÄāāti.
Yaį¹ tattha vadesiā
āvattabbe khoā
ādutiye citte uppanne na vattabbaį¹ā
soti vÄ aƱƱoti vÄ, dutiye citte uppanne vattabbaį¹ā
kumÄrakoti vÄ kumÄrikÄti vÄāāti micchÄ.
HaƱci vÄ pana dutiye citte uppanne vattabbaį¹ā
ākumÄrakoti vÄ kumÄrikÄāti vÄ, tena vata re vattabbeā
ādutiye citte uppanne vattabbaį¹ā
āsoti vÄ aƱƱoti vÄāāti.
Yaį¹ tattha vadesiā
āvattabbe khoā
ādutiye citte uppanne na vattabbaį¹ā
soti vÄ aƱƱoti vÄ, dutiye citte uppanne vattabbaį¹ā
kumÄrakoti vÄ kumÄrikÄti vÄāāti micchÄ.
Dutiye citte uppanne na vattabbaį¹ā
āsoti vÄ aƱƱoti vÄāti?
ÄmantÄ.
Dutiye citte uppanne na vattabbaį¹ā
āitthÄ«ti vÄ purisoti vÄ gahaį¹į¹hoti vÄ pabbajitoti vÄ devoti vÄ manussoti vÄāti?
Vattabbaį¹.
ÄjÄnÄhi niggahaį¹.
HaƱci dutiye citte uppanne na vattabbaį¹ā
āsoti vÄ aƱƱoti vÄā, tena vata re vattabbeā
ādutiye citte uppanne na vattabbaį¹ā
ādevoti vÄ manussoti vÄāāti.
Yaį¹ tattha vadesiā
āvattabbe khoā
ādutiye citte uppanne na vattabbaį¹ā
soti vÄ aƱƱoti vÄ, dutiye citte uppanne vattabbaį¹ā
devoti vÄ manussoti vÄāāti micchÄ.
HaƱci vÄ pana dutiye citte uppanne vattabbaį¹ā
ādevoti vÄ manussoti vÄā, tena vata re vattabbeā
ādutiye citte uppanne vattabbaį¹ā
āsoti vÄ aƱƱoti vÄāāti.
Yaį¹ tattha vadesiā
āvattabbe khoā
ādutiye citte uppanne na vattabbaį¹ā
soti vÄ aƱƱoti vÄ, dutiye citte uppanne vattabbaį¹ā
devoti vÄ manussoti vÄāāti micchÄ ā¦peā¦.
Na vattabbaį¹ā
āpuggalo upalabbhati saccikaį¹į¹haparamatthenÄāti?
ÄmantÄ.
Nanu yo passati yaį¹ passati yena passati, so passati taį¹ passati tena passatÄ«ti?
ÄmantÄ.
HaƱci yo passati yaį¹ passati yena passati, so passati taį¹ passati tena passati;
tena vata re vattabbeā
āpuggalo upalabbhati saccikaį¹į¹haparamatthenÄāti.
Na vattabbaį¹ā
āpuggalo upalabbhati saccikaį¹į¹haparamatthenÄāti?
ÄmantÄ.
Nanu yo suį¹Äti ā¦peā¦
yo ghÄyati ā¦
yo sÄyati ā¦
yo phusati ā¦
yo vijÄnÄti yaį¹ vijÄnÄti yena vijÄnÄti, so vijÄnÄti taį¹ vijÄnÄti tena vijÄnÄtÄ«ti?
ÄmantÄ.
HaƱci yo vijÄnÄti yaį¹ vijÄnÄti yena vijÄnÄti, so vijÄnÄti taį¹ vijÄnÄti tena vijÄnÄti;
tena vata re vattabbeā
āpuggalo upalabbhati saccikaį¹į¹haparamatthenÄāti.
Puggalo upalabbhati saccikaį¹į¹haparamatthenÄti?
ÄmantÄ.
Nanu yo na passati yaį¹ na passati yena na passati, so na passati taį¹ na passati tena na passatÄ«ti?
ÄmantÄ.
HaƱci yo na passati yaį¹ na passati yena na passati, so na passati taį¹ na passati tena na passati;
no ca vata re vattabbeā
āpuggalo upalabbhati saccikaį¹į¹haparamatthenÄāti.
Puggalo upalabbhati saccikaį¹į¹haparamatthenÄti?
ÄmantÄ.
Nanu yo na suį¹Äti ā¦peā¦
yo na ghÄyati ā¦
yo na sÄyati ā¦
yo na phusati ā¦
yo na vijÄnÄti yaį¹ na vijÄnÄti yena na vijÄnÄti, so na vijÄnÄti taį¹ na vijÄnÄti tena na vijÄnÄtÄ«ti?
ÄmantÄ.
HaƱci yo na vijÄnÄti yaį¹ na vijÄnÄti yena na vijÄnÄti, so na vijÄnÄti taį¹ na vijÄnÄti tena na vijÄnÄti;
no ca vata re vattabbeā
āpuggalo upalabbhati saccikaį¹į¹haparamatthenÄāti.
Na vattabbaį¹ā
āpuggalo upalabbhati saccikaį¹į¹haparamatthenÄāti?
ÄmantÄ.
Nanu vuttaį¹ bhagavatÄā
āpassÄmahaį¹, bhikkhave, dibbena cakkhunÄ visuddhena atikkantamÄnusakena satte cavamÄne upapajjamÄne hÄ«ne paį¹Ä«te suvaį¹į¹e dubbaį¹į¹e, sugate duggate yathÄkammÅ«page satte pajÄnÄmÄ«āti.
Attheva suttantoti?
ÄmantÄ.
Tena hi puggalo upalabbhati saccikaį¹į¹haparamatthenÄti.
Vuttaį¹ bhagavatÄā
āpassÄmahaį¹, bhikkhave, dibbena cakkhunÄ visuddhena atikkantamÄnusakena satte cavamÄne upapajjamÄne hÄ«ne paį¹Ä«te suvaį¹į¹e dubbaį¹į¹e, sugate duggate yathÄkammÅ«page satte pajÄnÄmÄ«āti katvÄ teneva kÄraį¹ena puggalo upalabbhati saccikaį¹į¹haparamatthenÄti?
ÄmantÄ.
BhagavÄ dibbena cakkhunÄ visuddhena atikkantamÄnusakena rÅ«paį¹ passati puggalaį¹ passatÄ«ti?
RÅ«paį¹ passati.
RÅ«paį¹ puggalo, rÅ«paį¹ cavati, rÅ«paį¹ upapajjati, rÅ«paį¹ yathÄkammÅ«paganti?
Na hevaį¹ vattabbe.
BhagavÄ dibbena cakkhunÄ visuddhena atikkantamÄnusakena rÅ«paį¹ passati puggalaį¹ passatÄ«ti?
Puggalaį¹ passati.
Puggalo rÅ«paį¹ rÅ«pÄyatanaį¹ rÅ«padhÄtu nÄ«laį¹ pÄ«takaį¹ lohitakaį¹ odÄtaį¹ cakkhuviƱƱeyyaį¹ cakkhusmiį¹ paį¹ihaƱƱati, cakkhussa ÄpÄthaį¹ ÄgacchatÄ«ti?
Na hevaį¹ vattabbe.
BhagavÄ dibbena cakkhunÄ visuddhena atikkantamÄnusakena rÅ«paį¹ passati puggalaį¹ passatÄ«ti?
Ubho passati.
Ubho rÅ«paį¹ rÅ«pÄyatanaį¹ rÅ«padhÄtu, ubho nÄ«lÄ, ubho pÄ«takÄ, ubho lohitakÄ, ubho odÄtÄ, ubho cakkhuviƱƱeyyÄ, ubho cakkhusmiį¹ paį¹ihaƱƱanti, ubho cakkhussa ÄpÄthaį¹ Ägacchanti, ubho cavanti, ubho upapajjanti, ubho yathÄkammÅ«pagÄti?
Na hevaį¹ vattabbe.
UpÄdÄpaƱƱattÄnuyogo.
PurisakÄrÄnuyoga
KalyÄį¹apÄpakÄni kammÄni upalabbhantÄ«ti?
ÄmantÄ.
KalyÄį¹apÄpakÄnaį¹ kammÄnaį¹ kattÄ kÄretÄ upalabbhatÄ«ti?
Na hevaį¹ vattabbe ā¦peā¦.
KalyÄį¹apÄpakÄni kammÄni upalabbhantÄ«ti, kalyÄį¹apÄpakÄnaį¹ kammÄnaį¹ kattÄ kÄretÄ upalabbhatÄ«ti?
ÄmantÄ.
Tassa kattÄ kÄretÄ upalabbhatÄ«ti?
Na hevaį¹ vattabbe ā¦peā¦.
Tassa kattÄ kÄretÄ upalabbhatÄ«ti?
ÄmantÄ.
Tassa tasseva natthi dukkhassa antakiriyÄ, natthi vaį¹į¹upacchedo, natthi anupÄdÄparinibbÄnanti?
Na hevaį¹ vattabbe ā¦peā¦.
KalyÄį¹apÄpakÄni kammÄni upalabbhantÄ«ti, kalyÄį¹apÄpakÄnaį¹ kammÄnaį¹ kattÄ kÄretÄ upalabbhatÄ«ti?
ÄmantÄ.
Puggalo upalabbhatÄ«ti, puggalassa kattÄ kÄretÄ upalabbhatÄ«ti?
