From:

PreviousNext

Kathāvatthu

Mahāpaį¹‡į¹‡Äsaka

Paį¹­hamavagga

Puggalakathā

1. Anulomapaccanīka

Namo tassa Bhagavato Arahato Sammāsambuddhassa.

Puggalo upalabbhati saccikaį¹­į¹­haparamatthenāti?

Āmantā.

Yo saccikaį¹­į¹­ho paramattho, tato so puggalo upalabbhati saccikaį¹­į¹­haparamatthenāti?

Na hevaį¹ vattabbe.

Ājānāhi niggahaį¹.

HaƱci puggalo upalabbhati saccikaį¹­į¹­haparamatthena, tena vata re vattabbeā€”

ā€œyo saccikaį¹­į¹­ho paramattho, tato so puggalo upalabbhati saccikaį¹­į¹­haparamatthenāā€ti.

Yaį¹ tattha vadesiā€”

ā€œvattabbe khoā€”

ā€˜puggalo upalabbhati saccikaį¹­į¹­haparamatthenaā€™, no ca vattabbeā€”

ā€˜yo saccikaį¹­į¹­ho paramattho, tato so puggalo upalabbhati saccikaį¹­į¹­haparamatthenāā€™ā€ti micchā.

No ce pana vattabbeā€”

ā€œyo saccikaį¹­į¹­ho paramattho, tato so puggalo upalabbhati saccikaį¹­į¹­haparamatthenāā€ti, no ca vata re vattabbeā€”

ā€œpuggalo upalabbhati saccikaį¹­į¹­haparamatthenāā€ti.

Yaį¹ tattha vadesiā€”

ā€œvattabbe khoā€”

ā€˜puggalo upalabbhati saccikaį¹­į¹­haparamatthenaā€™, no ca vattabbeā€”

ā€˜yo saccikaį¹­į¹­ho paramattho, tato so puggalo upalabbhati saccikaį¹­į¹­haparamatthenāā€™ā€ti micchā.

AnulomapaƱcakaį¹.

Puggalo nupalabbhati saccikaį¹­į¹­haparamatthenāti?

Āmantā.

Yo saccikaį¹­į¹­ho paramattho, tato so puggalo nupalabbhati saccikaį¹­į¹­haparamatthenāti?

Na hevaį¹ vattabbe.

Ājānāhi paį¹­ikammaį¹.

HaƱci puggalo nupalabbhati saccikaį¹­į¹­haparamatthena, tena vata re vattabbeā€”

ā€œyo saccikaį¹­į¹­ho paramattho, tato so puggalo nupalabbhati saccikaį¹­į¹­haparamatthenāā€ti.

Yaį¹ tattha vadesiā€”

ā€œvattabbe khoā€”

ā€˜puggalo nupalabbhati saccikaį¹­į¹­haparamatthenaā€™, no ca vattabbeā€”

ā€˜yo saccikaį¹­į¹­ho paramattho, tato so puggalo nupalabbhati saccikaį¹­į¹­haparamatthenāā€™ā€ti micchā.

No ce pana vattabbeā€”

ā€œyo saccikaį¹­į¹­ho paramattho, tato so puggalo nupalabbhati saccikaį¹­į¹­haparamatthenāā€ti, no ca vata re vattabbeā€”

ā€œpuggalo nupalabbhati saccikaį¹­į¹­haparamatthenāā€ti.

Yaį¹ tattha vadesiā€”

ā€œvattabbe khoā€”

ā€˜puggalo nupalabbhati saccikaį¹­į¹­haparamatthenaā€™, no ca vattabbeā€”

ā€˜yo saccikaį¹­į¹­ho paramattho, tato so puggalo nupalabbhati saccikaį¹­į¹­haparamatthenāā€™ā€ti micchā.

Paį¹­ikammacatukkaį¹.

TvaƱce pana maƱƱasiā€”

ā€œvattabbe khoā€”

ā€˜puggalo nupalabbhati saccikaį¹­į¹­haparamatthenaā€™, no ca vattabbeā€”

ā€˜yo saccikaį¹­į¹­ho paramattho, tato so puggalo nupalabbhati saccikaį¹­į¹­haparamatthenāā€™ā€ti, tena tava tattha hetāya paį¹­iƱƱāya hevaį¹ paį¹­ijānantaį¹ hevaį¹ niggahetabbe.

Atha taį¹ niggaį¹‡hāma.

Suniggahito ca hosi.

HaƱci puggalo nupalabbhati saccikaį¹­į¹­haparamatthena, tena vata re vattabbeā€”

ā€œyo saccikaį¹­į¹­ho paramattho, tato so puggalo nupalabbhati saccikaį¹­į¹­haparamatthenāā€ti.

Yaį¹ tattha vadesiā€”

ā€œvattabbe khoā€”

ā€˜puggalo nupalabbhati saccikaį¹­į¹­haparamatthenaā€™, no ca vattabbeā€”

ā€˜yo saccikaį¹­į¹­ho paramattho, tato so puggalo nupalabbhati saccikaį¹­į¹­haparamatthenāā€™ā€ti micchā.

No ce pana vattabbeā€”

ā€œyo saccikaį¹­į¹­ho paramattho, tato so puggalo nupalabbhati saccikaį¹­į¹­haparamatthenāā€ti, no ca vata re vattabbeā€”

ā€œpuggalo nupalabbhati saccikaį¹­į¹­haparamatthenāā€ti.

Yaį¹ tattha vadesiā€”

ā€œvattabbe khoā€”

ā€˜puggalo nupalabbhati saccikaį¹­į¹­haparamatthenaā€™, no ca vattabbeā€”

ā€˜yo saccikaį¹­į¹­ho paramattho, tato so puggalo nupalabbhati saccikaį¹­į¹­haparamatthenāā€™ā€ti idaį¹ te micchā.

Niggahacatukkaį¹.

Ese ce dunniggahite hevamevaį¹ tattha dakkha.

Vattabbe khoā€”

ā€œpuggalo upalabbhati saccikaį¹­į¹­haparamatthenaā€, no ca vattabbeā€”

ā€œyo saccikaį¹­į¹­ho paramattho, tato so puggalo upalabbhati saccikaį¹­į¹­haparamatthenāā€ti.

No ca mayaį¹ tayā tattha hetāya paį¹­iƱƱāya hevaį¹ paį¹­ijānantā hevaį¹ niggahetabbā.

Atha maį¹ niggaį¹‡hāsi.

Dunniggahitā ca homa.

HaƱci puggalo upalabbhati saccikaį¹­į¹­haparamatthena, tena vata re vattabbeā€”

ā€œyo saccikaį¹­į¹­ho paramattho, tato so puggalo upalabbhati saccikaį¹­į¹­haparamatthenāā€ti.

Yaį¹ tattha vadesiā€”

ā€œvattabbe khoā€”

ā€˜puggalo upalabbhati saccikaį¹­į¹­haparamatthenaā€™, no ca vattabbeā€”

ā€˜yo saccikaį¹­į¹­ho paramattho, tato so puggalo upalabbhati saccikaį¹­į¹­haparamatthenāā€™ā€ti micchā.

No ce pana vattabbeā€”

ā€œyo saccikaį¹­į¹­ho paramattho, tato so puggalo upalabbhati saccikaį¹­į¹­haparamatthenāā€ti, no ca vata re vattabbeā€”

ā€œpuggalo upalabbhati saccikaį¹­į¹­haparamatthenāā€ti.

Yaį¹ tattha vadesiā€”

ā€œvattabbe khoā€”

ā€˜puggalo upalabbhati saccikaį¹­į¹­haparamatthenaā€™, no ca vattabbeā€”

ā€˜yo saccikaį¹­į¹­ho paramattho, tato so puggalo upalabbhati saccikaį¹­į¹­haparamatthenāā€™ā€ti idaį¹ te micchā.

Upanayanacatukkaį¹.

Na hevaį¹ niggahetabbe.

Tena hi yaį¹ niggaį¹‡hāsiā€”

ā€œhaƱci puggalo upalabbhati saccikaį¹­į¹­haparamatthena, tena vata re vattabbeā€”

ā€˜yo saccikaį¹­į¹­ho paramattho, tato so puggalo upalabbhati saccikaį¹­į¹­haparamatthenāā€™ti.

Yaį¹ tattha vadesiā€”

ā€˜vattabbe khoā€”

puggalo upalabbhati saccikaį¹­į¹­haparamatthena, no ca vattabbeā€”

yo saccikaį¹­į¹­ho paramattho, tato so puggalo upalabbhati saccikaį¹­į¹­haparamatthenāā€™ā€ti micchā.

No ce pana vattabbeā€”

ā€œyo saccikaį¹­į¹­ho paramattho, tato so puggalo upalabbhati saccikaį¹­į¹­haparamatthenāā€ti, no ca vata re vattabbeā€”

ā€œpuggalo upalabbhati saccikaį¹­į¹­haparamatthenāā€ti.

Yaį¹ tattha vadesiā€”

ā€œvattabbe khoā€”

ā€˜puggalo upalabbhati saccikaį¹­į¹­haparamatthenaā€™, no ca vattabbeā€”

ā€˜yo saccikaį¹­į¹­ho paramattho, tato so puggalo upalabbhati saccikaį¹­į¹­haparamatthenāā€™ā€ti idaį¹ te micchā.

Tena hi ye kate niggahe se niggahe dukkaį¹­e.

Sukate paį¹­ikamme.

Sukatā paį¹­ipādanāti.

Niggamanacatukkaį¹.

Paį¹­hamo niggaho.

2. Paccanīkānuloma

Puggalo nupalabbhati saccikaį¹­į¹­haparamatthenāti?

Āmantā.

Yo saccikaį¹­į¹­ho paramattho, tato so puggalo nupalabbhati saccikaį¹­į¹­haparamatthenāti?

Na hevaį¹ vattabbe.

Ājānāhi niggahaį¹.

HaƱci puggalo nupalabbhati saccikaį¹­į¹­haparamatthena, tena vata re vattabbeā€”

ā€œyo saccikaį¹­į¹­ho paramattho, tato so puggalo nupalabbhati saccikaį¹­į¹­haparamatthenāā€ti.

Yaį¹ tattha vadesiā€”

ā€œvattabbe khoā€”

ā€˜puggalo nupalabbhati saccikaį¹­į¹­haparamatthenaā€™, no ca vattabbeā€”

ā€˜yo saccikaį¹­į¹­ho paramattho, tato so puggalo nupalabbhati saccikaį¹­į¹­haparamatthenāā€™ā€ti micchā.

No ce pana vattabbeā€”

ā€œyo saccikaį¹­į¹­ho paramattho, tato so puggalo nupalabbhati saccikaį¹­į¹­haparamatthenāā€ti, no ca vata re vattabbeā€”

ā€œpuggalo nupalabbhati saccikaį¹­į¹­haparamatthenāā€ti.

Yaį¹ tattha vadesiā€”

ā€œvattabbe khoā€”

ā€˜puggalo nupalabbhati saccikaį¹­į¹­haparamatthenaā€™, no ca vattabbeā€”

ā€˜yo saccikaį¹­į¹­ho paramattho, tato so puggalo nupalabbhati saccikaį¹­į¹­haparamatthenāā€™ā€ti micchā.

PaccanÄ«kapaƱcakaį¹.

Puggalo upalabbhati saccikaį¹­į¹­haparamatthenāti?

Āmantā.

Yo saccikaį¹­į¹­ho paramattho, tato so puggalo upalabbhati saccikaį¹­į¹­haparamatthenāti?

Na hevaį¹ vattabbe.

Ājānāhi paį¹­ikammaį¹.

HaƱci puggalo upalabbhati saccikaį¹­į¹­haparamatthena, tena vata re vattabbeā€”

ā€œyo saccikaį¹­į¹­ho paramattho, tato so puggalo upalabbhati saccikaį¹­į¹­haparamatthenāā€ti.

Yaį¹ tattha vadesiā€”

ā€œvattabbe khoā€”

ā€˜puggalo upalabbhati saccikaį¹­į¹­haparamatthenaā€™, no ca vattabbeā€”

ā€˜yo saccikaį¹­į¹­ho paramattho, tato so puggalo upalabbhati saccikaį¹­į¹­haparamatthenāā€™ā€ti micchā.

No ce pana vattabbeā€”

ā€œyo saccikaį¹­į¹­ho paramattho, tato so puggalo upalabbhati saccikaį¹­į¹­haparamatthenāā€ti, no ca vata re vattabbeā€”

ā€œpuggalo upalabbhati saccikaį¹­į¹­haparamatthenāā€ti.

Yaį¹ tattha vadesiā€”

ā€œvattabbe khoā€”

ā€˜puggalo upalabbhati saccikaį¹­į¹­haparamatthenaā€™, no ca vattabbeā€”

ā€˜yo saccikaį¹­į¹­ho paramattho, tato so puggalo upalabbhati saccikaį¹­į¹­haparamatthenāā€™ā€ti micchā.

Paį¹­ikammacatukkaį¹.

TvaƱce pana maƱƱasiā€”

ā€œvattabbe khoā€”

ā€˜puggalo upalabbhati saccikaį¹­į¹­haparamatthenaā€™, no ca vattabbeā€”

ā€˜yo saccikaį¹­į¹­ho paramattho, tato so puggalo upalabbhati saccikaį¹­į¹­haparamatthenāā€™ā€ti, tena tava tattha hetāya paį¹­iƱƱāya hevaį¹ paį¹­ijānantaį¹ hevaį¹ niggahetabbe.

Atha taį¹ niggaį¹‡hāma, suniggahito ca hosi.

HaƱci puggalo upalabbhati saccikaį¹­į¹­haparamatthena, tena vata re vattabbeā€”

ā€œyo saccikaį¹­į¹­ho paramattho, tato so puggalo upalabbhati saccikaį¹­į¹­haparamatthenāā€ti.

Yaį¹ tattha vadesiā€”

ā€œvattabbe khoā€”

ā€˜puggalo upalabbhati saccikaį¹­į¹­haparamatthenaā€™, no ca vattabbeā€”

ā€˜yo saccikaį¹­į¹­ho paramattho, tato so puggalo upalabbhati saccikaį¹­į¹­haparamatthenāā€™ā€ti micchā.

No ce pana vattabbeā€”

ā€œyo saccikaį¹­į¹­ho paramattho, tato so puggalo upalabbhati saccikaį¹­į¹­haparamatthenāā€ti, no ca vata re vattabbeā€”

ā€œpuggalo upalabbhati saccikaį¹­į¹­haparamatthenāā€ti.

Yaį¹ tattha vadesiā€”

ā€œvattabbe khoā€”

ā€˜puggalo upalabbhati saccikaį¹­į¹­haparamatthenaā€™, no ca vattabbeā€”

ā€˜yo saccikaį¹­į¹­ho paramattho, tato so puggalo upalabbhati saccikaį¹­į¹­haparamatthenāā€™ā€ti idaį¹ te micchā.