Na hevaį¹ vattabbe ā¦peā¦.
KalyÄį¹apÄpakÄni kammÄni upalabbhantÄ«ti, kalyÄį¹apÄpakÄnaį¹ kammÄnaį¹ kattÄ kÄretÄ upalabbhatÄ«ti?
ÄmantÄ.
NibbÄnaį¹ upalabbhatÄ«ti, nibbÄnassa kattÄ kÄretÄ upalabbhatÄ«ti?
Na hevaį¹ vattabbe ā¦peā¦.
KalyÄį¹apÄpakÄni kammÄni upalabbhantÄ«ti, kalyÄį¹apÄpakÄnaį¹ kammÄnaį¹ kattÄ kÄretÄ upalabbhatÄ«ti?
ÄmantÄ.
MahÄpathavÄ« upalabbhatÄ«ti, mahÄpathaviyÄ kattÄ kÄretÄ upalabbhatÄ«ti?
Na hevaį¹ vattabbe ā¦peā¦.
KalyÄį¹apÄpakÄni kammÄni upalabbhantÄ«ti, kalyÄį¹apÄpakÄnaį¹ kammÄnaį¹ kattÄ kÄretÄ upalabbhatÄ«ti?
ÄmantÄ.
MahÄsamuddo upalabbhatÄ«ti, mahÄsamuddassa kattÄ kÄretÄ upalabbhatÄ«ti?
Na hevaį¹ vattabbe ā¦peā¦.
KalyÄį¹apÄpakÄni kammÄni upalabbhantÄ«ti, kalyÄį¹apÄpakÄnaį¹ kammÄnaį¹ kattÄ kÄretÄ upalabbhatÄ«ti?
ÄmantÄ.
SinerupabbatarÄjÄ upalabbhatÄ«ti, sinerussa pabbatarÄjassa kattÄ kÄretÄ upalabbhatÄ«ti?
Na hevaį¹ vattabbe ā¦peā¦.
KalyÄį¹apÄpakÄni kammÄni upalabbhantÄ«ti, kalyÄį¹apÄpakÄnaį¹ kammÄnaį¹ kattÄ kÄretÄ upalabbhatÄ«ti?
ÄmantÄ.
Äpo upalabbhatÄ«ti, Äpassa kattÄ kÄretÄ upalabbhatÄ«ti?
Na hevaį¹ vattabbe ā¦peā¦.
KalyÄį¹apÄpakÄni kammÄni upalabbhantÄ«ti, kalyÄį¹apÄpakÄnaį¹ kammÄnaį¹ kattÄ kÄretÄ upalabbhatÄ«ti?
ÄmantÄ.
Tejo upalabbhatÄ«ti, tejassa kattÄ kÄretÄ upalabbhatÄ«ti?
Na hevaį¹ vattabbe ā¦peā¦.
KalyÄį¹apÄpakÄni kammÄni upalabbhantÄ«ti, kalyÄį¹apÄpakÄnaį¹ kammÄnaį¹ kattÄ kÄretÄ upalabbhatÄ«ti?
ÄmantÄ.
VÄyo upalabbhatÄ«ti, vÄyassa kattÄ kÄretÄ upalabbhatÄ«ti?
Na hevaį¹ vattabbe ā¦peā¦.
KalyÄį¹apÄpakÄni kammÄni upalabbhantÄ«ti, kalyÄį¹apÄpakÄnaį¹ kammÄnaį¹ kattÄ kÄretÄ upalabbhatÄ«ti?
ÄmantÄ.
Tiį¹akaį¹į¹havanappatayo upalabbhantÄ«ti, tiį¹akaį¹į¹havanappatÄ«naį¹ kattÄ kÄretÄ upalabbhatÄ«ti?
Na hevaį¹ vattabbe ā¦peā¦.
KalyÄį¹apÄpakÄni kammÄni upalabbhantÄ«ti, kalyÄį¹apÄpakÄnaį¹ kammÄnaį¹ kattÄ kÄretÄ upalabbhatÄ«ti?
ÄmantÄ.
AƱƱÄni kalyÄį¹apÄpakÄni kammÄni aƱƱo kalyÄį¹apÄpakÄnaį¹ kammÄnaį¹ kattÄ kÄretÄti?
Na hevaį¹ vattabbe ā¦peā¦.
KalyÄį¹apÄpakÄnaį¹ kammÄnaį¹ vipÄko upalabbhatÄ«ti?
ÄmantÄ.
KalyÄį¹apÄpakÄnaį¹ kammÄnaį¹ vipÄkapaį¹isaį¹vedÄ« upalabbhatÄ«ti?
Na hevaį¹ vattabbe ā¦peā¦.
KalyÄį¹apÄpakÄnaį¹ kammÄnaį¹ vipÄko upalabbhatÄ«ti, kalyÄį¹apÄpakÄnaį¹ kammÄnaį¹ vipÄkapaį¹isaį¹vedÄ« upalabbhatÄ«ti?
ÄmantÄ.
Tassa paį¹isaį¹vedÄ« upalabbhatÄ«ti?
Na hevaį¹ vattabbe ā¦peā¦.
Tassa paį¹isaį¹vedÄ« upalabbhatÄ«ti?
ÄmantÄ.
Tassa tasseva natthi dukkhassa antakiriyÄ, natthi vaį¹į¹upacchedo, natthi anupÄdÄparinibbÄnanti?
Na hevaį¹ vattabbe ā¦peā¦.
KalyÄį¹apÄpakÄnaį¹ kammÄnaį¹ vipÄko upalabbhatÄ«ti, kalyÄį¹apÄpakÄnaį¹ kammÄnaį¹ vipÄkapaį¹isaį¹vedÄ« upalabbhatÄ«ti?
ÄmantÄ.
Puggalo upalabbhatÄ«ti, puggalassa paį¹isaį¹vedÄ« upalabbhatÄ«ti?
Na hevaį¹ vattabbe ā¦peā¦.
KalyÄį¹apÄpakÄnaį¹ kammÄnaį¹ vipÄko upalabbhatÄ«ti, kalyÄį¹apÄpakÄnaį¹ kammÄnaį¹ vipÄkapaį¹isaį¹vedÄ« upalabbhatÄ«ti?
ÄmantÄ.
NibbÄnaį¹ upalabbhatÄ«ti, nibbÄnassa paį¹isaį¹vedÄ« upalabbhatÄ«ti?
Na hevaį¹ vattabbe ā¦peā¦.
KalyÄį¹apÄpakÄnaį¹ kammÄnaį¹ vipÄko upalabbhatÄ«ti, kalyÄį¹apÄpakÄnaį¹ kammÄnaį¹ vipÄkapaį¹isaį¹vedÄ« upalabbhatÄ«ti?
ÄmantÄ.
MahÄpathavÄ« upalabbhatÄ«ti ā¦peā¦
mahÄsamuddo upalabbhatÄ«ti ā¦
sinerupabbatarÄjÄ upalabbhatÄ«ti ā¦
Äpo upalabbhatÄ«ti ā¦
tejo upalabbhatÄ«ti ā¦
vÄyo upalabbhatÄ«ti ā¦peā¦
tiį¹akaį¹į¹havanappatayo upalabbhantÄ«ti, tiį¹akaį¹į¹havanappatÄ«naį¹ paį¹isaį¹vedÄ« upalabbhatÄ«ti?
Na hevaį¹ vattabbe ā¦peā¦.
KalyÄį¹apÄpakÄnaį¹ kammÄnaį¹ vipÄko upalabbhatÄ«ti, kalyÄį¹apÄpakÄnaį¹ kammÄnaį¹ vipÄkapaį¹isaį¹vedÄ« upalabbhatÄ«ti?
ÄmantÄ.
AƱƱo kalyÄį¹apÄpakÄnaį¹ kammÄnaį¹ vipÄko, aƱƱo kalyÄį¹apÄpakÄnaį¹ kammÄnaį¹ vipÄkapaį¹isaį¹vedÄ«ti?
Na hevaį¹ vattabbe ā¦peā¦.
Dibbaį¹ sukhaį¹ upalabbhatÄ«ti?
ÄmantÄ.
Dibbassa sukhassa paį¹isaį¹vedÄ« upalabbhatÄ«ti?
Na hevaį¹ vattabbe ā¦peā¦.
Dibbaį¹ sukhaį¹ upalabbhatÄ«ti, dibbassa sukhassa paį¹isaį¹vedÄ« upalabbhatÄ«ti?
ÄmantÄ.
Tassa paį¹isaį¹vedÄ« upalabbhatÄ«ti?
Na hevaį¹ vattabbe ā¦peā¦.
Tassa paį¹isaį¹vedÄ« upalabbhatÄ«ti?
ÄmantÄ.
Tassa tasseva natthi dukkhassa antakiriyÄ, natthi vaį¹į¹upacchedo, natthi anupÄdÄparinibbÄnanti?
Na hevaį¹ vattabbe ā¦peā¦.
Dibbaį¹ sukhaį¹ upalabbhatÄ«ti, dibbassa sukhassa paį¹isaį¹vedÄ« upalabbhatÄ«ti?
ÄmantÄ.
Puggalo upalabbhatÄ«ti, puggalassa paį¹isaį¹vedÄ« upalabbhatÄ«ti?
Na hevaį¹ vattabbe ā¦peā¦.
Dibbaį¹ sukhaį¹ upalabbhatÄ«ti, dibbassa sukhassa paį¹isaį¹vedÄ« upalabbhatÄ«ti?