Niggahacatukkaį¹.

Ese ce dunniggahite hevamevaį¹ tattha dakkha.

Vattabbe khoā€”

ā€œpuggalo nupalabbhati saccikaį¹­į¹­haparamatthenaā€, no ca vattabbeā€”

ā€œyo saccikaį¹­į¹­ho paramattho, tato so puggalo nupalabbhati saccikaį¹­į¹­haparamatthenāā€ti.

No ca mayaį¹ tayā tattha hetāya paį¹­iƱƱāya hevaį¹ paį¹­ijānantā hevaį¹ niggahetabbā.

Atha maį¹ niggaį¹‡hāsi, dunniggahitā ca homa.

HaƱci puggalo nupalabbhati saccikaį¹­į¹­haparamatthena, tena vata re vattabbeā€”

ā€œyo saccikaį¹­į¹­ho paramattho, tato so puggalo nupalabbhati saccikaį¹­į¹­haparamatthenāā€ti.

Yaį¹ tattha vadesiā€”

ā€œvattabbe khoā€”

ā€˜puggalo nupalabbhati saccikaį¹­į¹­haparamatthenaā€™, no ca vattabbeā€”

ā€˜yo saccikaį¹­į¹­ho paramattho, tato so puggalo nupalabbhati saccikaį¹­į¹­haparamatthenāā€™ā€ti micchā.

No ce pana vattabbeā€”

ā€œyo saccikaį¹­į¹­ho paramattho, tato so puggalo nupalabbhati saccikaį¹­į¹­haparamatthenāā€ti, no ca vata re vattabbeā€”

ā€œpuggalo nupalabbhati saccikaį¹­į¹­haparamatthenāā€ti.

Yaį¹ tattha vadesiā€”

ā€œvattabbe khoā€”

ā€˜puggalo nupalabbhati saccikaį¹­į¹­haparamatthenaā€™, no ca vattabbeā€”

ā€˜yo saccikaį¹­į¹­ho paramattho, tato so puggalo nupalabbhati saccikaį¹­į¹­haparamatthenāā€™ā€ti idaį¹ te micchā.

Upanayanacatukkaį¹.

Na hevaį¹ niggahetabbe.

Tena hi yaį¹ niggaį¹‡hāsiā€”

ā€œhaƱci puggalo nupalabbhati saccikaį¹­į¹­haparamatthena, tena vata re vattabbeā€”

ā€˜yo saccikaį¹­į¹­ho paramattho, tato so puggalo nupalabbhati saccikaį¹­į¹­haparamatthenāā€™ti.

Yaį¹ tattha vadesiā€”

ā€˜vattabbe khoā€”

puggalo nupalabbhati saccikaį¹­į¹­haparamatthena, no ca vattabbeā€”

yo saccikaį¹­į¹­ho paramattho, tato so puggalo nupalabbhati saccikaį¹­į¹­haparamatthenāā€™ā€ti micchā.

No ce pana vattabbeā€”

ā€œyo saccikaį¹­į¹­ho paramattho, tato so puggalo nupalabbhati saccikaį¹­į¹­haparamatthenāā€ti, no ca vata re vattabbeā€”

ā€œpuggalo nupalabbhati saccikaį¹­į¹­haparamatthenāā€ti.

Yaį¹ tattha vadesiā€”

ā€œvattabbe khoā€”

ā€˜puggalo nupalabbhati saccikaį¹­į¹­haparamatthenaā€™, no ca vattabbeā€”

ā€˜yo saccikaį¹­į¹­ho paramattho, tato so puggalo nupalabbhati saccikaį¹­į¹­haparamatthenāā€™ā€ti idaį¹ te micchā.

Tena hi ye kate niggahe se niggahe dukkaį¹­e.

Sukate paį¹­ikamme, sukatā paį¹­ipādanāti.

Niggamanacatukkaį¹.

Dutiyo niggaho.

Okāsasaccikaį¹­į¹­ha

1. Anulomapaccanīka

Puggalo upalabbhati saccikaį¹­į¹­haparamatthenāti?

Āmantā.

Sabbattha puggalo upalabbhati saccikaį¹­į¹­haparamatthenāti?

Na hevaį¹ vattabbe.

Ājānāhi niggahaį¹.

HaƱci puggalo upalabbhati saccikaį¹­į¹­haparamatthena, tena vata re vattabbeā€”

ā€œsabbattha puggalo upalabbhati saccikaį¹­į¹­haparamatthenāā€ti.

Yaį¹ tattha vadesiā€”

ā€œvattabbe khoā€”

ā€˜puggalo upalabbhati saccikaį¹­į¹­haparamatthenaā€™, no ca vattabbeā€”

ā€˜sabbattha puggalo upalabbhati saccikaį¹­į¹­haparamatthenāā€™ā€ti micchā.

No ce pana vattabbeā€”

ā€œsabbattha puggalo upalabbhati saccikaį¹­į¹­haparamatthenāā€ti, no ca vata re vattabbeā€”

ā€œpuggalo upalabbhati saccikaį¹­į¹­haparamatthenāā€ti.

Yaį¹ tattha vadesiā€”

ā€œvattabbe khoā€”

ā€˜puggalo upalabbhati saccikaį¹­į¹­haparamatthenaā€™, no ca vattabbeā€”

ā€˜sabbattha puggalo upalabbhati saccikaį¹­į¹­haparamatthenāā€™ā€ti micchā ā€¦peā€¦.

Tatiyo niggaho.

Kālasaccikaį¹­į¹­ha

1. Anulomapaccanīka

Puggalo upalabbhati saccikaį¹­į¹­haparamatthenāti?

Āmantā.

Sabbadā puggalo upalabbhati saccikaį¹­į¹­haparamatthenāti?

Na hevaį¹ vattabbe.

Ājānāhi niggahaį¹.

HaƱci puggalo upalabbhati saccikaį¹­į¹­haparamatthena, tena vata re vattabbeā€”

ā€œsabbadā puggalo upalabbhati saccikaį¹­į¹­haparamatthenāā€ti.

Yaį¹ tattha vadesiā€”

ā€œvattabbe khoā€”

ā€˜puggalo upalabbhati saccikaį¹­į¹­haparamatthenaā€™, no ca vattabbeā€”

ā€˜sabbadā puggalo upalabbhati saccikaį¹­į¹­haparamatthenāā€™ā€ti micchā.

No ce pana vattabbeā€”

ā€œsabbadā puggalo upalabbhati saccikaį¹­į¹­haparamatthenāā€ti, no ca vata re vattabbeā€”

ā€œpuggalo upalabbhati saccikaį¹­į¹­haparamatthenāā€ti.

Yaį¹ tattha vadesiā€”

ā€œvattabbe khoā€”

ā€˜puggalo upalabbhati saccikaį¹­į¹­haparamatthenaā€™, no ca vattabbeā€”

ā€˜sabbadā puggalo upalabbhati saccikaį¹­į¹­haparamatthenāā€™ā€ti micchā ā€¦peā€¦.

Catuttho niggaho.

Avayavasaccikaį¹­į¹­ha

1. Anulomapaccanīka

Puggalo upalabbhati saccikaį¹­į¹­haparamatthenāti?

Āmantā.

Sabbesu puggalo upalabbhati saccikaį¹­į¹­haparamatthenāti?

Na hevaį¹ vattabbe.

Ājānāhi niggahaį¹.

HaƱci puggalo upalabbhati saccikaį¹­į¹­haparamatthena, tena vata re vattabbeā€”

ā€œsabbesu puggalo upalabbhati saccikaį¹­į¹­haparamatthenāā€ti.

Yaį¹ tattha vadesiā€”

ā€œvattabbe khoā€”

ā€˜puggalo upalabbhati saccikaį¹­į¹­haparamatthenaā€™, no ca vattabbeā€”

ā€˜sabbesu puggalo upalabbhati saccikaį¹­į¹­haparamatthenāā€™ā€ti micchā.

No ce pana vattabbeā€”

ā€œsabbesu puggalo upalabbhati saccikaį¹­į¹­haparamatthenāā€ti, no ca vata re vattabbeā€”

ā€œpuggalo upalabbhati saccikaį¹­į¹­haparamatthenāā€ti.

Yaį¹ tattha vadesiā€”

ā€œvattabbe khoā€”

ā€˜puggalo upalabbhati saccikaį¹­į¹­haparamatthenaā€™, no ca vattabbeā€”

ā€˜sabbesu puggalo upalabbhati saccikaį¹­į¹­haparamatthenāā€™ā€ti micchā ā€¦peā€¦.

PaƱcamo niggaho.

1. Paccanīkānuloma

Puggalo nupalabbhati saccikaį¹­į¹­haparamatthenāti?

Āmantā.

Sabbattha puggalo nupalabbhati saccikaį¹­į¹­haparamatthenāti?

Na hevaį¹ vattabbe.

Ājānāhi niggahaį¹.

HaƱci puggalo nupalabbhati saccikaį¹­į¹­haparamatthena, tena vata re vattabbeā€”

ā€œsabbattha puggalo nupalabbhati saccikaį¹­į¹­haparamatthenāā€ti.

Yaį¹ tattha vadesiā€”

ā€œvattabbe khoā€”

ā€˜puggalo nupalabbhati saccikaį¹­į¹­haparamatthenaā€™, no ca vattabbeā€”

ā€˜sabbattha puggalo nupalabbhati saccikaį¹­į¹­haparamatthenāā€™ā€ti micchā.

No ce pana vattabbeā€”

ā€œsabbattha puggalo nupalabbhati saccikaį¹­į¹­haparamatthenāā€ti, no ca vata re vattabbeā€”

ā€œpuggalo nupalabbhati saccikaį¹­į¹­haparamatthenāā€ti.

Yaį¹ tattha vadesiā€”

ā€œvattabbe khoā€”

ā€˜puggalo nupalabbhati saccikaį¹­į¹­haparamatthenaā€™, no ca vattabbeā€”

ā€˜sabbattha puggalo nupalabbhati saccikaį¹­į¹­haparamatthenāā€™ā€ti micchā ā€¦peā€¦.

Chaį¹­į¹­ho niggaho.

1. Paccanīkānuloma

Puggalo nupalabbhati saccikaį¹­į¹­haparamatthenāti?

Āmantā.

Sabbadā puggalo nupalabbhati saccikaį¹­į¹­haparamatthenāti?

Na hevaį¹ vattabbe.

Ājānāhi niggahaį¹.

HaƱci puggalo nupalabbhati saccikaį¹­į¹­haparamatthena, tena vata re vattabbeā€”

ā€œsabbadā puggalo nupalabbhati saccikaį¹­į¹­haparamatthenāā€ti.

Yaį¹ tattha vadesiā€”

ā€œvattabbe khoā€”

ā€˜puggalo nupalabbhati saccikaį¹­į¹­haparamatthenaā€™, no ca vattabbeā€”

ā€˜sabbadā puggalo nupalabbhati saccikaį¹­į¹­haparamatthenāā€™ā€ti micchā.

No ce pana vattabbeā€”

ā€œsabbadā puggalo nupalabbhati saccikaį¹­į¹­haparamatthenāā€ti, no ca vata re vattabbeā€”

ā€œpuggalo nupalabbhati saccikaį¹­į¹­haparamatthenāā€ti.

Yaį¹ tattha vadesiā€”

ā€œvattabbe khoā€”

ā€˜puggalo nupalabbhati saccikaį¹­į¹­haparamatthenaā€™, no ca vattabbeā€”

ā€˜sabbadā puggalo nupalabbhati saccikaį¹­į¹­haparamatthenāā€™ā€ti micchā ā€¦peā€¦.

Sattamo niggaho.

1. Paccanīkānuloma

Puggalo nupalabbhati saccikaį¹­į¹­haparamatthenāti?

Āmantā.

Sabbesu puggalo nupalabbhati saccikaį¹­į¹­haparamatthenāti?

Na hevaį¹ vattabbe.

Ājānāhi niggahaį¹.

HaƱci puggalo nupalabbhati saccikaį¹­į¹­haparamatthena, tena vata re vattabbeā€”

ā€œsabbesu puggalo nupalabbhati saccikaį¹­į¹­haparamatthenāā€ti.

Yaį¹ tattha vadesiā€”

ā€œvattabbe khoā€”

ā€˜puggalo nupalabbhati saccikaį¹­į¹­haparamatthenaā€™, no ca vattabbeā€”

ā€˜sabbesu puggalo nupalabbhati saccikaį¹­į¹­haparamatthenāā€™ā€ti micchā.

No ce pana vattabbeā€”

ā€œsabbesu puggalo nupalabbhati saccikaį¹­į¹­haparamatthenāā€ti, no ca vata re vattabbeā€”

ā€œpuggalo nupalabbhati saccikaį¹­į¹­haparamatthenāā€ti.

Yaį¹ tattha vadesiā€”

ā€œvattabbe khoā€”

ā€˜puggalo nupalabbhati saccikaį¹­į¹­haparamatthenaā€™, no ca vattabbeā€”

ā€˜sabbesu puggalo nupalabbhati saccikaį¹­į¹­haparamatthenāā€™ā€ti micchā ā€¦peā€¦.

Aį¹­į¹­hakaniggaho.

Suddhikasaį¹sandana

Puggalo upalabbhati saccikaį¹­į¹­haparamatthena, rÅ«paƱca upalabbhati saccikaį¹­į¹­haparamatthenāti?

Āmantā.

AƱƱaį¹ rÅ«paį¹ aƱƱo puggaloti?

Na hevaį¹ vattabbe.

Ājānāhi niggahaį¹.

HaƱci puggalo upalabbhati saccikaį¹­į¹­haparamatthena, rÅ«paƱca upalabbhati saccikaį¹­į¹­haparamatthena, tena vata re vattabbeā€”

ā€œaƱƱaį¹ rÅ«paį¹ aƱƱo puggaloā€ti.

Yaį¹ tattha vadesiā€”

ā€œvattabbe khoā€”

ā€˜puggalo upalabbhati saccikaį¹­į¹­haparamatthena, rÅ«paƱca upalabbhati saccikaį¹­į¹­haparamatthenaā€™, no ca vattabbeā€”

ā€˜aƱƱaį¹ rÅ«paį¹ aƱƱo puggaloā€™ā€ti micchā.

No ce pana vattabbeā€”

ā€œaƱƱaį¹ rÅ«paį¹ aƱƱo puggaloā€ti, no ca vata re vattabbeā€”

ā€œpuggalo upalabbhati saccikaį¹­į¹­haparamatthena, rÅ«paƱca upalabbhati saccikaį¹­į¹­haparamatthenāā€ti.

Yaį¹ tattha vadesiā€”

ā€œvattabbe khoā€”

ā€˜puggalo upalabbhati saccikaį¹­į¹­haparamatthena, rÅ«paƱca upalabbhati saccikaį¹­į¹­haparamatthenaā€™, no ca vattabbeā€”

ā€˜aƱƱaį¹ rÅ«paį¹ aƱƱo puggaloā€™ā€ti micchā ā€¦peā€¦.