ÄmantÄ.
NibbÄnaį¹ upalabbhatÄ«ti, nibbÄnassa paį¹isaį¹vedÄ« upalabbhatÄ«ti?
Na hevaį¹ vattabbe ā¦peā¦.
Dibbaį¹ sukhaį¹ upalabbhatÄ«ti, dibbassa sukhassa paį¹isaį¹vedÄ« upalabbhatÄ«ti?
ÄmantÄ.
MahÄpathavÄ« upalabbhatÄ«ti ā¦
mahÄsamuddo upalabbhatÄ«ti ā¦
sinerupabbatarÄjÄ upalabbhatÄ«ti ā¦
Äpo upalabbhatÄ«ti ā¦
tejo upalabbhatÄ«ti ā¦
vÄyo upalabbhatÄ«ti ā¦peā¦
tiį¹akaį¹į¹havanappatayo upalabbhantÄ«ti, tiį¹akaį¹į¹havanappatÄ«naį¹ paį¹isaį¹vedÄ« upalabbhatÄ«ti?
Na hevaį¹ vattabbe ā¦peā¦.
Dibbaį¹ sukhaį¹ upalabbhatÄ«ti, dibbassa sukhassa paį¹isaį¹vedÄ« upalabbhatÄ«ti?
ÄmantÄ.
AƱƱaį¹ dibbaį¹ sukhaį¹, aƱƱo dibbassa sukhassa paį¹isaį¹vedÄ«ti?
Na hevaį¹ vattabbe ā¦peā¦.
MÄnusakaį¹ sukhaį¹ upalabbhatÄ«ti?
ÄmantÄ.
MÄnusakassa sukhassa paį¹isaį¹vedÄ« upalabbhatÄ«ti?
Na hevaį¹ vattabbe ā¦peā¦.
MÄnusakaį¹ sukhaį¹ upalabbhatÄ«ti, mÄnusakassa sukhassa paį¹isaį¹vedÄ« upalabbhatÄ«ti?
ÄmantÄ.
Tassa paį¹isaį¹vedÄ« upalabbhatÄ«ti?
Na hevaį¹ vattabbe ā¦peā¦.
Tassa paį¹isaį¹vedÄ« upalabbhatÄ«ti?
ÄmantÄ.
Tassa tasseva natthi dukkhassa antakiriyÄ, natthi vaį¹į¹upacchedo, natthi anupÄdÄparinibbÄnanti?
Na hevaį¹ vattabbe ā¦peā¦.
MÄnusakaį¹ sukhaį¹ upalabbhatÄ«ti, mÄnusakassa sukhassa paį¹isaį¹vedÄ« upalabbhatÄ«ti?
ÄmantÄ.
Puggalo upalabbhatÄ«ti, puggalassa paį¹isaį¹vedÄ« upalabbhatÄ«ti?
Na hevaį¹ vattabbe ā¦peā¦.
MÄnusakaį¹ sukhaį¹ upalabbhatÄ«ti, mÄnusakassa sukhassa paį¹isaį¹vedÄ« upalabbhatÄ«ti?
ÄmantÄ.
NibbÄnaį¹ upalabbhatÄ«ti, nibbÄnassa paį¹isaį¹vedÄ« upalabbhatÄ«ti?
Na hevaį¹ vattabbe ā¦peā¦.
MÄnusakaį¹ sukhaį¹ upalabbhatÄ«ti, mÄnusakassa sukhassa paį¹isaį¹vedÄ« upalabbhatÄ«ti?
ÄmantÄ.
MahÄpathavÄ« upalabbhatÄ«ti ā¦peā¦
mahÄsamuddo upalabbhatÄ«ti ā¦
sinerupabbatarÄjÄ upalabbhatÄ«ti ā¦
Äpo upalabbhatÄ«ti ā¦
tejo upalabbhatÄ«ti ā¦
vÄyo upalabbhatÄ«ti ā¦
tiį¹akaį¹į¹havanappatayo upalabbhantÄ«ti, tiį¹akaį¹į¹havanappatÄ«naį¹ paį¹isaį¹vedÄ« upalabbhatÄ«ti?
Na hevaį¹ vattabbe ā¦peā¦.
MÄnusakaį¹ sukhaį¹ upalabbhatÄ«ti, mÄnusakassa sukhassa paį¹isaį¹vedÄ« upalabbhatÄ«ti?
ÄmantÄ.
AƱƱaį¹ mÄnusakaį¹ sukhaį¹ aƱƱo mÄnusakassa sukhassa paį¹isaį¹vedÄ«ti?
Na hevaį¹ vattabbe ā¦peā¦.
ÄpÄyikaį¹ dukkhaį¹ upalabbhatÄ«ti?
ÄmantÄ.
ÄpÄyikassa dukkhassa paį¹isaį¹vedÄ« upalabbhatÄ«ti?
Na hevaį¹ vattabbe ā¦peā¦.
ÄpÄyikaį¹ dukkhaį¹ upalabbhatÄ«ti, ÄpÄyikassa dukkhassa paį¹isaį¹vedÄ« upalabbhatÄ«ti?
ÄmantÄ.
Tassa paį¹isaį¹vedÄ« upalabbhatÄ«ti?
Na hevaį¹ vattabbe ā¦peā¦.
Tassa paį¹isaį¹vedÄ« upalabbhatÄ«ti?
ÄmantÄ.
Tassa tasseva natthi dukkhassa antakiriyÄ, natthi vaį¹į¹upacchedo, natthi anupÄdÄparinibbÄnanti?
Na hevaį¹ vattabbe ā¦peā¦.
ÄpÄyikaį¹ dukkhaį¹ upalabbhatÄ«ti, ÄpÄyikassa dukkhassa paį¹isaį¹vedÄ« upalabbhatÄ«ti?
ÄmantÄ.
Puggalo upalabbhatÄ«ti, puggalassa paį¹isaį¹vedÄ« upalabbhatÄ«ti?
Na hevaį¹ vattabbe ā¦peā¦.
ÄpÄyikaį¹ dukkhaį¹ upalabbhatÄ«ti, ÄpÄyikassa dukkhassa paį¹isaį¹vedÄ« upalabbhatÄ«ti?
ÄmantÄ.
NibbÄnaį¹ upalabbhatÄ«ti, nibbÄnassa paį¹isaį¹vedÄ« upalabbhatÄ«ti?
Na hevaį¹ vattabbe ā¦peā¦.
ÄpÄyikaį¹ dukkhaį¹ upalabbhatÄ«ti, ÄpÄyikassa dukkhassa paį¹isaį¹vedÄ« upalabbhatÄ«ti?
ÄmantÄ.
MahÄpathavÄ« upalabbhatÄ«ti ā¦peā¦
mahÄsamuddo upalabbhatÄ«ti ā¦
sinerupabbatarÄjÄ upalabbhatÄ«ti ā¦
Äpo upalabbhatÄ«ti ā¦
tejo upalabbhatÄ«ti ā¦
vÄyo upalabbhatÄ«ti ā¦
tiį¹akaį¹į¹havanappatayo upalabbhantÄ«ti, tiį¹akaį¹į¹havanappatÄ«naį¹ paį¹isaį¹vedÄ« upalabbhatÄ«ti?
Na hevaį¹ vattabbe ā¦peā¦.
ÄpÄyikaį¹ dukkhaį¹ upalabbhatÄ«ti, ÄpÄyikassa dukkhassa paį¹isaį¹vedÄ« upalabbhatÄ«ti?
ÄmantÄ.
AƱƱaį¹ ÄpÄyikaį¹ dukkhaį¹, aƱƱo ÄpÄyikassa dukkhassa paį¹isaį¹vedÄ«ti?
Na hevaį¹ vattabbe ā¦peā¦.
Nerayikaį¹ dukkhaį¹ upalabbhatÄ«ti?
ÄmantÄ.
Nerayikassa dukkhassa paį¹isaį¹vedÄ« upalabbhatÄ«ti?
Na hevaį¹ vattabbe.
Nerayikaį¹ dukkhaį¹ upalabbhatÄ«ti, nerayikassa dukkhassa paį¹isaį¹vedÄ« upalabbhatÄ«ti?
ÄmantÄ.
Tassa paį¹isaį¹vedÄ« upalabbhatÄ«ti?
Na hevaį¹ vattabbe ā¦peā¦.
Tassa paį¹isaį¹vedÄ« upalabbhatÄ«ti?
ÄmantÄ.
Tassa tasseva natthi dukkhassa antakiriyÄ, natthi vaį¹į¹upacchedo, natthi anupÄdÄparinibbÄnanti?
Na hevaį¹ vattabbe ā¦peā¦.
Nerayikaį¹ dukkhaį¹ upalabbhatÄ«ti, nerayikassa dukkhassa paį¹isaį¹vedÄ« upalabbhatÄ«ti?
ÄmantÄ.
Puggalo upalabbhatÄ«ti, puggalassa paį¹isaį¹vedÄ« upalabbhatÄ«ti?
Na hevaį¹ vattabbe ā¦peā¦.
Nerayikaį¹ dukkhaį¹ upalabbhatÄ«ti, nerayikassa dukkhassa paį¹isaį¹vedÄ« upalabbhatÄ«ti?
ÄmantÄ.
NibbÄnaį¹ upalabbhatÄ«ti, nibbÄnassa paį¹isaį¹vedÄ« upalabbhatÄ«ti?
Na hevaį¹ vattabbe ā¦peā¦.