Puggalo upalabbhati saccikaį¹­į¹­haparamatthena, vedanā ca upalabbhati saccikaį¹­į¹­haparamatthena ā€¦peā€¦

saƱƱā ca upalabbhati ā€¦peā€¦

saį¹…khārā ca upalabbhanti ā€¦peā€¦

viƱƱāį¹‡aƱca upalabbhati saccikaį¹­į¹­haparamatthenāti?

Āmantā.

AƱƱaį¹ viƱƱāį¹‡aį¹ aƱƱo puggaloti?

Na hevaį¹ vattabbe.

Ājānāhi niggahaį¹.

HaƱci puggalo upalabbhati saccikaį¹­į¹­haparamatthena, viƱƱāį¹‡aƱca upalabbhati saccikaį¹­į¹­haparamatthena, tena vata re vattabbeā€”

ā€œaƱƱaį¹ viƱƱāį¹‡aį¹ aƱƱo puggaloā€ti.

Yaį¹ tattha vadesiā€”

ā€œvattabbe khoā€”

ā€˜puggalo upalabbhati saccikaį¹­į¹­haparamatthena, viƱƱāį¹‡aƱca upalabbhati saccikaį¹­į¹­haparamatthenaā€™, no ca vattabbeā€”

ā€˜aƱƱaį¹ viƱƱāį¹‡aį¹ aƱƱo puggaloā€™ā€ti micchā.

No ce pana vattabbeā€”

ā€œaƱƱaį¹ viƱƱāį¹‡aį¹ aƱƱo puggaloā€ti, no ca vata re vattabbeā€”

ā€œpuggalo upalabbhati saccikaį¹­į¹­haparamatthena, viƱƱāį¹‡aƱca upalabbhati saccikaį¹­į¹­haparamatthenāā€ti.

Yaį¹ tattha vadesiā€”

ā€œvattabbe khoā€”

ā€˜puggalo upalabbhati saccikaį¹­į¹­haparamatthena, viƱƱāį¹‡aƱca upalabbhati saccikaį¹­į¹­haparamatthenaā€™, no ca vattabbeā€”

ā€˜aƱƱaį¹ viƱƱāį¹‡aį¹ aƱƱo puggaloā€™ā€ti micchā ā€¦peā€¦.

Puggalo upalabbhati saccikaį¹­į¹­haparamatthena, cakkhāyatanaƱca upalabbhati saccikaį¹­į¹­haparamatthena ā€¦peā€¦

sotāyatanaƱca upalabbhati ā€¦ ghānāyatanaƱca upalabbhati ā€¦ jivhāyatanaƱca upalabbhati ā€¦ kāyāyatanaƱca upalabbhati ā€¦ rÅ«pāyatanaƱca upalabbhati ā€¦ saddāyatanaƱca upalabbhati ā€¦ gandhāyatanaƱca upalabbhati ā€¦ rasāyatanaƱca upalabbhati ā€¦ phoį¹­į¹­habbāyatanaƱca upalabbhati ā€¦ manāyatanaƱca upalabbhati ā€¦ dhammāyatanaƱca upalabbhati saccikaį¹­į¹­haparamatthena ā€¦peā€¦.

Cakkhudhātu ca upalabbhati saccikaį¹­į¹­haparamatthena ā€¦peā€¦

sotadhātu ca upalabbhati ā€¦ ghānadhātu ca upalabbhati ā€¦ jivhādhātu ca upalabbhati ā€¦ kāyadhātu ca upalabbhati ā€¦ rÅ«padhātu ca upalabbhati ā€¦ saddadhātu ca upalabbhati ā€¦ gandhadhātu ca upalabbhati ā€¦ rasadhātu ca upalabbhati ā€¦ phoį¹­į¹­habbadhātu ca upalabbhati ā€¦ cakkhuviƱƱāį¹‡adhātu ca upalabbhati ā€¦ sotaviƱƱāį¹‡adhātu ca upalabbhati ā€¦ ghānaviƱƱāį¹‡adhātu ca upalabbhati ā€¦ jivhāviƱƱāį¹‡adhātu ca upalabbhati ā€¦ kāyaviƱƱāį¹‡adhātu ca upalabbhati ā€¦ manodhātu ca upalabbhati ā€¦ manoviƱƱāį¹‡adhātu ca upalabbhati ā€¦ dhammadhātu ca upalabbhati saccikaį¹­į¹­haparamatthena ā€¦peā€¦.

CakkhundriyaƱca upalabbhati saccikaį¹­į¹­haparamatthena ā€¦peā€¦

sotindriyaƱca upalabbhati ā€¦ ghānindriyaƱca upalabbhati ā€¦ jivhindriyaƱca upalabbhati ā€¦ kāyindriyaƱca upalabbhati ā€¦ manindriyaƱca upalabbhati ā€¦ jÄ«vitindriyaƱca upalabbhati ā€¦ itthindriyaƱca upalabbhati ā€¦ purisindriyaƱca upalabbhati ā€¦ sukhindriyaƱca upalabbhati ā€¦ dukkhindriyaƱca upalabbhati ā€¦ somanassindriyaƱca upalabbhati ā€¦ domanassindriyaƱca upalabbhati ā€¦ upekkhindriyaƱca upalabbhati ā€¦ saddhindriyaƱca upalabbhati ā€¦ vÄ«riyindriyaƱca upalabbhati ā€¦ satindriyaƱca upalabbhati ā€¦ samādhindriyaƱca upalabbhati ā€¦ paƱƱindriyaƱca upalabbhati ā€¦ anaƱƱātaƱƱassāmÄ«tindriyaƱca upalabbhati ā€¦ aƱƱindriyaƱca upalabbhati ā€¦ aƱƱātāvindriyaƱca upalabbhati saccikaį¹­į¹­haparamatthenāti?

Āmantā.

AƱƱaį¹ aƱƱātāvindriyaį¹ aƱƱo puggaloti?

Na hevaį¹ vattabbe.

Ājānāhi niggahaį¹.

HaƱci puggalo upalabbhati saccikaį¹­į¹­haparamatthena, aƱƱātāvindriyaƱca upalabbhati saccikaį¹­į¹­haparamatthena, tena vata re vattabbeā€”

ā€œaƱƱaį¹ aƱƱātāvindriyaį¹ aƱƱo puggaloā€ti.

Yaį¹ tattha vadesiā€”

ā€œvattabbe khoā€”

ā€˜puggalo upalabbhati saccikaį¹­į¹­haparamatthena, aƱƱātāvindriyaƱca upalabbhati saccikaį¹­į¹­haparamatthenaā€™, no ca vattabbeā€”

ā€˜aƱƱaį¹ aƱƱātāvindriyaį¹ aƱƱo puggaloā€™ā€ti micchā.

No ce pana vattabbeā€”

ā€œaƱƱaį¹ aƱƱātāvindriyaį¹ aƱƱo puggaloā€ti, no ca vata re vattabbeā€”

ā€œpuggalo upalabbhati saccikaį¹­į¹­haparamatthena, aƱƱātāvindriyaƱca upalabbhati saccikaį¹­į¹­haparamatthenāā€ti.

Yaį¹ tattha vadesiā€”

ā€œvattabbe khoā€”

ā€˜puggalo upalabbhati saccikaį¹­į¹­haparamatthena, aƱƱātāvindriyaƱca upalabbhati saccikaį¹­į¹­haparamatthenaā€™, no ca vattabbeā€”

ā€˜aƱƱaį¹ aƱƱātāvindriyaį¹ aƱƱo puggaloā€™ā€ti micchā ā€¦peā€¦.

Puggalo nupalabbhati saccikaį¹­į¹­haparamatthenāti?

Āmantā.

Vuttaį¹ bhagavatāā€”

ā€œatthi puggalo attahitāya paį¹­ipannoā€, rÅ«paƱca upalabbhati saccikaį¹­į¹­haparamatthenāti?

Āmantā.

AƱƱaį¹ rÅ«paį¹ aƱƱo puggaloti?

Na hevaį¹ vattabbe.

Ājānāhi paį¹­ikammaį¹.

HaƱci vuttaį¹ bhagavatāā€”

ā€œatthi puggalo attahitāya paį¹­ipannoā€, rÅ«paƱca upalabbhati saccikaį¹­į¹­haparamatthena, tena vata re vattabbeā€”

ā€œaƱƱaį¹ rÅ«paį¹ aƱƱo puggaloā€ti.

Yaį¹ tattha vadesiā€”

ā€œvattabbe khoā€”

ā€˜vuttaį¹ bhagavatāā€”

atthi puggalo attahitāya paį¹­ipanno, rÅ«paƱca upalabbhati saccikaį¹­į¹­haparamatthenaā€™, no ca vattabbeā€”

ā€˜aƱƱaį¹ rÅ«paį¹ aƱƱo puggaloā€™ā€ti micchā.

No ce pana vattabbeā€”

ā€œaƱƱaį¹ rÅ«paį¹ aƱƱo puggaloā€ti, no ca vata re vattabbeā€”

ā€œvuttaį¹ bhagavatāā€”

ā€˜atthi puggalo attahitāya paį¹­ipannoā€™, rÅ«paƱca upalabbhati saccikaį¹­į¹­haparamatthenāā€ti.

Yaį¹ tattha vadesiā€”

ā€œvattabbe khoā€”

ā€˜vuttaį¹ bhagavatāā€”

atthi puggalo attahitāya paį¹­ipanno, rÅ«paƱca upalabbhati saccikaį¹­į¹­haparamatthenaā€™, no ca vattabbeā€”

ā€˜aƱƱaį¹ rÅ«paį¹ aƱƱo puggaloā€™ā€ti micchā ā€¦peā€¦.

Puggalo nupalabbhati saccikaį¹­į¹­haparamatthenāti?

Āmantā.

Vuttaį¹ bhagavatāā€”

ā€œatthi puggalo attahitāya paį¹­ipannoā€, vedanā ca upalabbhati ā€¦peā€¦

saƱƱā ca upalabbhati ā€¦peā€¦

saį¹…khārā ca upalabbhanti ā€¦peā€¦

viƱƱāį¹‡aƱca upalabbhati saccikaį¹­į¹­haparamatthenāti?

Āmantā.

AƱƱaį¹ viƱƱāį¹‡aį¹ aƱƱo puggaloti?

Na hevaį¹ vattabbe.

Ājānāhi paį¹­ikammaį¹.

HaƱci vuttaį¹ bhagavatāā€”

ā€œatthi puggalo attahitāya paį¹­ipannoā€, viƱƱāį¹‡aƱca upalabbhati saccikaį¹­į¹­haparamatthena, tena vata re vattabbeā€”

ā€œaƱƱaį¹ viƱƱāį¹‡aį¹ aƱƱo puggaloā€ti.

Yaį¹ tattha vadesiā€”

ā€œvattabbe khoā€”

ā€˜vuttaį¹ bhagavatāā€”

atthi puggalo attahitāya paį¹­ipanno, viƱƱāį¹‡aƱca upalabbhati saccikaį¹­į¹­haparamatthenaā€™, no ca vattabbeā€”

ā€˜aƱƱaį¹ viƱƱāį¹‡aį¹ aƱƱo puggaloā€™ā€ti micchā.

No ce pana vattabbeā€”

ā€œaƱƱaį¹ viƱƱāį¹‡aį¹ aƱƱo puggaloā€ti, no ca vata re vattabbeā€”

ā€œvuttaį¹ bhagavatāā€”

ā€˜atthi puggalo attahitāya paį¹­ipannoā€™, viƱƱāį¹‡aƱca upalabbhati saccikaį¹­į¹­haparamatthenāā€ti.

Yaį¹ tattha vadesiā€”

ā€œvattabbe khoā€”

ā€˜vuttaį¹ bhagavatāā€”

atthi puggalo attahitāya paį¹­ipannoā€™, viƱƱāį¹‡aƱca upalabbhati saccikaį¹­į¹­haparamatthena, no ca vattabbeā€”

ā€˜aƱƱaį¹ viƱƱāį¹‡aį¹ aƱƱo puggaloā€™ā€ti micchā ā€¦peā€¦.

Puggalo nupalabbhati saccikaį¹­į¹­haparamatthenāti?

Āmantā.

Vuttaį¹ bhagavatāā€”

ā€œatthi puggalo attahitāya paį¹­ipannoā€, cakkhāyatanaƱca upalabbhati saccikaį¹­į¹­haparamatthena ā€¦peā€¦

sotāyatanaƱca upalabbhati ā€¦peā€¦

dhammāyatanaƱca upalabbhati saccikaį¹­į¹­haparamatthena ā€¦peā€¦.

Cakkhudhātu ca upalabbhati saccikaį¹­į¹­haparamatthena ā€¦peā€¦

kāyadhātu ca upalabbhati ā€¦peā€¦

rÅ«padhātu ca upalabbhati ā€¦peā€¦

phoį¹­į¹­habbadhātu ca upalabbhati ā€¦peā€¦

cakkhuviƱƱāį¹‡adhātu ca upalabbhati ā€¦peā€¦

manoviƱƱāį¹‡adhātu ca upalabbhati ā€¦peā€¦

dhammadhātu ca upalabbhati saccikaį¹­į¹­haparamatthena ā€¦peā€¦.

CakkhundriyaƱca upalabbhati saccikaį¹­į¹­haparamatthena ā€¦peā€¦

sotindriyaƱca upalabbhati saccikaį¹­į¹­haparamatthena ā€¦peā€¦

aƱƱindriyaƱca upalabbhati saccikaį¹­į¹­haparamatthena ā€¦peā€¦.

Puggalo nupalabbhati saccikaį¹­į¹­haparamatthenāti?

Āmantā.

Vuttaį¹ bhagavatāā€”

ā€œatthi puggalo attahitāya paį¹­ipannoā€, aƱƱātāvindriyaƱca upalabbhati saccikaį¹­į¹­haparamatthenāti?

Āmantā.

AƱƱaį¹ aƱƱātāvindriyaį¹ aƱƱo puggaloti?

Na hevaį¹ vattabbe.

Ājānāhi paį¹­ikammaį¹.

HaƱci vuttaį¹ bhagavatāā€”

ā€œatthi puggalo attahitāya paį¹­ipannoā€, aƱƱātāvindriyaƱca upalabbhati saccikaį¹­į¹­haparamatthena, tena vata re vattabbeā€”

ā€œaƱƱaį¹ aƱƱātāvindriyaį¹ aƱƱo puggaloā€ti.

Yaį¹ tattha vadesiā€”

ā€œvattabbe khoā€”

ā€˜vuttaį¹ bhagavatāā€”

atthi puggalo attahitāya paį¹­ipanno, aƱƱātāvindriyaƱca upalabbhati saccikaį¹­į¹­haparamatthenaā€™, no ca vattabbeā€”

ā€˜aƱƱaį¹ aƱƱātāvindriyaį¹ aƱƱo puggaloā€™ā€ti micchā.