Nerayikaį¹ dukkhaį¹ upalabbhatÄ«ti, nerayikassa dukkhassa paį¹isaį¹vedÄ« upalabbhatÄ«ti?
ÄmantÄ.
MahÄpathavÄ« upalabbhatÄ«ti ā¦peā¦
mahÄsamuddo upalabbhatÄ«ti ā¦
sinerupabbatarÄjÄ upalabbhatÄ«ti ā¦
Äpo upalabbhatÄ«ti ā¦
tejo upalabbhatÄ«ti ā¦
vÄyo upalabbhatÄ«ti ā¦
tiį¹akaį¹į¹havanappatayo upalabbhantÄ«ti, tiį¹akaį¹į¹havanappatÄ«naį¹ paį¹isaį¹vedÄ« upalabbhatÄ«ti?
Na hevaį¹ vattabbe ā¦peā¦.
Nerayikaį¹ dukkhaį¹ upalabbhatÄ«ti, nerayikassa dukkhassa paį¹isaį¹vedÄ« upalabbhatÄ«ti?
ÄmantÄ.
AƱƱaį¹ nerayikaį¹ dukkhaį¹, aƱƱo nerayikassa dukkhassa paį¹isaį¹vedÄ«ti?
Na hevaį¹ vattabbe ā¦peā¦.
KalyÄį¹apÄpakÄni kammÄni upalabbhantÄ«ti, kalyÄį¹apÄpakÄnaį¹ kammÄnaį¹ kattÄ kÄretÄ vipÄkapaį¹isaį¹vedÄ« upalabbhatÄ«ti?
ÄmantÄ.
So karoti so paį¹isaį¹vedetÄ«ti?
Na hevaį¹ vattabbe ā¦peā¦.
So karoti so paį¹isaį¹vedetÄ«ti?
ÄmantÄ.
Sayaį¹
kataį¹ sukhadukkhanti?
Na hevaį¹ vattabbe ā¦peā¦.
KalyÄį¹apÄpakÄni kammÄni upalabbhantÄ«ti, kalyÄį¹apÄpakÄnaį¹ kammÄnaį¹ kattÄ kÄretÄ vipÄkapaį¹isaį¹vedÄ« upalabbhatÄ«ti?
ÄmantÄ.
AƱƱo karoti aƱƱo paį¹isaį¹vedetÄ«ti?
Na hevaį¹ vattabbe ā¦peā¦.
AƱƱo karoti aƱƱo paį¹isaį¹vedetÄ«ti?
ÄmantÄ.
Paraį¹
kataį¹ sukhadukkhanti?
Na hevaį¹ vattabbe ā¦peā¦.
KalyÄį¹apÄpakÄni kammÄni upalabbhantÄ«ti, kalyÄį¹apÄpakÄnaį¹ kammÄnaį¹ kattÄ kÄretÄ vipÄkapaį¹isaį¹vedÄ« upalabbhatÄ«ti?
ÄmantÄ.
So ca aƱƱo ca karonti so ca aƱƱo ca paį¹isaį¹vedentÄ«ti?
Na hevaį¹ vattabbe ā¦peā¦.
So ca aƱƱo ca karonti, so ca aƱƱo ca paį¹isaį¹vedentÄ«ti?
ÄmantÄ.
Sayaį¹
kataƱca paraį¹
kataƱca sukhadukkhanti?
Na hevaį¹ vattabbe ā¦peā¦.
KalyÄį¹apÄpakÄni kammÄni upalabbhantÄ«ti, kalyÄį¹apÄpakÄnaį¹ kammÄnaį¹ kattÄ kÄretÄ vipÄkapaį¹isaį¹vedÄ« upalabbhatÄ«ti?
ÄmantÄ.
Neva so karoti na so paį¹isaį¹vedeti, na aƱƱo karoti na aƱƱo paį¹isaį¹vedetÄ«ti?
Na hevaį¹ vattabbe ā¦peā¦.
Neva so karoti na so paį¹isaį¹vedeti, na aƱƱo karoti na aƱƱo paį¹isaį¹vedetÄ«ti?
ÄmantÄ.
Asayaį¹
kÄraį¹ aparaį¹
kÄraį¹ adhiccasamuppannaį¹ sukhadukkhanti?
Na hevaį¹ vattabbe ā¦peā¦.
KalyÄį¹apÄpakÄni kammÄni upalabbhantÄ«ti, kalyÄį¹apÄpakÄnaį¹ kammÄnaį¹ kattÄ kÄretÄ vipÄkapaį¹isaį¹vedÄ« upalabbhatÄ«ti?
ÄmantÄ.
So karoti so paį¹isaį¹vedeti, aƱƱo karoti aƱƱo paį¹isaį¹vedeti, so ca aƱƱo ca karonti so ca aƱƱo ca paį¹isaį¹vedenti, neva so karoti na so paį¹isaį¹vedeti, na aƱƱo karoti na aƱƱo paį¹isaį¹vedetÄ«ti?
Na hevaį¹ vattabbe ā¦peā¦.
So karoti so paį¹isaį¹vedeti, aƱƱo karoti aƱƱo paį¹isaį¹vedeti, so ca aƱƱo ca karonti so ca aƱƱo ca paį¹isaį¹vedenti, neva so karoti na so paį¹isaį¹vedeti, na aƱƱo karoti na aƱƱo paį¹isaį¹vedetÄ«ti?
ÄmantÄ.
Sayaį¹
kataį¹ sukhadukkhaį¹, paraį¹
kataį¹ sukhadukkhaį¹, sayaį¹
kataƱca paraį¹
kataƱca sukhadukkhaį¹, asayaį¹
kÄraį¹ aparaį¹
kÄraį¹ adhiccasamuppannaį¹ sukhadukkhanti?
Na hevaį¹ vattabbe ā¦peā¦.
Kammaį¹ atthÄ«ti?
ÄmantÄ.
KammakÄrako atthÄ«ti?
Na hevaį¹ vattabbe ā¦peā¦.
Kammaį¹ atthÄ«ti, kammakÄrako atthÄ«ti?
ÄmantÄ.
Tassa kÄrako atthÄ«ti?
Na hevaį¹ vattabbe ā¦peā¦.
Tassa kÄrako atthÄ«ti?
ÄmantÄ.
Tassa tasseva natthi dukkhassa antakiriyÄ, natthi vaį¹į¹upacchedo, natthi anupÄdÄparinibbÄnanti?
Na hevaį¹ vattabbe ā¦peā¦.
Kammaį¹ atthÄ«ti, kammakÄrako atthÄ«ti?
ÄmantÄ.
Puggalo atthÄ«ti, puggalassa kÄrako atthÄ«ti?
Na hevaį¹ vattabbe ā¦peā¦.
Kammaį¹ atthÄ«ti, kammakÄrako atthÄ«ti?
ÄmantÄ.
NibbÄnaį¹ atthÄ«ti, nibbÄnassa kÄrako atthÄ«ti?
Na hevaį¹ vattabbe ā¦peā¦.
Kammaį¹ atthÄ«ti, kammakÄrako atthÄ«ti?
ÄmantÄ.
MahÄpathavÄ« atthÄ«ti ā¦peā¦
mahÄsamuddo atthÄ«ti ā¦
sinerupabbatarÄjÄ atthÄ«ti ā¦
Äpo atthÄ«ti ā¦
tejo atthÄ«ti ā¦
vÄyo atthÄ«ti ā¦
tiį¹akaį¹į¹havanappatayo atthÄ«ti, tiį¹akaį¹į¹havanappatÄ«naį¹ kÄrako atthÄ«ti?
Na hevaį¹ vattabbe ā¦peā¦.
Kammaį¹ atthÄ«ti, kammakÄrako atthÄ«ti?
ÄmantÄ.
AƱƱaį¹ kammaį¹, aƱƱo kammakÄrakoti?
Na hevaį¹ vattabbe ā¦peā¦.
VipÄko atthÄ«ti?
ÄmantÄ.
VipÄkapaį¹isaį¹vedÄ« atthÄ«ti?
Na hevaį¹ vattabbe ā¦peā¦.
VipÄko atthÄ«ti, vipÄkapaį¹isaį¹vedÄ« atthÄ«ti?
ÄmantÄ.
Tassa paį¹isaį¹vedÄ« atthÄ«ti?
Na hevaį¹ vattabbe ā¦peā¦.
Tassa paį¹isaį¹vedÄ« atthÄ«ti?
ÄmantÄ.
Tassa tasseva natthi dukkhassa antakiriyÄ, natthi vaį¹į¹upacchedo, natthi anupÄdÄparinibbÄnanti?
Na hevaį¹ vattabbe ā¦peā¦
vipÄko atthÄ«ti, vipÄkapaį¹isaį¹vedÄ« atthÄ«ti?
ÄmantÄ.
Puggalo atthÄ«ti, puggalassa paį¹isaį¹vedÄ« atthÄ«ti?
Na hevaį¹ vattabbe ā¦peā¦.
VipÄko atthÄ«ti, vipÄkapaį¹isaį¹vedÄ« atthÄ«ti?
ÄmantÄ.
NibbÄnaį¹ atthÄ«ti, nibbÄnassa paį¹isaį¹vedÄ« atthÄ«ti?
Na hevaį¹ vattabbe ā¦peā¦.
VipÄko atthÄ«ti, vipÄkapaį¹isaį¹vedÄ« atthÄ«ti?
ÄmantÄ.
MahÄpathavÄ« atthÄ«ti ā¦peā¦
mahÄsamuddo atthÄ«ti ā¦
sinerupabbatarÄjÄ atthÄ«ti ā¦
Äpo atthÄ«ti ā¦
tejo atthÄ«ti ā¦
vÄyo atthÄ«ti ā¦
tiį¹akaį¹į¹havanappatayo atthÄ«ti, tiį¹akaį¹į¹havanappatÄ«naį¹ paį¹isaį¹vedÄ« atthÄ«ti?
Na hevaį¹ vattabbe ā¦peā¦.
VipÄko atthÄ«ti, vipÄkapaį¹isaį¹vedÄ« atthÄ«ti?
ÄmantÄ.
AƱƱo vipÄko, aƱƱo vipÄkapaį¹isaį¹vedÄ«ti?
Na hevaį¹ vattabbe.
(Saį¹
khittaį¹.)
PurisakÄrÄnuyogo.
KalyÄį¹avaggo paį¹hamo.
AbhiƱƱÄnuyoga
Na vattabbaį¹ā
āpuggalo upalabbhati saccikaį¹į¹haparamatthenÄāti?
ÄmantÄ.
Nanu atthi koci iddhiį¹ vikubbatÄ«ti?
ÄmantÄ.
HaƱci atthi koci iddhiį¹ vikubbati, tena vata re vattabbeā
āpuggalo upalabbhati saccikaį¹į¹haparamatthenÄāti.
Na vattabbaį¹ā
āpuggalo upalabbhati saccikaį¹į¹haparamatthenÄāti?
ÄmantÄ.
Nanu atthi koci dibbÄya sotadhÄtuyÄ saddaį¹ suį¹Äti ā¦peā¦
paracittaį¹ vijÄnÄti ā¦
pubbenivÄsaį¹ anussarati ā¦
dibbena cakkhunÄ rÅ«paį¹ passati ā¦
ÄsavÄnaį¹ khayaį¹ sacchikarotÄ«ti?
ÄmantÄ.
HaƱci atthi koci ÄsavÄnaį¹ khayaį¹ sacchikaroti, tena vata re vattabbeā
āpuggalo upalabbhati saccikaį¹į¹haparamatthenÄāti.
Atthi koci iddhiį¹ vikubbatÄ«ti katvÄ tena ca kÄraį¹ena puggalo upalabbhati saccikaį¹į¹haparamatthenÄti?
ÄmantÄ.
Yo iddhiį¹ vikubbati, sveva puggalo?
Yo iddhiį¹ na vikubbati, na so puggaloti?
Na hevaį¹ vattabbe ā¦peā¦.
Yo dibbÄya sotadhÄtuyÄ saddaį¹ suį¹Äti ā¦peā¦
yo paracittaį¹ vijÄnÄti ā¦
yo pubbenivÄsaį¹ anussarati ā¦
yo dibbena cakkhunÄ rÅ«paį¹ passati ā¦
yo ÄsavÄnaį¹ khayaį¹ sacchikaroti, sveva puggalo?
Yo ÄsavÄnaį¹ khayaį¹ na sacchikaroti, na so puggaloti?
Na hevaį¹ vattabbe ā¦peā¦.
AbhiƱƱÄnuyogo.
ĆÄtakÄnuyogÄdi
Na vattabbaį¹ā
āpuggalo upalabbhati saccikaį¹į¹haparamatthenÄāti?
ÄmantÄ.
Nanu mÄtÄ atthÄ«ti?
ÄmantÄ.
HaƱci mÄtÄ atthi, tena vata re vattabbeā
āpuggalo upalabbhati saccikaį¹į¹haparamatthenÄāti.
Na vattabbaį¹ā
āpuggalo upalabbhati saccikaį¹į¹haparamatthenÄāti?
ÄmantÄ.
Nanu pitÄ atthi ā¦peā¦
bhÄtÄ atthi ā¦
bhaginÄ« atthi ā¦
khattiyo atthi ā¦
brÄhmaį¹o atthi ā¦
vesso atthi ā¦
suddo atthi ā¦
gahaį¹į¹ho atthi ā¦
pabbajito atthi ā¦
devo atthi ā¦
manusso atthīti?
ÄmantÄ.
HaƱci manusso atthi, tena vata re vattabbeā
āpuggalo upalabbhati saccikaį¹į¹haparamatthenÄāti.
MÄtÄ atthÄ«ti katvÄ tena ca kÄraį¹ena puggalo upalabbhati saccikaį¹į¹haparamatthenÄti?
ÄmantÄ.
Atthi koci na mÄtÄ hutvÄ mÄtÄ hotÄ«ti?
ÄmantÄ.
Atthi koci na puggalo hutvÄ puggalo hotÄ«ti?
Na hevaį¹ vattabbe ā¦peā¦
atthi koci na pitÄ hutvÄ ā¦peā¦
na bhÄtÄ hutvÄ ā¦
na bhaginÄ« hutvÄ ā¦
na khattiyo hutvÄ ā¦
na brÄhmaį¹o hutvÄ ā¦
na vesso hutvÄ ā¦
na suddo hutvÄ ā¦
na gahaį¹į¹ho hutvÄ ā¦
na pabbajito hutvÄ ā¦
na devo hutvÄ ā¦
na manusso hutvÄ manusso hotÄ«ti?
ÄmantÄ.
Atthi koci na puggalo hutvÄ puggalo hotÄ«ti?
Na hevaį¹ vattabbe ā¦peā¦.
MÄtÄ atthÄ«ti katvÄ tena ca kÄraį¹ena puggalo upalabbhati saccikaį¹į¹haparamatthenÄti?
ÄmantÄ.
Atthi koci mÄtÄ hutvÄ na mÄtÄ hotÄ«ti?
ÄmantÄ.
Atthi koci puggalo hutvÄ na puggalo hotÄ«ti?
Na hevaį¹ vattabbe ā¦peā¦.
Atthi koci pitÄ hutvÄ ā¦
bhÄtÄ hutvÄ ā¦
bhaginÄ« hutvÄ ā¦
khattiyo hutvÄ ā¦
brÄhmaį¹o hutvÄ ā¦
vesso hutvÄ ā¦
suddo hutvÄ ā¦
gahaį¹į¹ho hutvÄ ā¦
pabbajito hutvÄ ā¦
devo hutvÄ ā¦
manusso hutvÄ na manusso hotÄ«ti?
ÄmantÄ.
Atthi koci puggalo hutvÄ na puggalo hotÄ«ti?
Na hevaį¹ vattabbe ā¦peā¦.
Paį¹ivedhÄnuyoga
Na vattabbaį¹ā
āpuggalo upalabbhati saccikaį¹į¹haparamatthenÄāti?
ÄmantÄ.
Nanu sotÄpanno atthÄ«ti?
ÄmantÄ.
HaƱci sotÄpanno atthi, tena vata re vattabbeā
āpuggalo upalabbhati saccikaį¹į¹haparamatthenÄāti.
Na vattabbaį¹ā
āpuggalo upalabbhati saccikaį¹į¹haparamatthenÄāti?
ÄmantÄ.
Nanu sakadÄgÄmÄ« atthi ā¦peā¦
anÄgÄmÄ« atthi ā¦
arahÄ atthi ā¦
ubhatobhÄgavimutto atthi ā¦
paƱƱÄvimutto atthi ā¦
kÄyasakkhi atthi ā¦
diį¹į¹hippatto atthi ā¦
saddhÄvimutto atthi ā¦
dhammÄnusÄrÄ« atthi ā¦
saddhÄnusÄrÄ« atthÄ«ti?
ÄmantÄ.
HaƱci saddhÄnusÄrÄ« atthi, tena vata re vattabbeā
āpuggalo upalabbhati saccikaį¹į¹haparamatthenÄāti.
SotÄpanno atthÄ«ti katvÄ tena ca kÄraį¹ena puggalo upalabbhati saccikaį¹į¹haparamatthenÄti?
ÄmantÄ.
Atthi koci na sotÄpanno hutvÄ sotÄpanno hotÄ«ti?
ÄmantÄ.
Atthi koci na puggalo hutvÄ puggalo hotÄ«ti?
Na hevaį¹ vattabbe ā¦peā¦.
Atthi koci na sakadÄgÄmÄ« hutvÄ ā¦
na anÄgÄmÄ« hutvÄ ā¦
na arahÄ hutvÄ ā¦
na ubhatobhÄgavimutto hutvÄ ā¦
na paƱƱÄvimutto hutvÄ ā¦
na kÄyasakkhi hutvÄ ā¦
na diį¹į¹hippatto hutvÄ ā¦
na saddhÄvimutto hutvÄ ā¦
na dhammÄnusÄrÄ« hutvÄ ā¦
na saddhÄnusÄrÄ« hutvÄ saddhÄnusÄrÄ« hotÄ«ti?
ÄmantÄ.
Atthi koci na puggalo hutvÄ puggalo hotÄ«ti?
Na hevaį¹ vattabbe ā¦peā¦.
SotÄpanno atthÄ«ti katvÄ tena ca kÄraį¹ena puggalo upalabbhati saccikaį¹į¹haparamatthenÄti?
ÄmantÄ.
Atthi koci sotÄpanno hutvÄ na sotÄpanno hotÄ«ti?
ÄmantÄ.
Atthi koci puggalo hutvÄ na puggalo hotÄ«ti?
Na hevaį¹ vattabbe ā¦peā¦.