No ce pana vattabbeā€”

ā€œaƱƱaį¹ aƱƱātāvindriyaį¹ aƱƱo puggaloā€ti, no ca vata re vattabbeā€”

ā€œvuttaį¹ bhagavatāā€”

ā€˜atthi puggalo attahitāya paį¹­ipannoā€™, aƱƱātāvindriyaƱca upalabbhati saccikaį¹­į¹­haparamatthenāā€ti.

Yaį¹ tattha vadesiā€”

ā€œvattabbe khoā€”

ā€˜vuttaį¹ bhagavatāā€”

atthi puggalo attahitāya paį¹­ipanno, aƱƱātāvindriyaƱca upalabbhati saccikaį¹­į¹­haparamatthenaā€™, no ca vattabbeā€”

ā€˜aƱƱaį¹ aƱƱātāvindriyaį¹ aƱƱo puggaloā€™ā€ti micchā ā€¦peā€¦.

Suddhikasaį¹sandanā.

Opammasaį¹sandana

RÅ«paį¹ upalabbhati saccikaį¹­į¹­haparamatthena, vedanā ca upalabbhati saccikaį¹­į¹­haparamatthena, aƱƱaį¹ rÅ«paį¹ aƱƱā vedanāti?

Āmantā.

Puggalo upalabbhati saccikaį¹­į¹­haparamatthena, rÅ«paƱca upalabbhati saccikaį¹­į¹­haparamatthenāti?

Āmantā.

AƱƱaį¹ rÅ«paį¹ aƱƱo puggaloti?

Na hevaį¹ vattabbe.

Ājānāhi niggahaį¹.

HaƱci rÅ«paį¹ upalabbhati saccikaį¹­į¹­haparamatthena, vedanā ca upalabbhati saccikaį¹­į¹­haparamatthena, aƱƱaį¹ rÅ«paį¹ aƱƱā vedanā, puggalo upalabbhati saccikaį¹­į¹­haparamatthena, rÅ«paƱca upalabbhati saccikaį¹­į¹­haparamatthena;

tena vata re vattabbeā€”

ā€œaƱƱaį¹ rÅ«paį¹ aƱƱo puggaloā€ti.

Yaį¹ tattha vadesiā€”

ā€œvattabbe khoā€”

ā€˜rÅ«paį¹ upalabbhati saccikaį¹­į¹­haparamatthena, vedanā ca upalabbhati saccikaį¹­į¹­haparamatthena, aƱƱaį¹ rÅ«paį¹ aƱƱā vedanā, puggalo upalabbhati saccikaį¹­į¹­haparamatthena, rÅ«paƱca upalabbhati saccikaį¹­į¹­haparamatthenaā€™, no ca vattabbeā€”

ā€˜aƱƱaį¹ rÅ«paį¹ aƱƱo puggaloā€™ā€ti micchā.

No ce pana vattabbeā€”

ā€œaƱƱaį¹ rÅ«paį¹ aƱƱo puggaloā€ti, no ca vata re vattabbeā€”

ā€œrÅ«paį¹ upalabbhati saccikaį¹­į¹­haparamatthena, vedanā ca upalabbhati saccikaį¹­į¹­haparamatthena, aƱƱaį¹ rÅ«paį¹ aƱƱā vedanā, puggalo upalabbhati saccikaį¹­į¹­haparamatthena, rÅ«paƱca upalabbhati saccikaį¹­į¹­haparamatthenāā€ti.

Yaį¹ tattha vadesiā€”

ā€œvattabbe khoā€”

ā€˜rÅ«paį¹ upalabbhati saccikaį¹­į¹­haparamatthena, vedanā ca upalabbhati saccikaį¹­į¹­haparamatthena, aƱƱaį¹ rÅ«paį¹ aƱƱā vedanā, puggalo upalabbhati saccikaį¹­į¹­haparamatthena, rÅ«paƱca upalabbhati saccikaį¹­į¹­haparamatthenaā€™, no ca vattabbeā€”

ā€˜aƱƱaį¹ rÅ«paį¹ aƱƱo puggaloā€™ā€ti micchā ā€¦peā€¦.

RÅ«paį¹ upalabbhati saccikaį¹­į¹­haparamatthena, saƱƱā ca upalabbhati ā€¦peā€¦

saį¹…khārā ca upalabbhanti ā€¦peā€¦

viƱƱāį¹‡aƱca upalabbhati saccikaį¹­į¹­haparamatthena, aƱƱaį¹ rÅ«paį¹ aƱƱaį¹ viƱƱāį¹‡anti?

Āmantā.

Puggalo upalabbhati saccikaį¹­į¹­haparamatthena, rÅ«paƱca upalabbhati saccikaį¹­į¹­haparamatthenāti?

Āmantā.

AƱƱaį¹ rÅ«paį¹ aƱƱo puggaloti?

Na hevaį¹ vattabbe.

Ājānāhi niggahaį¹.

HaƱci rÅ«paį¹ upalabbhati saccikaį¹­į¹­haparamatthena, viƱƱāį¹‡aƱca upalabbhati saccikaį¹­į¹­haparamatthena, aƱƱaį¹ rÅ«paį¹ aƱƱaį¹ viƱƱāį¹‡aį¹, puggalo upalabbhati saccikaį¹­į¹­haparamatthena, rÅ«paƱca upalabbhati saccikaį¹­į¹­haparamatthena;

tena vata re vattabbeā€”

ā€œaƱƱaį¹ rÅ«paį¹ aƱƱo puggaloā€ti.

Yaį¹ tattha vadesiā€”

ā€œvattabbe khoā€”

ā€˜rÅ«paį¹ upalabbhati saccikaį¹­į¹­haparamatthena, viƱƱāį¹‡aƱca upalabbhati saccikaį¹­į¹­haparamatthena, aƱƱaį¹ rÅ«paį¹ aƱƱaį¹ viƱƱāį¹‡aį¹, puggalo upalabbhati saccikaį¹­į¹­haparamatthena, rÅ«paƱca upalabbhati saccikaį¹­į¹­haparamatthenaā€™, no ca vattabbeā€”

ā€˜aƱƱaį¹ rÅ«paį¹ aƱƱo puggaloā€™ā€ti micchā.

No ce pana vattabbeā€”

ā€œaƱƱaį¹ rÅ«paį¹ aƱƱo puggaloā€ti, no ca vata re vattabbeā€”

ā€œrÅ«paį¹ upalabbhati saccikaį¹­į¹­haparamatthena, viƱƱāį¹‡aƱca upalabbhati saccikaį¹­į¹­haparamatthena, aƱƱaį¹ rÅ«paį¹ aƱƱaį¹ viƱƱāį¹‡aį¹, puggalo upalabbhati saccikaį¹­į¹­haparamatthena, rÅ«paƱca upalabbhati saccikaį¹­į¹­haparamatthenāā€ti.

Yaį¹ tattha vadesiā€”

ā€œvattabbe khoā€”

ā€˜rÅ«paį¹ upalabbhati saccikaį¹­į¹­haparamatthena, viƱƱāį¹‡aƱca upalabbhati saccikaį¹­į¹­haparamatthena, aƱƱaį¹ rÅ«paį¹ aƱƱaį¹ viƱƱāį¹‡aį¹, puggalo upalabbhati saccikaį¹­į¹­haparamatthena, rÅ«paƱca upalabbhati saccikaį¹­į¹­haparamatthenaā€™, no ca vattabbeā€”

ā€˜aƱƱaį¹ rÅ«paį¹ aƱƱo puggaloā€™ā€ti micchā ā€¦peā€¦.

Vedanā upalabbhati saccikaį¹­į¹­haparamatthena, saƱƱā ca upalabbhati ā€¦peā€¦

saį¹…khārā ca upalabbhanti ā€¦peā€¦

viƱƱāį¹‡aƱca upalabbhati ā€¦peā€¦

rÅ«paƱca upalabbhati saccikaį¹­į¹­haparamatthena ā€¦peā€¦.

SaƱƱā upalabbhati saccikaį¹­į¹­haparamatthena, saį¹…khārā ca upalabbhanti ā€¦peā€¦

viƱƱāį¹‡aƱca upalabbhati ā€¦peā€¦

rÅ«paƱca upalabbhati ā€¦peā€¦

vedanā ca upalabbhati saccikaį¹­į¹­haparamatthena ā€¦peā€¦.

Saį¹…khārā upalabbhanti saccikaį¹­į¹­haparamatthena, viƱƱāį¹‡aƱca upalabbhati ā€¦peā€¦

rÅ«paƱca upalabbhati ā€¦peā€¦

vedanā ca upalabbhati ā€¦peā€¦

saƱƱā ca upalabbhati saccikaį¹­į¹­haparamatthena ā€¦peā€¦.

ViƱƱāį¹‡aį¹ upalabbhati saccikaį¹­į¹­haparamatthena, rÅ«paƱca upalabbhati ā€¦peā€¦

vedanā ca upalabbhati ā€¦peā€¦

saƱƱā ca upalabbhati ā€¦peā€¦

saį¹…khārā ca upalabbhanti saccikaį¹­į¹­haparamatthena, aƱƱaį¹ viƱƱāį¹‡aį¹ aƱƱe saį¹…khārāti?

Āmantā.

Puggalo upalabbhati saccikaį¹­į¹­haparamatthena, viƱƱāį¹‡aƱca upalabbhati saccikaį¹­į¹­haparamatthenāti?

Āmantā.

AƱƱaį¹ viƱƱāį¹‡aį¹ aƱƱo puggaloti?

Na hevaį¹ vattabbe.

Ājānāhi niggahaį¹.

HaƱci viƱƱāį¹‡aį¹ upalabbhati saccikaį¹­į¹­haparamatthena, saį¹…khārā ca upalabbhanti saccikaį¹­į¹­haparamatthena, aƱƱaį¹ viƱƱāį¹‡aį¹ aƱƱe saį¹…khārā, puggalo upalabbhati saccikaį¹­į¹­haparamatthena, viƱƱāį¹‡aƱca upalabbhati saccikaį¹­į¹­haparamatthena;

tena vata re vattabbeā€”

ā€œaƱƱaį¹ viƱƱāį¹‡aį¹ aƱƱo puggaloā€ti.

Yaį¹ tattha vadesiā€”

ā€œvattabbe khoā€”

ā€˜viƱƱāį¹‡aį¹ upalabbhati saccikaį¹­į¹­haparamatthena, saį¹…khārā ca upalabbhanti saccikaį¹­į¹­haparamatthena, aƱƱaį¹ viƱƱāį¹‡aį¹ aƱƱe saį¹…khārā, puggalo upalabbhati saccikaį¹­į¹­haparamatthena, viƱƱāį¹‡aƱca upalabbhati saccikaį¹­į¹­haparamatthenaā€™, no ca vattabbeā€”

ā€˜aƱƱaį¹ viƱƱāį¹‡aį¹ aƱƱo puggaloā€™ā€ti micchā.

No ce pana vattabbeā€”

ā€œaƱƱaį¹ viƱƱāį¹‡aį¹ aƱƱo puggaloā€ti, no ca vata re vattabbeā€”

ā€œviƱƱāį¹‡aį¹ upalabbhati saccikaį¹­į¹­haparamatthena, saį¹…khārā ca upalabbhanti saccikaį¹­į¹­haparamatthena, aƱƱaį¹ viƱƱāį¹‡aį¹ aƱƱe saį¹…khārā, puggalo upalabbhati saccikaį¹­į¹­haparamatthena, viƱƱāį¹‡aƱca upalabbhati saccikaį¹­į¹­haparamatthenāā€ti.

Yaį¹ tattha vadesiā€”

ā€œvattabbe khoā€”

ā€˜viƱƱāį¹‡aį¹ upalabbhati saccikaį¹­į¹­haparamatthena, saį¹…khārā ca upalabbhanti saccikaį¹­į¹­haparamatthena, aƱƱaį¹ viƱƱāį¹‡aį¹ aƱƱe saį¹…khārā, puggalo upalabbhati saccikaį¹­į¹­haparamatthena, viƱƱāį¹‡aƱca upalabbhati saccikaį¹­į¹­haparamatthenaā€™, no ca vattabbeā€”

ā€˜aƱƱaį¹ viƱƱāį¹‡aį¹ aƱƱo puggaloā€™ā€ti micchā ā€¦peā€¦.

Cakkhāyatanaį¹ upalabbhati saccikaį¹­į¹­haparamatthena, sotāyatanaƱca upalabbhati ā€¦peā€¦

dhammāyatanaƱca upalabbhati saccikaį¹­į¹­haparamatthena ā€¦peā€¦

sotāyatanaį¹ upalabbhati ā€¦peā€¦

dhammāyatanaį¹ upalabbhati saccikaį¹­į¹­haparamatthena, cakkhāyatanaƱca upalabbhati ā€¦peā€¦

manāyatanaƱca upalabbhati saccikaį¹­į¹­haparamatthena ā€¦peā€¦.

Cakkhudhātu upalabbhati saccikaį¹­į¹­haparamatthena, sotadhātu ca upalabbhati ā€¦peā€¦

dhammadhātu ca upalabbhati saccikaį¹­į¹­haparamatthena ā€¦peā€¦

sotadhātu upalabbhati ā€¦peā€¦

dhammadhātu upalabbhati saccikaį¹­į¹­haparamatthena, cakkhudhātu ca upalabbhati ā€¦peā€¦

manoviƱƱāį¹‡adhātu ca upalabbhati saccikaį¹­į¹­haparamatthena ā€¦peā€¦.

Cakkhundriyaį¹ upalabbhati saccikaį¹­į¹­haparamatthena, sotindriyaƱca upalabbhati ā€¦peā€¦

aƱƱātāvindriyaƱca upalabbhati saccikaį¹­į¹­haparamatthena ā€¦peā€¦

sotindriyaį¹ upalabbhati ā€¦peā€¦

aƱƱātāvindriyaį¹ upalabbhati saccikaį¹­į¹­haparamatthena ā€¦peā€¦

cakkhundriyaƱca upalabbhati ā€¦peā€¦

aƱƱindriyaƱca upalabbhati saccikaį¹­į¹­haparamatthena, aƱƱaį¹ aƱƱātāvindriyaį¹ aƱƱaį¹ aƱƱindriyanti?

Āmantā.

Puggalo upalabbhati saccikaį¹­į¹­haparamatthena, aƱƱātāvindriyaƱca upalabbhati saccikaį¹­į¹­haparamatthenāti?

Āmantā.

AƱƱaį¹ aƱƱātāvindriyaį¹ aƱƱo puggaloti?

Na hevaį¹ vattabbe.

Ājānāhi niggahaį¹.