Atthi koci sakadÄgÄmÄ« hutvÄ ā¦
anÄgÄmÄ« hutvÄ na anÄgÄmÄ« hotÄ«ti?
ÄmantÄ.
Atthi koci puggalo hutvÄ na puggalo hotÄ«ti?
Na hevaį¹ vattabbe ā¦peā¦.
Saį¹
ghÄnuyoga
Na vattabbaį¹ā
āpuggalo upalabbhati saccikaį¹į¹haparamatthenÄāti?
ÄmantÄ.
Nanu cattÄro purisayugÄ aį¹į¹ha purisapuggalÄ atthÄ«ti?
ÄmantÄ.
HaƱci cattÄro purisayugÄ aį¹į¹ha purisapuggalÄ atthi, tena vata re vattabbeā
āpuggalo upalabbhati saccikaį¹į¹haparamatthenÄāti.
CattÄro purisayugÄ aį¹į¹ha purisapuggalÄ atthÄ«ti katvÄ tena ca kÄraį¹ena puggalo upalabbhati saccikaį¹į¹haparamatthenÄti?
ÄmantÄ.
CattÄro purisayugÄ aį¹į¹ha purisapuggalÄ buddhapÄtubhÄvÄ pÄtubhavantÄ«ti?
ÄmantÄ.
Puggalo buddhapÄtubhÄvÄ pÄtubhavatÄ«ti?
Na hevaį¹ vattabbe ā¦peā¦.
Puggalo buddhapÄtubhÄvÄ pÄtubhavatÄ«ti?
ÄmantÄ.
Buddhassa bhagavato parinibbute ucchinno puggalo, natthi puggaloti?
Na hevaį¹ vattabbe ā¦peā¦.
Saccikaį¹į¹hasabhÄgÄnuyoga
Puggalo upalabbhati saccikaį¹į¹haparamatthenÄti?
ÄmantÄ.
Puggalo saį¹
khatoti?
Na hevaį¹ vattabbe ā¦peā¦
puggalo asaį¹
khatoti?
Na hevaį¹ vattabbe ā¦peā¦
puggalo neva saį¹
khato nÄsaį¹
khatoti?
Na hevaį¹ vattabbe.
Puggalo neva saį¹
khato nÄsaį¹
khatoti?
ÄmantÄ.
Saį¹
khataƱca asaį¹
khataƱca į¹hapetvÄ atthaĆ±Ć±Ä tatiyÄ koį¹Ä«ti?
Na hevaį¹ vattabbe ā¦peā¦.
Saį¹
khataƱca asaį¹
khataƱca į¹hapetvÄ atthaĆ±Ć±Ä tatiyÄ koį¹Ä«ti?
ÄmantÄ.
Nanu vuttaį¹ bhagavatÄā
ādvemÄ, bhikkhave, dhÄtuyo.
KatamÄ dve?
Saį¹
khatÄ ca dhÄtu asaį¹
khatÄ ca dhÄtu.
ImÄ kho, bhikkhave, dve dhÄtuyoāti.
Attheva suttantoti?
ÄmantÄ.
Tena hi na vattabbaį¹ā
āsaį¹
khataƱca asaį¹
khataƱca į¹hapetvÄ atthaĆ±Ć±Ä tatiyÄ koį¹Ä«āti.
Puggalo neva saį¹
khato nÄsaį¹
khatoti?
ÄmantÄ.
AƱƱaį¹ saį¹
khataį¹, aƱƱaį¹ asaį¹
khataį¹, aƱƱo puggaloti?
Na hevaį¹ vattabbe ā¦peā¦.
KhandhÄ saį¹
khatÄ, nibbÄnaį¹ asaį¹
khataį¹, puggalo neva saį¹
khato nÄsaį¹
khatoti?
ÄmantÄ.
AƱƱe khandhÄ, aƱƱaį¹ nibbÄnaį¹, aƱƱo puggaloti?
Na hevaį¹ vattabbe ā¦peā¦.
RÅ«paį¹ saį¹
khataį¹, nibbÄnaį¹ asaį¹
khataį¹, puggalo neva saį¹
khato nÄsaį¹
khatoti?
ÄmantÄ.
AƱƱaį¹ rÅ«paį¹, aƱƱaį¹ nibbÄnaį¹, aƱƱo puggaloti?
Na hevaį¹ vattabbe.
VedanÄ ā¦
saĆ±Ć±Ä ā¦
saį¹
khÄrÄ ā¦
viƱƱÄį¹aį¹ saį¹
khataį¹, nibbÄnaį¹ asaį¹
khataį¹, puggalo neva saį¹
khato nÄsaį¹
khatoti?
ÄmantÄ.
AƱƱaį¹ viƱƱÄį¹aį¹, aƱƱaį¹ nibbÄnaį¹, aƱƱo puggaloti?
Na hevaį¹ vattabbe ā¦peā¦.
Puggalassa uppÄdo paƱƱÄyati, vayo paƱƱÄyati, į¹hitassa aƱƱathattaį¹ paƱƱÄyatÄ«ti?
ÄmantÄ.
Puggalo saį¹
khatoti?
Na hevaį¹ vattabbe ā¦peā¦
vuttaį¹ bhagavatÄā
ātÄ«į¹imÄni, bhikkhave, saį¹
khatassa saį¹
khatalakkhaį¹Äni.
Saį¹
khatÄnaį¹, bhikkhave, dhammÄnaį¹ uppÄdo paƱƱÄyati, vayo paƱƱÄyati, į¹hitÄnaį¹ aƱƱathattaį¹ paƱƱÄyatÄ«āti.
Puggalassa uppÄdo paƱƱÄyati, vayo paƱƱÄyati, į¹hitassa aƱƱathattaį¹ paƱƱÄyati;
tena hi puggalo saį¹
khatoti.
Puggalassa na uppÄdo paƱƱÄyati, na vayo paƱƱÄyati, na į¹hitassa aƱƱathattaį¹ paƱƱÄyatÄ«ti?
ÄmantÄ.
Puggalo asaį¹
khatoti?
Na hevaį¹ vattabbe ā¦peā¦
vuttaį¹ bhagavatÄā
ātÄ«į¹imÄni, bhikkhave, asaį¹
khatassa asaį¹
khatalakkhaį¹Äni.
Asaį¹
khatÄnaį¹, bhikkhave, dhammÄnaį¹ na uppÄdo paƱƱÄyati, na vayo paƱƱÄyati, na į¹hitÄnaį¹ aƱƱathattaį¹ paƱƱÄyatÄ«āti.
Puggalassa na uppÄdo paƱƱÄyati, na vayo paƱƱÄyati, na į¹hitassa aƱƱathattaį¹ paƱƱÄyati;
tena hi puggalo asaį¹
khatoti.
Parinibbuto puggalo atthatthamhi, natthatthamhīti?
Atthatthamhīti.
Parinibbuto puggalo sassatoti?
Na hevaį¹ vattabbe ā¦peā¦
natthatthamhīti.
Parinibbuto puggalo ucchinnoti?
Na hevaį¹ vattabbe ā¦peā¦.
Puggalo kiį¹ nissÄya tiį¹į¹hatÄ«ti?
Bhavaį¹ nissÄya tiį¹į¹hatÄ«ti.
Bhavo anicco saį¹
khato paį¹iccasamuppanno khayadhammo vayadhammo virÄgadhammo nirodhadhammo vipariį¹Ämadhammoti?
ÄmantÄ.
Puggalopi anicco saį¹
khato paį¹iccasamuppanno khayadhammo vayadhammo virÄgadhammo nirodhadhammo vipariį¹Ämadhammoti?
Na hevaį¹ vattabbe ā¦peā¦.
Na vattabbaį¹ā
āpuggalo upalabbhati saccikaį¹į¹haparamatthenÄāti?
ÄmantÄ.
Nanu atthi koci sukhaį¹ vedanaį¹ vediyamÄno āsukhaį¹ vedanaį¹ vediyÄmÄ«āti pajÄnÄtÄ«ti?
ÄmantÄ.
HaƱci atthi koci sukhaį¹ vedanaį¹ vediyamÄno āsukhaį¹ vedanaį¹ vediyÄmÄ«āti pajÄnÄti, tena vata re vattabbeā
āpuggalo upalabbhati saccikaį¹į¹haparamatthenÄāti.
Na vattabbaį¹ā
āpuggalo upalabbhati saccikaį¹į¹haparamatthenÄāti?
ÄmantÄ.
Nanu atthi koci dukkhaį¹ vedanaį¹ vediyamÄno ā¦peā¦
adukkhamasukhaį¹ vedanaį¹ vediyamÄno āadukkhamasukhaį¹ vedanaį¹ vediyÄmÄ«āti pajÄnÄtÄ«ti?
ÄmantÄ.
HaƱci atthi koci adukkhamasukhaį¹ vedanaį¹ vediyamÄno āadukkhamasukhaį¹ vedanaį¹ vediyÄmÄ«āti pajÄnÄti, tena vata re vattabbeā
āpuggalo upalabbhati saccikaį¹į¹haparamatthenÄāti.
Atthi koci sukhaį¹ vedanaį¹ vediyamÄno āsukhaį¹ vedanaį¹ vediyÄmÄ«āti pajÄnÄtÄ«ti katvÄ tena ca kÄraį¹ena puggalo upalabbhati saccikaį¹į¹haparamatthenÄti?
ÄmantÄ.
Yo sukhaį¹ vedanaį¹ vediyamÄno āsukhaį¹ vedanaį¹ vediyÄmÄ«āti pajÄnÄti, sveva puggalo;
yo sukhaį¹ vedanaį¹ vediyamÄno āsukhaį¹ vedanaį¹ vediyÄmÄ«āti na pajÄnÄti, na so puggaloti?
Na hevaį¹ vattabbe ā¦peā¦.
Yo dukkhaį¹ vedanaį¹ vediyamÄno ā¦peā¦
yo adukkhamasukhaį¹ vedanaį¹ vediyamÄno āadukkhamasukhaį¹ vedanaį¹ vediyÄmÄ«āti pajÄnÄti, sveva puggalo;
yo adukkhamasukhaį¹ vedanaį¹ vediyamÄno āadukkhamasukhaį¹ vedanaį¹ vediyÄmÄ«āti na pajÄnÄti, na so puggaloti?
Na hevaį¹ vattabbe ā¦peā¦.
Atthi koci sukhaį¹ vedanaį¹ vediyamÄno āsukhaį¹ vedanaį¹ vediyÄmÄ«āti pajÄnÄtÄ«ti katvÄ tena ca kÄraį¹ena puggalo upalabbhati saccikaį¹į¹haparamatthenÄti?
ÄmantÄ.
AĆ±Ć±Ä sukhÄ vedanÄ, aƱƱo sukhaį¹ vedanaį¹ vediyamÄno āsukhaį¹ vedanaį¹ vediyÄmÄ«āti pajÄnÄtÄ«ti?
Na hevaį¹ vattabbe ā¦peā¦
aĆ±Ć±Ä dukkhÄ vedanÄ ā¦peā¦
aĆ±Ć±Ä adukkhamasukhÄ vedanÄ, aƱƱo adukkhamasukhaį¹ vedanaį¹ vediyamÄno āadukkhamasukhaį¹ vedanaį¹ vediyÄmÄ«āti pajÄnÄtÄ«ti?
Na hevaį¹ vattabbe ā¦peā¦.
Na vattabbaį¹ā
āpuggalo upalabbhati saccikaį¹į¹haparamatthenÄāti?
ÄmantÄ.
Nanu atthi koci kÄye kÄyÄnupassÄ« viharatÄ«ti?
ÄmantÄ.
HaƱci atthi koci kÄye kÄyÄnupassÄ« viharati, tena vata re vattabbeā
āpuggalo upalabbhati saccikaį¹į¹haparamatthenÄāti.
Na vattabbaį¹ā
āpuggalo upalabbhati saccikaį¹į¹haparamatthenÄāti?
ÄmantÄ.
Nanu atthi koci vedanÄsu ā¦peā¦
citte ā¦
dhammesu dhammÄnupassÄ« viharatÄ«ti?
ÄmantÄ.
HaƱci atthi koci dhammesu dhammÄnupassÄ« viharati, tena vata re vattabbeā
āpuggalo upalabbhati saccikaį¹į¹haparamatthenÄāti.
Atthi koci kÄye kÄyÄnupassÄ« viharatÄ«ti katvÄ tena ca kÄraį¹ena puggalo upalabbhati saccikaį¹į¹haparamatthenÄti?
ÄmantÄ.
Yo kÄye kÄyÄnupassÄ« viharati, sveva puggalo;
yo na kÄye kÄyÄnupassÄ« viharati, na so puggaloti?
Na hevaį¹ vattabbe ā¦peā¦.
Yo vedanÄsu ā¦peā¦
citte ā¦
dhammesu dhammÄnupassÄ« viharati, sveva puggalo;
yo na dhammesu dhammÄnupassÄ« viharati, na so puggaloti?
Na hevaį¹ vattabbe ā¦peā¦.
Atthi koci kÄye kÄyÄnupassÄ« viharatÄ«ti katvÄ tena ca kÄraį¹ena puggalo upalabbhati saccikaį¹į¹haparamatthenÄti?
ÄmantÄ.
AƱƱo kÄyo, aƱƱo kÄye kÄyÄnupassÄ« viharatÄ«ti?
Na hevaį¹ vattabbe ā¦peā¦
aĆ±Ć±Ä vedanÄ ā¦
aƱƱaį¹ cittaį¹ ā¦
aƱƱe dhammÄ, aƱƱo dhammesu dhammÄnupassÄ« viharatÄ«ti?
Na hevaį¹ vattabbe ā¦peā¦.
Puggalo upalabbhati saccikaį¹į¹haparamatthenÄti?
ÄmantÄ.
Nanu vuttaį¹ bhagavatÄā
āSuƱƱato lokaį¹ avekkhassu,
mogharÄja sadÄ sato;
AttÄnudiį¹į¹hiį¹ Å«hacca,
evaį¹ maccutaro siyÄ;
Evaį¹ lokaį¹ avekkhantaį¹,
maccurÄjÄ na passatÄ«āti.
Attheva suttantoti?
ÄmantÄ.
Tena hi na vattabbaį¹ā
āpuggalo upalabbhati saccikaį¹į¹haparamatthenÄāti.
Puggalo avekkhatīti?
ÄmantÄ.
Saha rÅ«pena avekkhati, vinÄ rÅ«pena avekkhatÄ«ti?
Saha rūpena avekkhatīti.
Taį¹ jÄ«vaį¹ taį¹ sarÄ«ranti?
Na hevaį¹ vattabbe ā¦peā¦
vinÄ rÅ«pena avekkhatÄ«ti, aƱƱaį¹ jÄ«vaį¹ aƱƱaį¹ sarÄ«ranti?
Na hevaį¹ vattabbe ā¦peā¦.
Puggalo avekkhatīti?
ÄmantÄ.
Abbhantaragato avekkhati, bahiddhÄ nikkhamitvÄ avekkhatÄ«ti?
Abbhantaragato avekkhatīti.
Taį¹ jÄ«vaį¹ taį¹ sarÄ«ranti?
Na hevaį¹ vattabbe ā¦peā¦
bahiddhÄ nikkhamitvÄ avekkhatÄ«ti, aƱƱaį¹ jÄ«vaį¹ aƱƱaį¹ sarÄ«ranti?
Na hevaį¹ vattabbe ā¦peā¦.
Na vattabbaį¹ā
āpuggalo upalabbhati saccikaį¹į¹haparamatthenÄāti?
ÄmantÄ.
Nanu bhagavÄ saccavÄdÄ« kÄlavÄdÄ« bhÅ«tavÄdÄ« tathavÄdÄ« avitathavÄdÄ« anaƱƱathavÄdÄ«ti?
ÄmantÄ.
Vuttaį¹ bhagavatÄā
āatthi puggalo attahitÄya paį¹ipannoāti.
Attheva suttantoti?
ÄmantÄ.
Tena hi puggalo upalabbhati saccikaį¹į¹haparamatthenÄti.
Na vattabbaį¹ā
āpuggalo upalabbhati saccikaį¹į¹haparamatthenÄāti?
ÄmantÄ.
Nanu bhagavÄ saccavÄdÄ« kÄlavÄdÄ« bhÅ«tavÄdÄ« tathavÄdÄ« avitathavÄdÄ« anaƱƱathavÄdÄ«ti?
ÄmantÄ.
Vuttaį¹ bhagavatÄā
āekapuggalo, bhikkhave, loke uppajjamÄno uppajjati bahujanahitÄya bahujanasukhÄya lokÄnukampÄya atthÄya hitÄya sukhÄya devamanussÄnanāti.
Attheva suttantoti?
ÄmantÄ.
Tena hi puggalo upalabbhati saccikaį¹į¹haparamatthenÄti.
Puggalo upalabbhati saccikaį¹į¹haparamatthenÄti?
ÄmantÄ.
Nanu bhagavÄ saccavÄdÄ« kÄlavÄdÄ« bhÅ«tavÄdÄ« tathavÄdÄ« avitathavÄdÄ« anaƱƱathavÄdÄ«ti?
ÄmantÄ.
Vuttaį¹ bhagavatÄā
āsabbe dhammÄ anattÄāti.
Attheva suttantoti?
ÄmantÄ.
Tena hi na vattabbaį¹ā
āpuggalo upalabbhati saccikaį¹į¹haparamatthenÄāti.
Puggalo upalabbhati saccikaį¹į¹haparamatthenÄti?
ÄmantÄ.
Nanu bhagavÄ saccavÄdÄ« kÄlavÄdÄ« bhÅ«tavÄdÄ« tathavÄdÄ« avitathavÄdÄ« anaƱƱathavÄdÄ«ti?
ÄmantÄ.
Vuttaį¹ bhagavatÄā
ādukkhameva uppajjamÄnaį¹ uppajjati, dukkhameva nirujjhamÄnaį¹ nirujjhatÄ«ti na kaį¹
khati na vicikicchati, aparappaccayaƱƱÄį¹amevassa ettha hoti.
EttÄvatÄ kho, kaccÄna, sammÄdiį¹į¹hi hotÄ«āti.
Attheva suttantoti?
ÄmantÄ.
Tena hi na vattabbaį¹ā
āpuggalo upalabbhati saccikaį¹į¹haparamatthenÄāti.
Puggalo upalabbhati saccikaį¹į¹haparamatthenÄti?
ÄmantÄ.
Nanu vajirÄ bhikkhunÄ« mÄraį¹ pÄpimantaį¹ etadavocaā
āKiį¹ nu sattoti paccesi,
mÄra diį¹į¹higataį¹ nu te;
Suddhasaį¹
khÄrapuƱjoyaį¹,
nayidha sattupalabbhati.