HaƱci aƱƱātāvindriyaį¹ upalabbhati saccikaį¹­į¹­haparamatthena, aƱƱindriyaƱca upalabbhati saccikaį¹­į¹­haparamatthena, aƱƱaį¹ aƱƱātāvindriyaį¹ aƱƱaį¹ aƱƱindriyaį¹, puggalo upalabbhati saccikaį¹­į¹­haparamatthena, aƱƱātāvindriyaƱca upalabbhati saccikaį¹­į¹­haparamatthena;

tena vata re vattabbeā€”

ā€œaƱƱaį¹ aƱƱātāvindriyaį¹ aƱƱo puggaloā€ti.

Yaį¹ tattha vadesiā€”

ā€œvattabbe khoā€”

ā€˜aƱƱātāvindriyaį¹ upalabbhati saccikaį¹­į¹­haparamatthena, aƱƱindriyaƱca upalabbhati saccikaį¹­į¹­haparamatthena, aƱƱaį¹ aƱƱātāvindriyaį¹ aƱƱaį¹ aƱƱindriyaį¹, puggalo upalabbhati saccikaį¹­į¹­haparamatthena, aƱƱātāvindriyaƱca upalabbhati saccikaį¹­į¹­haparamatthenaā€™, no ca vattabbeā€”

ā€˜aƱƱaį¹ aƱƱātāvindriyaį¹ aƱƱo puggaloā€™ā€ti micchā.

No ce pana vattabbeā€”

ā€œaƱƱaį¹ aƱƱātāvindriyaį¹ aƱƱo puggaloā€ti, no ca vata re vattabbeā€”

ā€œaƱƱātāvindriyaį¹ upalabbhati saccikaį¹­į¹­haparamatthena, aƱƱindriyaƱca upalabbhati saccikaį¹­į¹­haparamatthena, aƱƱaį¹ aƱƱātāvindriyaį¹ aƱƱaį¹ aƱƱindriyaį¹, puggalo upalabbhati saccikaį¹­į¹­haparamatthena, aƱƱātāvindriyaƱca upalabbhati saccikaį¹­į¹­haparamatthenāā€ti.

Yaį¹ tattha vadesiā€”

ā€œvattabbe khoā€”

ā€˜aƱƱātāvindriyaį¹ upalabbhati saccikaį¹­į¹­haparamatthena, aƱƱindriyaƱca upalabbhati saccikaį¹­į¹­haparamatthena, aƱƱaį¹ aƱƱātāvindriyaį¹ aƱƱaį¹ aƱƱindriyaį¹, puggalo upalabbhati saccikaį¹­į¹­haparamatthena, aƱƱātāvindriyaƱca upalabbhati saccikaį¹­į¹­haparamatthenaā€™, no ca vattabbeā€”

ā€˜aƱƱaį¹ aƱƱātāvindriyaį¹ aƱƱo puggaloā€™ā€ti micchā ā€¦peā€¦.

RÅ«paį¹ upalabbhati saccikaį¹­į¹­haparamatthena, vedanā ca upalabbhati saccikaį¹­į¹­haparamatthena, aƱƱaį¹ rÅ«paį¹ aƱƱā vedanāti?

Āmantā.

Vuttaį¹ bhagavatāā€”

ā€œatthi puggalo attahitāya paį¹­ipannoā€, rÅ«paƱca upalabbhati saccikaį¹­į¹­haparamatthenāti?

Āmantā.

AƱƱaį¹ rÅ«paį¹ aƱƱo puggaloti?

Na hevaį¹ vattabbe.

Ājānāhi paį¹­ikammaį¹.

HaƱci rÅ«paį¹ upalabbhati saccikaį¹­į¹­haparamatthena, vedanā ca upalabbhati saccikaį¹­į¹­haparamatthena, aƱƱaį¹ rÅ«paį¹ aƱƱā vedanā, vuttaį¹ bhagavatāā€”

ā€œatthi puggalo attahitāya paį¹­ipannoā€, rÅ«paƱca upalabbhati saccikaį¹­į¹­haparamatthena;

tena vata re vattabbeā€”

ā€œaƱƱaį¹ rÅ«paį¹ aƱƱo puggaloā€ti.

Yaį¹ tattha vadesiā€”

ā€œvattabbe khoā€”

ā€˜rÅ«paį¹ upalabbhati saccikaį¹­į¹­haparamatthena, vedanā ca upalabbhati saccikaį¹­į¹­haparamatthena, aƱƱaį¹ rÅ«paį¹ aƱƱā vedanā, vuttaį¹ bhagavatāā€”

atthi puggalo attahitāya paį¹­ipanno, rÅ«paƱca upalabbhati saccikaį¹­į¹­haparamatthenaā€™, no ca vattabbeā€”

ā€˜aƱƱaį¹ rÅ«paį¹ aƱƱo puggaloā€™ā€ti micchā.

No ce pana vattabbeā€”

ā€œaƱƱaį¹ rÅ«paį¹ aƱƱo puggaloā€ti, no ca vata re vattabbeā€”

ā€œrÅ«paį¹ upalabbhati saccikaį¹­į¹­haparamatthena, vedanā ca upalabbhati saccikaį¹­į¹­haparamatthena, aƱƱaį¹ rÅ«paį¹ aƱƱā vedanā, vuttaį¹ bhagavatāā€”

ā€˜atthi puggalo attahitāya paį¹­ipannoā€™, rÅ«paƱca upalabbhati saccikaį¹­į¹­haparamatthenāā€ti.

Yaį¹ tattha vadesiā€”

ā€œvattabbe khoā€”

ā€˜rÅ«paį¹ upalabbhati saccikaį¹­į¹­haparamatthena, vedanā ca upalabbhati saccikaį¹­į¹­haparamatthena, aƱƱaį¹ rÅ«paį¹ aƱƱā vedanā, vuttaį¹ bhagavatāā€”

atthi puggalo attahitāya paį¹­ipanno, rÅ«paƱca upalabbhati saccikaį¹­į¹­haparamatthenaā€™, no ca vattabbeā€”

ā€˜aƱƱaį¹ rÅ«paį¹ aƱƱo puggaloā€™ā€ti micchā ā€¦peā€¦.

RÅ«paį¹ upalabbhati saccikaį¹­į¹­haparamatthena, saƱƱā ca upalabbhati ā€¦

saį¹…khārā ca upalabbhanti ā€¦

viƱƱāį¹‡aƱca upalabbhati saccikaį¹­į¹­haparamatthena ā€¦peā€¦.

Vedanā upalabbhati saccikaį¹­į¹­haparamatthena, saƱƱā ca upalabbhati ā€¦

saį¹…khārā ca upalabbhanti ā€¦

viƱƱāį¹‡aƱca upalabbhati ā€¦

rÅ«paƱca upalabbhati saccikaį¹­į¹­haparamatthena ā€¦peā€¦.

SaƱƱā upalabbhati saccikaį¹­į¹­haparamatthena, saį¹…khārā ca upalabbhanti ā€¦

viƱƱāį¹‡aƱca upalabbhati ā€¦

rÅ«paƱca upalabbhati ā€¦

vedanā ca upalabbhati saccikaį¹­į¹­haparamatthena ā€¦peā€¦.

Saį¹…khārā upalabbhanti saccikaį¹­į¹­haparamatthena, viƱƱāį¹‡aƱca upalabbhati ā€¦

rÅ«paƱca upalabbhati ā€¦

vedanā ca upalabbhati ā€¦

saƱƱā ca upalabbhati saccikaį¹­į¹­haparamatthena ā€¦peā€¦.

ViƱƱāį¹‡aį¹ upalabbhati saccikaį¹­į¹­haparamatthena, rÅ«paƱca upalabbhati ā€¦

vedanā ca upalabbhati ā€¦

saƱƱā ca upalabbhati ā€¦

saį¹…khārā ca upalabbhanti saccikaį¹­į¹­haparamatthena ā€¦peā€¦.

Cakkhāyatanaį¹ upalabbhati saccikaį¹­į¹­haparamatthena, sotāyatanaƱca upalabbhati ā€¦peā€¦

dhammāyatanaƱca upalabbhati saccikaį¹­į¹­haparamatthena ā€¦peā€¦

sotāyatanaį¹ upalabbhati ā€¦peā€¦

dhammāyatanaį¹ upalabbhati saccikaį¹­į¹­haparamatthena, cakkhāyatanaƱca upalabbhati ā€¦peā€¦

manāyatanaƱca upalabbhati saccikaį¹­į¹­haparamatthena ā€¦peā€¦.

Cakkhudhātu upalabbhati saccikaį¹­į¹­haparamatthena, sotadhātu ca upalabbhati ā€¦peā€¦

dhammadhātu ca upalabbhati saccikaį¹­į¹­haparamatthena ā€¦peā€¦

sotadhātu upalabbhati saccikaį¹­į¹­haparamatthena ā€¦peā€¦

dhammadhātu upalabbhati saccikaį¹­į¹­haparamatthena, cakkhudhātu ca upalabbhati ā€¦peā€¦

manoviƱƱāį¹‡adhātu ca upalabbhati saccikaį¹­į¹­haparamatthena ā€¦peā€¦.

Cakkhundriyaį¹ upalabbhati saccikaį¹­į¹­haparamatthena, sotindriyaƱca upalabbhati ā€¦peā€¦

aƱƱātāvindriyaƱca upalabbhati saccikaį¹­į¹­haparamatthena ā€¦peā€¦

sotindriyaį¹ upalabbhati ā€¦peā€¦

aƱƱātāvindriyaį¹ upalabbhati saccikaį¹­į¹­haparamatthena, cakkhundriyaƱca upalabbhati ā€¦peā€¦

aƱƱindriyaƱca upalabbhati saccikaį¹­į¹­haparamatthena;

aƱƱaį¹ aƱƱātāvindriyaį¹ aƱƱaį¹ aƱƱindriyanti?

Āmantā.

Vuttaį¹ bhagavatāā€”

ā€œatthi puggalo attahitāya paį¹­ipannoā€, aƱƱātāvindriyaƱca upalabbhati saccikaį¹­į¹­haparamatthenāti?

Āmantā.

AƱƱaį¹ aƱƱātāvindriyaį¹ aƱƱo puggaloti?

Na hevaį¹ vattabbe.

Ājānāhi paį¹­ikammaį¹.

HaƱci aƱƱātāvindriyaį¹ upalabbhati saccikaį¹­į¹­haparamatthena, aƱƱindriyaƱca upalabbhati saccikaį¹­į¹­haparamatthena, aƱƱaį¹ aƱƱātāvindriyaį¹ aƱƱaį¹ aƱƱindriyaį¹, vuttaį¹ bhagavatāā€”

ā€œatthi puggalo attahitāya paį¹­ipannoā€, aƱƱātāvindriyaƱca upalabbhati saccikaį¹­į¹­haparamatthena;

tena vata re vattabbeā€”

ā€œaƱƱaį¹ aƱƱātāvindriyaį¹ aƱƱo puggaloā€ti.

Yaį¹ tattha vadesiā€”

ā€œvattabbe khoā€”

ā€˜aƱƱātāvindriyaį¹ upalabbhati saccikaį¹­į¹­haparamatthena, aƱƱindriyaƱca upalabbhati saccikaį¹­į¹­haparamatthena, aƱƱaį¹ aƱƱātāvindriyaį¹ aƱƱaį¹ aƱƱindriyaį¹, vuttaį¹ bhagavatāā€”

atthi puggalo attahitāya paį¹­ipanno, aƱƱātāvindriyaƱca upalabbhati saccikaį¹­į¹­haparamatthenaā€™, no ca vattabbeā€”

ā€˜aƱƱaį¹ aƱƱātāvindriyaį¹ aƱƱo puggaloā€™ā€ti micchā.

No ce pana vattabbeā€”

ā€œaƱƱaį¹ aƱƱātāvindriyaį¹ aƱƱo puggaloā€ti, no ca vata re vattabbeā€”

ā€œaƱƱātāvindriyaį¹ upalabbhati saccikaį¹­į¹­haparamatthena, aƱƱindriyaƱca upalabbhati saccikaį¹­į¹­haparamatthena, aƱƱaį¹ aƱƱātāvindriyaį¹ aƱƱaį¹ aƱƱindriyaį¹, vuttaį¹ bhagavatāā€”

ā€˜atthi puggalo attahitāya paį¹­ipannoā€™, aƱƱātāvindriyaƱca upalabbhati saccikaį¹­į¹­haparamatthenāā€ti.

Yaį¹ tattha vadesiā€”

ā€œvattabbe khoā€”

ā€˜aƱƱātāvindriyaį¹ upalabbhati saccikaį¹­į¹­haparamatthena, aƱƱindriyaƱca upalabbhati saccikaį¹­į¹­haparamatthena, aƱƱaį¹ aƱƱātāvindriyaį¹ aƱƱaį¹ aƱƱindriyaį¹, vuttaį¹ bhagavatāā€”

atthi puggalo attahitāya paį¹­ipanno, aƱƱātāvindriyaƱca upalabbhati saccikaį¹­į¹­haparamatthenaā€™, no ca vattabbeā€”

ā€˜aƱƱaį¹ aƱƱātāvindriyaį¹ aƱƱo puggaloā€™ā€ti micchā ā€¦peā€¦.

Opammasaį¹sandanaį¹.

Catukkanayasaį¹sandana

Puggalo upalabbhati saccikaį¹­į¹­haparamatthenāti?

Āmantā.

RÅ«paį¹ puggaloti?

Na hevaį¹ vattabbe.

Ājānāhi niggahaį¹.

HaƱci puggalo upalabbhati saccikaį¹­į¹­haparamatthena, tena vata re vattabbeā€”

ā€œrÅ«paį¹ puggaloā€ti.

Yaį¹ tattha vadesiā€”

ā€œvattabbe khoā€”

ā€˜puggalo upalabbhati saccikaį¹­į¹­haparamatthenaā€™, no ca vattabbeā€”

ā€˜rÅ«paį¹ puggaloā€™ā€ti micchā.

No ce pana vattabbeā€”

ā€œrÅ«paį¹ puggaloā€ti, no ca vata re vattabbeā€”

ā€œpuggalo upalabbhati saccikaį¹­į¹­haparamatthenāā€ti.

Yaį¹ tattha vadesiā€”

ā€œvattabbe khoā€”

ā€˜puggalo upalabbhati saccikaį¹­į¹­haparamatthenaā€™, no ca vattabbeā€”

ā€˜rÅ«paį¹ puggaloā€™ā€ti micchā ā€¦peā€¦.

Puggalo upalabbhati saccikaį¹­į¹­haparamatthenāti?

Āmantā.

RÅ«pasmiį¹ puggalo ā€¦peā€¦

aƱƱatra rÅ«pā puggalo ā€¦peā€¦

puggalasmiį¹ rÅ«panti?

Na hevaį¹ vattabbe.

Ājānāhi niggahaį¹.

HaƱci puggalo upalabbhati saccikaį¹­į¹­haparamatthena, tena vata re vattabbeā€”

ā€œpuggalasmiį¹ rÅ«panā€ti.