YathÄ hi aį¹
gasambhÄrÄ,
hoti saddo ratho iti;
Evaį¹ khandhesu santesu,
hoti sattoti sammuti.
Dukkhameva hi sambhoti,
dukkhaį¹ tiį¹į¹hati veti ca;
NÄƱƱatra dukkhÄ sambhoti,
nÄƱƱaį¹ dukkhÄ nirujjhatÄ«āti.
Attheva suttantoti?
ÄmantÄ.
Tena hi na vattabbaį¹ā
āpuggalo upalabbhati saccikaį¹į¹haparamatthenÄāti.
Puggalo upalabbhati saccikaį¹į¹haparamatthenÄti?
ÄmantÄ.
Nanu ÄyasmÄ Änando bhagavantaį¹ etadavocaā
āāsuƱƱo loko, suƱƱo lokoāti, bhante, vuccati.
KittÄvatÄ nu kho, bhante, āsuƱƱo lokoāti vuccatÄ«āti?
āYasmÄ kho, Änanda, suƱƱaį¹ attena vÄ attaniyena vÄ, tasmÄ āsuƱƱo lokoāti vuccati.
KiƱcÄnanda, suƱƱaį¹ attena vÄ attaniyena vÄ?
Cakkhuį¹ kho, Änanda, suƱƱaį¹ attena vÄ attaniyena vÄ, rÅ«pÄ suĆ±Ć±Ä ā¦peā¦ cakkhuviƱƱÄį¹aį¹ suƱƱaį¹ ā¦ cakkhusamphasso suƱƱo ā¦ yampidaį¹ cakkhusamphassapaccayÄ uppajjati vedayitaį¹ sukhaį¹ vÄ dukkhaį¹ vÄ adukkhamasukhaį¹ vÄ, tampi suƱƱaį¹ attena vÄ attaniyena vÄ, sotaį¹ suƱƱaį¹ ā¦peā¦
saddÄ suĆ±Ć±Ä ā¦ ghÄnaį¹ suƱƱaį¹ ā¦ gandhÄ suĆ±Ć±Ä ā¦ jivhÄ suĆ±Ć±Ä ā¦ rasÄ suĆ±Ć±Ä ā¦ kÄyo suƱƱo ā¦ phoį¹į¹habbÄ suĆ±Ć±Ä ā¦ mano suƱƱo ā¦ dhammÄ suĆ±Ć±Ä ā¦ manoviƱƱÄį¹aį¹ suƱƱaį¹ ā¦ manosamphasso suƱƱo ā¦ yampidaį¹ manosamphassapaccayÄ uppajjati vedayitaį¹ sukhaį¹ vÄ dukkhaį¹ vÄ adukkhamasukhaį¹ vÄ, tampi suƱƱaį¹ attena vÄ attaniyena vÄ.
YasmÄ kho, Änanda, suƱƱaį¹ attena vÄ attaniyena vÄ, tasmÄ āsuƱƱo lokoāti vuccatÄ«āti.
Attheva suttantoti?
ÄmantÄ.
Tena hi na vattabbaį¹ā
āpuggalo upalabbhati saccikaį¹į¹haparamatthenÄāti.
Puggalo upalabbhati saccikaį¹į¹haparamatthenÄti?
ÄmantÄ.
Nanu bhagavÄ saccavÄdÄ« kÄlavÄdÄ« bhÅ«tavÄdÄ« tathavÄdÄ« avitathavÄdÄ« anaƱƱathavÄdÄ«ti?
ÄmantÄ.
Vuttaį¹ bhagavatÄā
āattani vÄ, bhikkhave, sati āattaniyaį¹ meāti assÄāti?
āEvaį¹, bhanteā.
āAttaniye vÄ, bhikkhave, sati āattÄ meāti assÄāti?
āEvaį¹, bhanteā.
āAttani ca, bhikkhave, attaniye ca saccato thetato anupalabbhiyamÄne yampidaį¹ diį¹į¹hiį¹į¹hÄnaį¹ so loko so attÄ so pecca bhavissÄmi nicco dhuvo sassato avipariį¹Ämadhammo, sassatisamaį¹ tatheva į¹hassÄmÄ«tiā
ānanvÄyaį¹, bhikkhave, kevalo paripÅ«ro bÄladhammoāāti?
āKiƱhi no siyÄ, bhante, kevalo hi, bhante, paripÅ«ro bÄladhammoāti.
Attheva suttantoti?
ÄmantÄ.
Tena hi na vattabbaį¹ā
āpuggalo upalabbhati saccikaį¹į¹haparamatthenÄāti.
Puggalo upalabbhati saccikaį¹į¹haparamatthenÄti?
ÄmantÄ.
Nanu bhagavÄ saccavÄdÄ« kÄlavÄdÄ« bhÅ«tavÄdÄ« tathavÄdÄ« avitathavÄdÄ« anaƱƱathavÄdÄ«ti?
ÄmantÄ.
Vuttaį¹ bhagavatÄā
ātayo me, seniya, satthÄro santo saį¹vijjamÄnÄ lokasmiį¹.
Katame tayo?
Idha, seniya, ekacco satthÄ diį¹į¹heva dhamme attÄnaį¹ saccato thetato paƱƱÄpeti, abhisamparÄyaƱca attÄnaį¹ saccato thetato paƱƱÄpeti.
Idha pana, seniya, ekacco satthÄ diį¹į¹heva hi kho dhamme attÄnaį¹ saccato thetato paƱƱÄpeti, no ca kho abhisamparÄyaį¹ attÄnaį¹ saccato thetato paƱƱÄpeti.
Idha pana, seniya, ekacco satthÄ diį¹į¹he ceva dhamme attÄnaį¹ saccato thetato na paƱƱÄpeti, abhisamparÄyaƱca attÄnaį¹ saccato thetato na paƱƱÄpeti.
Tatra, seniya, yvÄyaį¹ satthÄ diį¹į¹he ceva dhamme attÄnaį¹ saccato thetato paƱƱÄpeti, abhisamparÄyaƱca attÄnaį¹ saccato thetato paƱƱÄpetiā
ayaį¹ vuccati, seniya, satthÄ sassatavÄdo.
Tatra, seniya, yvÄyaį¹ satthÄ diį¹į¹heva hi kho dhamme attÄnaį¹ saccato thetato paƱƱÄpeti, no ca kho abhisamparÄyaį¹ attÄnaį¹ saccato thetato paƱƱÄpetiā
ayaį¹ vuccati, seniya, satthÄ ucchedavÄdo.
Tatra, seniya, yvÄyaį¹ satthÄ diį¹į¹he ceva dhamme attÄnaį¹ saccato thetato na paƱƱÄpeti, abhisamparÄyaƱca attÄnaį¹ saccato thetato na paƱƱÄpetiā
ayaį¹ vuccati, seniya, satthÄ sammÄsambuddho.
Ime kho, seniya, tayo satthÄro santo saį¹vijjamÄnÄ lokasmināti.
Attheva suttantoti?
ÄmantÄ.
Tena hi na vattabbaį¹ā
āpuggalo upalabbhati saccikaį¹į¹haparamatthenÄāti.
Puggalo upalabbhati saccikaį¹į¹haparamatthenÄti?
ÄmantÄ.
Nanu bhagavÄ saccavÄdÄ« kÄlavÄdÄ« bhÅ«tavÄdÄ« tathavÄdÄ« avitathavÄdÄ« anaƱƱathavÄdÄ«ti?
ÄmantÄ.
Vuttaį¹ bhagavatÄā
āsappikumbhoāti?
ÄmantÄ.
Atthi koci sappissa kumbhaį¹ karotÄ«ti?
Na hevaį¹ vattabbe ā¦peā¦.
Tena hi na vattabbaį¹ā
āpuggalo upalabbhati saccikaį¹į¹haparamatthenÄāti.
Puggalo upalabbhati saccikaį¹į¹haparamatthenÄti?
ÄmantÄ.
Nanu bhagavÄ saccavÄdÄ« kÄlavÄdÄ« bhÅ«tavÄdÄ« tathavÄdÄ« avitathavÄdÄ« anaƱƱathavÄdÄ«ti?
ÄmantÄ.
Vuttaį¹ bhagavatÄā
ātelakumbho ā¦ madhukumbho ā¦ phÄį¹itakumbho ā¦ khÄ«rakumbho ā¦ udakakumbho ā¦ pÄnÄ«yathÄlakaį¹ ā¦ pÄnÄ«yakosakaį¹ ā¦ pÄnÄ«yasarÄvakaį¹ ā¦ niccabhattaį¹ ā¦ dhuvayÄgÅ«āti?
ÄmantÄ.
Atthi kÄci yÄgu niccÄ dhuvÄ sassatÄ avipariį¹ÄmadhammÄti?
Na hevaį¹ vattabbe.
ā¦peā¦.
Tena hi na vattabbaį¹ā
āpuggalo upalabbhati saccikaį¹į¹haparamatthenÄāti.
(Saį¹
khittaį¹.)
Aį¹į¹hakaniggahapeyyÄlÄ,
SandhÄvaniyÄ upÄdÄya;
Cittena paƱcamaį¹ kalyÄį¹aį¹,
IddhisuttÄharaį¹ena aį¹į¹hamaį¹.
PuggalakathÄ niį¹į¹hitÄ.