Yaį¹ tattha vadesiā€”

ā€œvattabbe khoā€”

ā€˜puggalo upalabbhati saccikaį¹­į¹­haparamatthenaā€™, no ca vattabbeā€”

ā€˜puggalasmiį¹ rÅ«panā€™ā€ti micchā.

No ce pana vattabbeā€”

ā€œpuggalasmiį¹ rÅ«panā€ti, no ca vata re vattabbeā€”

ā€œpuggalo upalabbhati saccikaį¹­į¹­haparamatthenāā€ti.

Yaį¹ tattha vadesiā€”

ā€œvattabbe khoā€”

ā€˜puggalo upalabbhati saccikaį¹­į¹­haparamatthenaā€™, no ca vattabbeā€”

ā€˜puggalasmiį¹ rÅ«panā€™ā€ti micchā ā€¦peā€¦.

Puggalo upalabbhati saccikaį¹­į¹­haparamatthenāti?

Āmantā.

Vedanā puggalo ā€¦peā€¦

vedanāya puggalo ā€¦peā€¦

aƱƱatra vedanāya puggalo ā€¦peā€¦

puggalasmiį¹ vedanā ā€¦peā€¦.

SaƱƱā puggalo ā€¦peā€¦

saƱƱāya puggalo ā€¦peā€¦

aƱƱatra saƱƱāya puggalo ā€¦peā€¦

puggalasmiį¹ saƱƱā ā€¦peā€¦.

Saį¹…khārā puggalo ā€¦peā€¦

saį¹…khāresu puggalo ā€¦peā€¦

aƱƱatra saį¹…khārehi puggalo ā€¦peā€¦

puggalasmiį¹ saį¹…khārā ā€¦peā€¦.

ViƱƱāį¹‡aį¹ puggalo ā€¦peā€¦

viƱƱāį¹‡asmiį¹ puggalo ā€¦peā€¦

aƱƱatra viƱƱāį¹‡Ä puggalo ā€¦peā€¦

puggalasmiį¹ viƱƱāį¹‡anti?

Na hevaį¹ vattabbe.

Ājānāhi niggahaį¹.

HaƱci puggalo upalabbhati saccikaį¹­į¹­haparamatthena, tena vata re vattabbeā€”

ā€œpuggalasmiį¹ viƱƱāį¹‡anā€ti.

Yaį¹ tattha vadesiā€”

ā€œvattabbe khoā€”

ā€˜puggalo upalabbhati saccikaį¹­į¹­haparamatthenaā€™, no ca vattabbeā€”

ā€˜puggalasmiį¹ viƱƱāį¹‡anā€™ā€ti micchā.

No ce pana vattabbeā€”

ā€œpuggalasmiį¹ viƱƱāį¹‡anā€ti, no ca vata re vattabbeā€”

ā€œpuggalo upalabbhati saccikaį¹­į¹­haparamatthenāā€ti.

Yaį¹ tattha vadesiā€”

ā€œvattabbe khoā€”

ā€˜puggalo upalabbhati saccikaį¹­į¹­haparamatthenaā€™, no ca vattabbeā€”

ā€˜puggalasmiį¹ viƱƱāį¹‡anā€™ā€ti micchā ā€¦peā€¦.

Puggalo upalabbhati saccikaį¹­į¹­haparamatthenāti?

Āmantā.

Cakkhāyatanaį¹ puggalo ā€¦peā€¦

cakkhāyatanasmiį¹ puggalo ā€¦peā€¦

aƱƱatra cakkhāyatanā puggalo ā€¦peā€¦

puggalasmiį¹ cakkhāyatanaį¹ ā€¦peā€¦

dhammāyatanaį¹ puggalo ā€¦peā€¦

dhammāyatanasmiį¹ puggalo ā€¦peā€¦

aƱƱatra dhammāyatanā puggalo ā€¦peā€¦

puggalasmiį¹ dhammāyatanaį¹ ā€¦peā€¦.

Cakkhudhātu puggalo ā€¦peā€¦

cakkhudhātuyā puggalo ā€¦peā€¦

aƱƱatra cakkhudhātuyā puggalo ā€¦peā€¦

puggalasmiį¹ cakkhudhātu ā€¦peā€¦

dhammadhātu puggalo ā€¦peā€¦

dhammadhātuyā puggalo ā€¦peā€¦

aƱƱatra dhammadhātuyā puggalo ā€¦peā€¦

puggalasmiį¹ dhammadhātu ā€¦peā€¦.

Cakkhundriyaį¹ puggalo ā€¦peā€¦

cakkhundriyasmiį¹ puggalo ā€¦peā€¦

aƱƱatra cakkhundriyā puggalo ā€¦peā€¦

puggalasmiį¹ cakkhundriyaį¹ ā€¦peā€¦

aƱƱātāvindriyaį¹ puggalo ā€¦peā€¦

aƱƱātāvindriyasmiį¹ puggalo ā€¦peā€¦

aƱƱatra aƱƱātāvindriyā puggalo ā€¦peā€¦

puggalasmiį¹ aƱƱātāvindriyanti?

Na hevaį¹ vattabbe.

Ājānāhi niggahaį¹.

HaƱci puggalo upalabbhati saccikaį¹­į¹­haparamatthena, tena vata re vattabbeā€”

ā€œpuggalasmiį¹ aƱƱātāvindriyanā€ti.

Yaį¹ tattha vadesiā€”

ā€œvattabbe khoā€”

ā€˜puggalo upalabbhati saccikaį¹­į¹­haparamatthenaā€™, no ca vattabbeā€”

ā€˜puggalasmiį¹ aƱƱātāvindriyanā€™ā€ti micchā.

No ce pana vattabbeā€”

ā€œpuggalasmiį¹ aƱƱātāvindriyanā€ti, no ca vata re vattabbeā€”

ā€œpuggalo upalabbhati saccikaį¹­į¹­haparamatthenāā€ti.

Yaį¹ tattha vadesiā€”

ā€œvattabbe khoā€”

ā€˜puggalo upalabbhati saccikaį¹­į¹­haparamatthenaā€™, no ca vattabbeā€”

ā€˜puggalasmiį¹ aƱƱātāvindriyanā€™ā€ti micchā ā€¦peā€¦.

Puggalo nupalabbhati saccikaį¹­į¹­haparamatthenāti?

Āmantā.

Vuttaį¹ bhagavatāā€”

ā€œatthi puggalo attahitāya paį¹­ipannoā€ti?

Āmantā.

RÅ«paį¹ puggaloti?

Na hevaį¹ vattabbe.

Ājānāhi paį¹­ikammaį¹.

HaƱci vuttaį¹ bhagavatāā€”

ā€œatthi puggalo attahitāya paį¹­ipannoā€, tena vata re vattabbeā€”

ā€œrÅ«paį¹ puggaloā€ti.

Yaį¹ tattha vadesiā€”

ā€œvattabbe khoā€”

ā€˜vuttaį¹ bhagavatāā€”

atthi puggalo attahitāya paį¹­ipannoā€™, no ca vattabbeā€”

ā€˜rÅ«paį¹ puggalotiā€™ā€ micchā.

No ce pana vattabbeā€”

ā€œrÅ«paį¹ puggaloā€ti, no ca vata re vattabbeā€”

ā€œvuttaį¹ bhagavatāā€”

ā€˜atthi puggalo attahitāya paį¹­ipannoā€™ā€ti.

Yaį¹ tattha vadesiā€”

ā€œvattabbe khoā€”

ā€˜vuttaį¹ bhagavatāā€”

atthi puggalo attahitāya paį¹­ipannoā€™, no ca vattabbeā€”

ā€˜rÅ«paį¹ puggaloā€™ā€ti micchā ā€¦peā€¦.

Puggalo nupalabbhati saccikaį¹­į¹­haparamatthenāti?

Āmantā.

Vuttaį¹ bhagavatāā€”

ā€œatthi puggalo attahitāya paį¹­ipannoā€ti?

Āmantā.

RÅ«pasmiį¹ puggalo ā€¦peā€¦

aƱƱatra rÅ«pā puggalo ā€¦peā€¦

puggalasmiį¹ rÅ«paį¹ ā€¦peā€¦.

Vedanā puggalo ā€¦peā€¦

vedanāya puggalo ā€¦peā€¦

aƱƱatra vedanāya puggalo ā€¦peā€¦

puggalasmiį¹ vedanā ā€¦peā€¦.

SaƱƱā puggalo ā€¦peā€¦

saƱƱāya puggalo ā€¦peā€¦

aƱƱatra saƱƱāya puggalo ā€¦peā€¦

puggalasmiį¹ saƱƱā ā€¦peā€¦.

Saį¹…khārā puggalo ā€¦peā€¦

saį¹…khāresu puggalo ā€¦peā€¦

aƱƱatra saį¹…khārehi puggalo ā€¦peā€¦

puggalasmiį¹ saį¹…khārā ā€¦peā€¦.

ViƱƱāį¹‡aį¹ puggalo ā€¦peā€¦

viƱƱāį¹‡asmiį¹ puggalo ā€¦peā€¦

aƱƱatra viƱƱāį¹‡Ä puggalo ā€¦peā€¦

puggalasmiį¹ viƱƱāį¹‡anti?

Na hevaį¹ vattabbe.

Ājānāhi paį¹­ikammaį¹.

HaƱci vuttaį¹ bhagavatāā€”

ā€œatthi puggalo attahitāya paį¹­ipannoā€, tena vata re vattabbeā€”

ā€œpuggalasmiį¹ viƱƱāį¹‡anā€ti.

Yaį¹ tattha vadesiā€”

ā€œvattabbe khoā€”

ā€˜vuttaį¹ bhagavatāā€”

atthi puggalo attahitāya paį¹­ipannoā€™, no ca vattabbeā€”

ā€˜puggalasmiį¹ viƱƱāį¹‡anā€™ā€ti micchā.

No ce pana vattabbeā€”

ā€œpuggalasmiį¹ viƱƱāį¹‡anā€ti, no ca vata re vattabbeā€”

ā€œvuttaį¹ bhagavatāā€”

ā€˜atthi puggalo attahitāya paį¹­ipannoā€™ā€ti.

Yaį¹ tattha vadesiā€”

ā€œvattabbe khoā€”

ā€˜vuttaį¹ bhagavatāā€”

atthi puggalo attahitāya paį¹­ipannoā€™, no ca vattabbeā€”

ā€˜puggalasmiį¹ viƱƱāį¹‡anā€™ā€ti micchā ā€¦peā€¦.

Puggalo nupalabbhati saccikaį¹­į¹­haparamatthenāti?

Āmantā.

Vuttaį¹ bhagavatāā€”

ā€œatthi puggalo attahitāya paį¹­ipannoā€ti?

Āmantā.

Cakkhāyatanaį¹ puggalo ā€¦peā€¦

cakkhāyatanasmiį¹ puggalo ā€¦peā€¦

aƱƱatra cakkhāyatanā puggalo ā€¦peā€¦

puggalasmiį¹ cakkhāyatanaį¹ ā€¦peā€¦

dhammāyatanaį¹ puggalo ā€¦peā€¦

dhammāyatanasmiį¹ puggalo ā€¦peā€¦

aƱƱatra dhammāyatanā puggalo ā€¦peā€¦

puggalasmiį¹ dhammāyatanaį¹ ā€¦peā€¦.

Cakkhudhātu puggalo ā€¦peā€¦

cakkhudhātuyā puggalo ā€¦peā€¦

aƱƱatra cakkhudhātuyā puggalo ā€¦peā€¦

puggalasmiį¹ cakkhudhātu ā€¦peā€¦

dhammadhātu puggalo ā€¦peā€¦

dhammadhātuyā puggalo ā€¦peā€¦

aƱƱatra dhammadhātuyā puggalo ā€¦peā€¦

puggalasmiį¹ dhammadhātu ā€¦peā€¦.

Cakkhundriyaį¹ puggalo ā€¦peā€¦

cakkhundriyasmiį¹ puggalo ā€¦peā€¦

aƱƱatra cakkhundriyā puggalo ā€¦peā€¦

puggalasmiį¹ cakkhundriyaį¹ ā€¦peā€¦

aƱƱātāvindriyaį¹ puggalo ā€¦peā€¦

aƱƱātāvindriyasmiį¹ puggalo ā€¦peā€¦

aƱƱatra aƱƱātāvindriyā puggalo ā€¦peā€¦

puggalasmiį¹ aƱƱātāvindriyanti?

Na hevaį¹ vattabbe.

Ājānāhi paį¹­ikammaį¹.

HaƱci vuttaį¹ bhagavatāā€”

ā€œatthi puggalo attahitāya paį¹­ipannoā€, tena vata re vattabbeā€”

ā€œpuggalasmiį¹ aƱƱātāvindriyanā€ti.

Yaį¹ tattha vadesiā€”

ā€œvattabbe khoā€”

ā€˜vuttaį¹ bhagavatāā€”

atthi puggalo attahitāya paį¹­ipannoā€™, no ca vattabbeā€”

ā€˜puggalasmiį¹ aƱƱātāvindriyanā€™ā€ti micchā.

No ce pana vattabbeā€”

ā€œpuggalasmiį¹ aƱƱātāvindriyanā€ti, no ca vata re vattabbeā€”

ā€œvuttaį¹ bhagavatāā€”

ā€˜atthi puggalo attahitāya paį¹­ipannoā€™ā€ti.

Yaį¹ tattha vadesiā€”

ā€œvattabbe khoā€”

ā€˜vuttaį¹ bhagavatāā€”

atthi puggalo attahitāya paį¹­ipannoā€™, no ca vattabbeā€”

ā€˜puggalasmiį¹ aƱƱātāvindriyanā€™ā€ti micchā ā€¦peā€¦.

Catukkanayasaį¹sandanaį¹.

Lakkhaį¹‡ayutti

Puggalo upalabbhati saccikaį¹­į¹­haparamatthenāti?

Āmantā.

Puggalo sappaccayo ā€¦peā€¦

puggalo appaccayo ā€¦

puggalo saį¹…khato ā€¦

puggalo asaį¹…khato ā€¦

puggalo sassato ā€¦

puggalo asassato ā€¦

puggalo sanimitto ā€¦

puggalo animittoti?

Na hevaį¹ vattabbe.

(Saį¹…khittaį¹.)

Puggalo nupalabbhati saccikaį¹­į¹­haparamatthenāti?

Āmantā.

Vuttaį¹ bhagavatāā€”

ā€œatthi puggalo attahitāya paį¹­ipannoā€ti?

Āmantā.

Puggalo sappaccayo ā€¦peā€¦

puggalo appaccayo ā€¦

puggalo saį¹…khato ā€¦

puggalo asaį¹…khato ā€¦

puggalo sassato ā€¦

puggalo asassato ā€¦

puggalo sanimitto ā€¦

puggalo animittoti?

Na hevaį¹ vattabbe.

(Saį¹…khittaį¹.)

Lakkhaį¹‡ayuttikathā.

Vacanasodhana

Puggalo upalabbhati, upalabbhati puggaloti?

Puggalo upalabbhati, upalabbhati kehici puggalo kehici na puggaloti.

Puggalo kehici upalabbhati kehici na upalabbhatīti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Puggalo saccikaį¹­į¹­ho, saccikaį¹­į¹­ho puggaloti?

Puggalo saccikaį¹­į¹­ho, saccikaį¹­į¹­ho kehici puggalo kehici na puggaloti.

Puggalo kehici saccikaį¹­į¹­ho kehici na saccikaį¹­į¹­hoti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Puggalo vijjamāno, vijjamāno puggaloti?

Puggalo vijjamāno, vijjamāno kehici puggalo kehici na puggaloti.

Puggalo kehici vijjamāno kehici na vijjamānoti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Puggalo saį¹vijjamāno, saį¹vijjamāno puggaloti?

Puggalo saį¹vijjamāno, saį¹vijjamāno kehici puggalo kehici na puggaloti.

Puggalo kehici saį¹vijjamāno kehici na saį¹vijjamānoti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Puggalo atthi, atthi puggaloti?

Puggalo atthi, atthi kehici puggalo kehici na puggaloti.

Puggalo kehici atthi kehici natthīti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Puggalo atthi, atthi na sabbo puggaloti?

Āmantā ā€¦peā€¦

puggalo natthi, natthi na sabbo puggaloti?

Na hevaį¹ vattabbe.

(Saį¹…khittaį¹.)

Vacanasodhanaį¹.

PaƱƱattānuyoga

Rūpadhātuyā rūpī puggaloti?

Āmantā.

Kāmadhātuyā kāmī puggaloti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Rūpadhātuyā rūpino sattāti?

Āmantā.

Kāmadhātuyā kāmino sattāti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Arūpadhātuyā arūpī puggaloti?

Āmantā.

Kāmadhātuyā kāmī puggaloti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Arūpadhātuyā arūpino sattāti?

Āmantā.

Kāmadhātuyā kāmino sattāti?

Na hevaį¹ vattabbe ā€¦peā€¦.

RÅ«padhātuyā rÅ«pÄ« puggalo arÅ«padhātuyā arÅ«pÄ« puggalo, atthi ca koci rÅ«padhātuyā cuto arÅ«padhātuį¹ upapajjatÄ«ti?

Āmantā.

Rūpī puggalo upacchinno, arūpī puggalo jātoti?

Na hevaį¹ vattabbe ā€¦peā€¦.

RÅ«padhātuyā rÅ«pino sattā arÅ«padhātuyā arÅ«pino sattā, atthi ca koci rÅ«padhātuyā cuto arÅ«padhātuį¹ upapajjatÄ«ti?

Āmantā.

Rūpī satto upacchinno, arūpī satto jātoti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Kāyoti vā sarÄ«ranti vā, sarÄ«ranti vā kāyoti vā, kāyaį¹ appiyaį¹ karitvā esese ekaį¹­į¹­he same samabhāge tajjāteti?

Āmantā.

Puggaloti vā jÄ«voti vā, jÄ«voti vā puggaloti vā, puggalaį¹ appiyaį¹ karitvā esese ekaį¹­į¹­he same samabhāge tajjāteti?

Āmantā.

AƱƱo kāyo, aƱƱo puggaloti?

Āmantā.

AƱƱaį¹ jÄ«vaį¹, aƱƱaį¹ sarÄ«ranti?

Na hevaį¹ vattabbe.

Ājānāhi niggahaį¹.

HaƱci kāyoti vā sarÄ«ranti vā, sarÄ«ranti vā kāyoti vā, kāyaį¹ appiyaį¹ karitvā esese ekaį¹­į¹­he same samabhāge tajjāte, puggaloti vā jÄ«voti vā, jÄ«voti vā puggaloti vā, puggalaį¹ appiyaį¹ karitvā esese ekaį¹­į¹­he same samabhāge tajjāte, aƱƱo kāyo aƱƱo puggalo;

tena vata re vattabbeā€”

ā€œaƱƱaį¹ jÄ«vaį¹ aƱƱaį¹ sarÄ«ranā€ti.

Yaį¹ tattha vadesiā€”

ā€œvattabbe khoā€”

ā€˜kāyoti vā sarÄ«ranti vā, sarÄ«ranti vā kāyoti vā, kāyaį¹ appiyaį¹ karitvā esese ekaį¹­į¹­he same samabhāge tajjāte, puggaloti vā jÄ«voti vā, jÄ«voti vā puggaloti vā, puggalaį¹ appiyaį¹ karitvā esese ekaį¹­į¹­he same samabhāge tajjāte, aƱƱo kāyo aƱƱo puggaloā€™, no ca vattabbeā€”

ā€˜aƱƱaį¹ jÄ«vaį¹ aƱƱaį¹ sarÄ«ranā€™ā€ti micchā.

No ce pana vattabbeā€”

ā€œaƱƱaį¹ jÄ«vaį¹ aƱƱaį¹ sarÄ«ranā€ti, no ca vata re vattabbeā€”

ā€œkāyoti vā sarÄ«ranti vā, sarÄ«ranti vā kāyoti vā, kāyaį¹ appiyaį¹ karitvā esese ekaį¹­į¹­he same samabhāge tajjāte, puggaloti vā jÄ«voti vā, jÄ«voti vā puggaloti vā, puggalaį¹ appiyaį¹ karitvā esese ekaį¹­į¹­he same samabhāge tajjāte, aƱƱo kāyo aƱƱo puggaloā€ti.

Yaį¹ tattha vadesiā€”

ā€œvattabbe khoā€”

ā€˜kāyoti vā sarÄ«ranti vā, sarÄ«ranti vā kāyoti vā, kāyaį¹ appiyaį¹ karitvā esese ekaį¹­į¹­he same samabhāge tajjāte, puggaloti vā jÄ«voti vā, jÄ«voti vā puggaloti vā, puggalaį¹ appiyaį¹ karitvā esese ekaį¹­į¹­he same samabhāge tajjāte, aƱƱo kāyo aƱƱo puggaloā€™, no ca vattabbeā€”

ā€˜aƱƱaį¹ jÄ«vaį¹ aƱƱaį¹ sarÄ«ranā€™ā€ti micchā ā€¦peā€¦.

Kāyoti vā sarÄ«ranti vā, sarÄ«ranti vā kāyoti vā, kāyaį¹ appiyaį¹ karitvā esese ekaį¹­į¹­he same samabhāge tajjāteti?

Āmantā.

Vuttaį¹ bhagavatāā€”

ā€œatthi puggalo attahitāya paį¹­ipannoā€ti?

Āmantā.

AƱƱo kāyo aƱƱo puggaloti?

Na hevaį¹ vattabbe.

Ājānāhi paį¹­ikammaį¹.

HaƱci kāyoti vā sarÄ«ranti vā, sarÄ«ranti vā kāyoti vā, kāyaį¹ appiyaį¹ karitvā esese ekaį¹­į¹­he same samabhāge tajjāte, vuttaį¹ bhagavatāā€”

ā€œatthi puggalo attahitāya paį¹­ipannoā€, tena vata re vattabbeā€”

ā€œaƱƱo kāyo aƱƱo puggaloā€ti.

Yaį¹ tattha vadesiā€”

ā€œvattabbe khoā€”

ā€˜kāyoti vā sarÄ«ranti vā, sarÄ«ranti vā kāyoti vā, kāyaį¹ appiyaį¹ karitvā esese ekaį¹­į¹­he same samabhāge tajjāte, vuttaį¹ bhagavatāā€”

atthi puggalo attahitāya paį¹­ipannoā€™, no ca vattabbeā€”

ā€˜aƱƱo kāyo aƱƱo puggaloā€™ā€ti micchā.

No ce pana vattabbeā€”

ā€œaƱƱo kāyo aƱƱo puggaloā€ti, no ca vata re vattabbeā€”

ā€œkāyoti vā sarÄ«ranti vā, sarÄ«ranti vā kāyoti vā, kāyaį¹ appiyaį¹ karitvā esese ekaį¹­į¹­he same samabhāge tajjāte, vuttaį¹ bhagavatāā€”

ā€˜atthi puggalo attahitāya paį¹­ipannoā€™ā€ti.

Yaį¹ tattha vadesiā€”

ā€œvattabbe khoā€”

ā€˜kāyoti vā sarÄ«ranti vā, sarÄ«ranti vā kāyoti vā, kāyaį¹ appiyaį¹ karitvā esese ekaį¹­į¹­he same samabhāge tajjāte, vuttaį¹ bhagavatāā€”

atthi puggalo attahitāya paį¹­ipannoā€™, no ca vattabbeā€”

ā€˜aƱƱo kāyo aƱƱo puggaloā€™ā€ti micchā.

(Saį¹…khittaį¹.)

PaƱƱattānuyogo.

Gatianuyoga

Puggalo sandhāvati asmā lokā paraį¹ lokaį¹, parasmā lokā imaį¹ lokanti?

Āmantā.

So puggalo sandhāvati asmā lokā paraį¹ lokaį¹, parasmā lokā imaį¹ lokanti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Puggalo sandhāvati asmā lokā paraį¹ lokaį¹, parasmā lokā imaį¹ lokanti?

Āmantā.

AƱƱo puggalo sandhāvati asmā lokā paraį¹ lokaį¹, parasmā lokā imaį¹ lokanti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Puggalo sandhāvati asmā lokā paraį¹ lokaį¹, parasmā lokā imaį¹ lokanti?

Āmantā.

So ca aƱƱo ca sandhāvati asmā lokā paraį¹ lokaį¹, parasmā lokā imaį¹ lokanti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Puggalo sandhāvati asmā lokā paraį¹ lokaį¹, parasmā lokā imaį¹ lokanti?

Āmantā.

Neva so sandhāvati, na aƱƱo sandhāvati asmā lokā paraį¹ lokaį¹, parasmā lokā imaį¹ lokanti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Puggalo sandhāvati asmā lokā paraį¹ lokaį¹, parasmā lokā imaį¹ lokanti?

Āmantā.

So puggalo sandhāvati, aƱƱo puggalo sandhāvati, so ca aƱƱo ca sandhāvati, neva so sandhāvati na aƱƱo sandhāvati asmā lokā paraį¹ lokaį¹, parasmā lokā imaį¹ lokanti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Na vattabbaį¹ā€”

ā€œpuggalo sandhāvati asmā lokā paraį¹ lokaį¹, parasmā lokā imaį¹ lokanā€ti?

Āmantā.

Nanu vuttaį¹ bhagavatāā€”

ā€œSa sattakkhattuparamaį¹,

sandhāvitvāna puggalo;

Dukkhassantakaro hoti,

sabbasaį¹yojanakkhayāā€ti.

Attheva suttantoti?

Āmantā.

Tena hi puggalo sandhāvati asmā lokā paraį¹ lokaį¹, parasmā lokā imaį¹ lokanti.

Na vattabbaį¹ā€”

ā€œpuggalo sandhāvati asmā lokā paraį¹ lokaį¹, parasmā lokā imaį¹ lokanā€ti?

Āmantā.

Nanu vuttaį¹ bhagavatāā€”

ā€œanamataggoyaį¹, bhikkhave, saį¹sāro.

Pubbakoį¹­i na paƱƱāyati, avijjānÄ«varaį¹‡Änaį¹ sattānaį¹ taį¹‡hāsaį¹yojanānaį¹ sandhāvataį¹ saį¹saratanā€ti.

Attheva suttantoti?

Āmantā.

Tena hi puggalo sandhāvati asmā lokā paraį¹ lokaį¹, parasmā lokā imaį¹ lokanti.

Puggalo sandhāvati asmā lokā paraį¹ lokaį¹, parasmā lokā imaį¹ lokanti?

Āmantā.

Sveva puggalo sandhāvati asmā lokā paraį¹ lokaį¹, parasmā lokā imaį¹ lokanti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Sveva puggalo sandhāvati asmā lokā paraį¹ lokaį¹, parasmā lokā imaį¹ lokanti?

Āmantā.

Atthi koci manusso hutvā devo hotīti?

Āmantā.

Sveva manusso so devoti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Sveva manusso so devoti?

Āmantā.

Manusso hutvā devo hoti, devo hutvā manusso hoti, manussabhÅ«to aƱƱo, devo aƱƱo, manussabhÅ«to svevāyaį¹ sandhāvatÄ«ti micchā ā€¦peā€¦.

Sace hi sandhāvati sveva puggalo ito cuto paraį¹ lokaį¹ anaƱƱo, hevaį¹ maraį¹‡aį¹ na hehiti, pāį¹‡Ätipātopi nupalabbhati.

Kammaį¹ atthi, kammavipāko atthi, katānaį¹ kammānaį¹ vipāko atthi, kusalākusale vipaccamāne svevāyaį¹ sandhāvatÄ«ti micchā.

Sveva puggalo sandhāvati asmā lokā paraį¹ lokaį¹, parasmā lokā imaį¹ lokanti?

Āmantā.

Atthi koci manusso hutvā yakkho hoti, peto hoti, nerayiko hoti, tiracchānagato hoti, oį¹­į¹­ho hoti, goį¹‡o hoti, gadrabho hoti, sÅ«karo hoti, mahiį¹so hotÄ«ti?

Āmantā.

Sveva manusso so mahiį¹soti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Sveva manusso so mahiį¹soti?

Āmantā.

Manusso hutvā mahiį¹so hoti, mahiį¹so hutvā manusso hoti, manussabhÅ«to aƱƱo, mahiį¹so aƱƱo, manussabhÅ«to svevāyaį¹ sandhāvatÄ«ti micchā ā€¦peā€¦.

Sace hi sandhāvati sveva puggalo ito cuto paraį¹ lokaį¹ anaƱƱo, hevaį¹ maraį¹‡aį¹ na hehiti, pāį¹‡Ätipātopi nupalabbhati.

Kammaį¹ atthi, kammavipāko atthi, katānaį¹ kammānaį¹ vipāko atthi, kusalākusale vipaccamāne svevāyaį¹ sandhāvatÄ«ti micchā.

Sveva puggalo sandhāvati asmā lokā paraį¹ lokaį¹, parasmā lokā imaį¹ lokanti?

Āmantā.

Atthi koci khattiyo hutvā brāhmaį¹‡o hotÄ«ti?

Āmantā.

Sveva khattiyo so brāhmaį¹‡oti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Atthi koci khattiyo hutvā vesso hoti, suddo hotīti?

Āmantā.

Sveva khattiyo so suddoti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Atthi koci brāhmaį¹‡o hutvā vesso hoti, suddo hoti, khattiyo hotÄ«ti?

Āmantā.

Sveva brāhmaį¹‡o so khattiyoti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Atthi koci vesso hutvā suddo hoti, khattiyo hoti, brāhmaį¹‡o hotÄ«ti?

Āmantā.

Sveva vesso so brāhmaį¹‡oti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Atthi koci suddo hutvā khattiyo hoti, brāhmaį¹‡o hoti, vesso hotÄ«ti?

Āmantā.

Sveva suddo so vessoti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Sveva puggalo sandhāvati asmā lokā paraį¹ lokaį¹, parasmā lokā imaį¹ lokanti?

Āmantā.

Hatthacchinno hatthacchinnova hoti, pādacchinno pādacchinnova hoti, hatthapādacchinno hatthapādacchinnova hoti, kaį¹‡į¹‡acchinno ā€¦ nāsacchinno ā€¦ kaį¹‡į¹‡anāsacchinno ā€¦ aį¹…gulicchinno ā€¦ aįø·acchinno ā€¦ kaį¹‡įøaracchinno ā€¦ kuį¹‡ihatthako ā€¦ phaį¹‡ahatthako ā€¦ kuį¹­į¹­hiyo ā€¦ gaį¹‡įøiyo ā€¦ kilāsiyo ā€¦ sosiyo ā€¦ apamāriyo ā€¦ oį¹­į¹­ho ā€¦ goį¹‡o ā€¦ gadrabho ā€¦ sÅ«karo ā€¦ mahiį¹so mahiį¹sova hotÄ«ti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Na vattabbaį¹ā€”

ā€œsveva puggalo sandhāvati asmā lokā paraį¹ lokaį¹, parasmā lokā imaį¹ lokanā€ti?

Āmantā.

Nanu sotāpanno puggalo manussalokā cuto devalokaį¹ upapanno tatthapi sotāpannova hotÄ«ti?

Āmantā.

HaƱci sotāpanno puggalo manussalokā cuto devalokaį¹ upapanno tatthapi sotāpannova hoti, tena vata re vattabbeā€”

ā€œsveva puggalo sandhāvati asmā lokā paraį¹ lokaį¹, parasmā lokā imaį¹ lokanā€ti.

Sotāpanno puggalo manussalokā cuto devalokaį¹ upapanno tatthapi sotāpannova hotÄ«ti katvā tena ca kāraį¹‡ena sveva puggalo sandhāvati asmā lokā paraį¹ lokaį¹, parasmā lokā imaį¹ lokanti?

Āmantā.

Sotāpanno puggalo manussalokā cuto devalokaį¹ upapanno tatthapi manusso hotÄ«ti katvā?

Na hevaį¹ vattabbe ā€¦peā€¦.

Sveva puggalo sandhāvati asmā lokā paraį¹ lokaį¹, parasmā lokā imaį¹ lokanti?

Āmantā.

AnaƱƱo avigato sandhāvatīti?

Na hevaį¹ vattabbe ā€¦peā€¦.

AnaƱƱo avigato sandhāvatīti?

Āmantā.

Hatthacchinno hatthacchinnova hoti, pādacchinno pādacchinnova hoti, hatthapādacchinno hatthapādacchinnova hoti, kaį¹‡į¹‡acchinno ā€¦ nāsacchinno ā€¦ kaį¹‡į¹‡anāsacchinno ā€¦ aį¹…gulicchinno ā€¦ aįø·acchinno ā€¦ kaį¹‡įøaracchinno ā€¦ kuį¹‡ihatthako ā€¦ phaį¹‡ahatthako ā€¦ kuį¹­į¹­hiyo ā€¦ gaį¹‡įøiyo ā€¦ kilāsiyo ā€¦ sosiyo ā€¦ apamāriyo ā€¦ oį¹­į¹­ho ā€¦ goį¹‡o ā€¦ gadrabho ā€¦ sÅ«karo ā€¦ mahiį¹so mahiį¹sova hotÄ«ti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Sveva puggalo sandhāvati asmā lokā paraį¹ lokaį¹, parasmā lokā imaį¹ lokanti?

Āmantā.

Sarūpo sandhāvatīti?

Na hevaį¹ vattabbe ā€¦peā€¦

sarūpo sandhāvatīti?

Āmantā.

Taį¹ jÄ«vaį¹ taį¹ sarÄ«ranti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Savedano ā€¦peā€¦

sasaƱƱo ā€¦peā€¦

sasaį¹…khāro ā€¦peā€¦

saviƱƱāį¹‡o sandhāvatÄ«ti?

Na hevaį¹ vattabbe ā€¦peā€¦

saviƱƱāį¹‡o sandhāvatÄ«ti?

Āmantā.

Taį¹ jÄ«vaį¹ taį¹ sarÄ«ranti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Sveva puggalo sandhāvati asmā lokā paraį¹ lokaį¹, parasmā lokā imaį¹ lokanti?

Āmantā.

Arūpo sandhāvatīti?

Na hevaį¹ vattabbe ā€¦peā€¦

arūpo sandhāvatīti?

Āmantā.

AƱƱaį¹ jÄ«vaį¹ aƱƱaį¹ sarÄ«ranti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Avedano ā€¦peā€¦

asaƱƱo ā€¦peā€¦

asaį¹…khāro ā€¦peā€¦

aviƱƱāį¹‡o sandhāvatÄ«ti?

Na hevaį¹ vattabbe ā€¦peā€¦

aviƱƱāį¹‡o sandhāvatÄ«ti?

Āmantā.

AƱƱaį¹ jÄ«vaį¹ aƱƱaį¹ sarÄ«ranti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Sveva puggalo sandhāvati asmā lokā paraį¹ lokaį¹, parasmā lokā imaį¹ lokanti?

Āmantā.

RÅ«paį¹ sandhāvatÄ«ti?

Na hevaį¹ vattabbe ā€¦peā€¦

rÅ«paį¹ sandhāvatÄ«ti?

Āmantā.

Taį¹ jÄ«vaį¹ taį¹ sarÄ«ranti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Vedanā ā€¦peā€¦

saƱƱā ā€¦peā€¦

saį¹…khārā ā€¦peā€¦

viƱƱāį¹‡aį¹ sandhāvatÄ«ti?

Na hevaį¹ vattabbe ā€¦peā€¦

viƱƱāį¹‡aį¹ sandhāvatÄ«ti?

Āmantā.

Taį¹ jÄ«vaį¹ taį¹ sarÄ«ranti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Sveva puggalo sandhāvati asmā lokā paraį¹ lokaį¹, parasmā lokā imaį¹ lokanti?

Āmantā.

RÅ«paį¹ na sandhāvatÄ«ti?

Na hevaį¹ vattabbe ā€¦peā€¦

rÅ«paį¹ na sandhāvatÄ«ti?

Āmantā.

AƱƱaį¹ jÄ«vaį¹ aƱƱaį¹ sarÄ«ranti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Vedanā ā€¦peā€¦

saƱƱā ā€¦peā€¦

saį¹…khārā ā€¦peā€¦

viƱƱāį¹‡aį¹ na sandhāvatÄ«ti?

Na hevaį¹ vattabbe ā€¦peā€¦

viƱƱāį¹‡aį¹ na sandhāvatÄ«ti?

Āmantā.

AƱƱaį¹ jÄ«vaį¹ aƱƱaį¹ sarÄ«ranti?

Na hevaį¹ vattabbe.

(Saį¹…khittaį¹.)

Khandhesu bhijjamānesu,

so ce bhijjati puggalo;

Ucchedā bhavati diį¹­į¹­hi,

yā buddhena vivajjitā.

Khandhesu bhijjamānesu,

no ce bhijjati puggalo;

Puggalo sassato hoti,

nibbānena samasamoti.

Gatianuyogo.

UpādāpaƱƱattānuyoga

RÅ«paį¹ upādāya puggalassa paƱƱattÄ«ti?

Āmantā.

RÅ«paį¹ aniccaį¹ saį¹…khataį¹ paį¹­iccasamuppannaį¹ khayadhammaį¹ vayadhammaį¹ virāgadhammaį¹ nirodhadhammaį¹ vipariį¹‡Ämadhammanti?

Āmantā?

Puggalopi anicco saį¹…khato paį¹­iccasamuppanno khayadhammo vayadhammo virāgadhammo nirodhadhammo vipariį¹‡Ämadhammoti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Vedanaį¹ upādāya ā€¦ saƱƱaį¹ upādāya ā€¦ saį¹…khāre upādāya ā€¦ viƱƱāį¹‡aį¹ upādāya puggalassa paƱƱattÄ«ti?

Āmantā.

ViƱƱāį¹‡aį¹ aniccaį¹ saį¹…khataį¹ paį¹­iccasamuppannaį¹ khayadhammaį¹ vayadhammaį¹ virāgadhammaį¹ nirodhadhammaį¹ vipariį¹‡Ämadhammanti?

Āmantā.

Puggalopi anicco saį¹…khato paį¹­iccasamuppanno khayadhammo vayadhammo virāgadhammo nirodhadhammo vipariį¹‡Ämadhammoti?

Na hevaį¹ vattabbe ā€¦peā€¦.

RÅ«paį¹ upādāya puggalassa paƱƱattÄ«ti?

Āmantā.

NÄ«laį¹ rÅ«paį¹ upādāya nÄ«lakassa puggalassa paƱƱattÄ«ti?

Na hevaį¹ vattabbe ā€¦peā€¦

pÄ«taį¹ rÅ«paį¹ upādāya ā€¦ lohitaį¹ rÅ«paį¹ upādāya ā€¦ odātaį¹ rÅ«paį¹ upādāya ā€¦ sanidassanaį¹ rÅ«paį¹ upādāya ā€¦ anidassanaį¹ rÅ«paį¹ upādāya ā€¦ sappaį¹­ighaį¹ rÅ«paį¹ upādāya ā€¦ appaį¹­ighaį¹ rÅ«paį¹ upādāya appaį¹­ighassa puggalassa paƱƱattÄ«ti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Vedanaį¹ upādāya puggalassa paƱƱattÄ«ti?

Āmantā.

Kusalaį¹ vedanaį¹ upādāya kusalassa puggalassa paƱƱattÄ«ti?

Na hevaį¹ vattabbe ā€¦peā€¦

kusalaį¹ vedanaį¹ upādāya kusalassa puggalassa paƱƱattÄ«ti?

Āmantā.

Kusalā vedanā saphalā savipākā iį¹­į¹­haphalā kantaphalā manuƱƱaphalā asecanakaphalā sukhudrayā sukhavipākāti?

Āmantā.

Kusalopi puggalo saphalo savipāko iį¹­į¹­haphalo kantaphalo manuƱƱaphalo asecanakaphalo sukhudrayo sukhavipākoti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Vedanaį¹ upādāya puggalassa paƱƱattÄ«ti?

Āmantā.

Akusalaį¹ vedanaį¹ upādāya akusalassa puggalassa paƱƱattÄ«ti?

Na hevaį¹ vattabbe ā€¦peā€¦

akusalaį¹ vedanaį¹ upādāya akusalassa puggalassa paƱƱattÄ«ti?

Āmantā.

Akusalā vedanā saphalā savipākā aniį¹­į¹­haphalā akantaphalā amanuƱƱaphalā secanakaphalā dukkhudrayā dukkhavipākāti?

Āmantā.

Akusalopi puggalo saphalo savipāko aniį¹­į¹­haphalo akantaphalo amanuƱƱaphalo secanakaphalo dukkhudrayo dukkhavipākoti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Vedanaį¹ upādāya puggalassa paƱƱattÄ«ti?

Āmantā.

Abyākataį¹ vedanaį¹ upādāya abyākatassa puggalassa paƱƱattÄ«ti?

Na hevaį¹ vattabbe ā€¦peā€¦

abyākataį¹ vedanaį¹ upādāya abyākatassa puggalassa paƱƱattÄ«ti?

Āmantā.

Abyākatā vedanā aniccā saį¹…khatā paį¹­iccasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammā vipariį¹‡Ämadhammāti?

Āmantā.

Abyākatopi puggalo anicco saį¹…khato paį¹­iccasamuppanno khayadhammo vayadhammo virāgadhammo nirodhadhammo vipariį¹‡Ämadhammoti?

Na hevaį¹ vattabbe ā€¦peā€¦.

SaƱƱaį¹ upādāya ā€¦ saį¹…khāre upādāya ā€¦ viƱƱāį¹‡aį¹ upādāya puggalassa paƱƱattÄ«ti?

Āmantā.

Kusalaį¹ viƱƱāį¹‡aį¹ upādāya kusalassa puggalassa paƱƱattÄ«ti?

Na hevaį¹ vattabbe ā€¦peā€¦

kusalaį¹ viƱƱāį¹‡aį¹ upādāya kusalassa puggalassa paƱƱattÄ«ti?

Āmantā.

Kusalaį¹ viƱƱāį¹‡aį¹ saphalaį¹ savipākaį¹ iį¹­į¹­haphalaį¹ kantaphalaį¹ manuƱƱaphalaį¹ asecanakaphalaį¹ sukhudrayaį¹ sukhavipākanti?

Āmantā.

Kusalopi puggalo saphalo savipāko iį¹­į¹­haphalo kantaphalo manuƱƱaphalo asecanakaphalo sukhudrayo sukhavipākoti?

Na hevaį¹ vattabbe ā€¦peā€¦.

ViƱƱāį¹‡aį¹ upādāya puggalassa paƱƱattÄ«ti?

Āmantā.

Akusalaį¹ viƱƱāį¹‡aį¹ upādāya akusalassa puggalassa paƱƱattÄ«ti?

Na hevaį¹ vattabbe ā€¦peā€¦

akusalaį¹ viƱƱāį¹‡aį¹ upādāya akusalassa puggalassa paƱƱattÄ«ti?

Āmantā.

Akusalaį¹ viƱƱāį¹‡aį¹ saphalaį¹ savipākaį¹ aniį¹­į¹­haphalaį¹ akantaphalaį¹ amanuƱƱaphalaį¹ secanakaphalaį¹ dukkhudrayaį¹ dukkhavipākanti?

Āmantā.

Akusalopi puggalo saphalo savipāko aniį¹­į¹­haphalo akantaphalo amanuƱƱaphalo secanakaphalo dukkhudrayo dukkhavipākoti?

Na hevaį¹ vattabbe ā€¦peā€¦.

ViƱƱāį¹‡aį¹ upādāya puggalassa paƱƱattÄ«ti?

Āmantā.

Abyākataį¹ viƱƱāį¹‡aį¹ upādāya abyākatassa puggalassa paƱƱattÄ«ti?

Na hevaį¹ vattabbe ā€¦peā€¦

abyākataį¹ viƱƱāį¹‡aį¹ upādāya abyākatassa puggalassa paƱƱattÄ«ti?

Āmantā.

Abyākataį¹ viƱƱāį¹‡aį¹ aniccaį¹ saį¹…khataį¹ paį¹­iccasamuppannaį¹ khayadhammaį¹ vayadhammaį¹ virāgadhammaį¹ nirodhadhammaį¹ vipariį¹‡Ämadhammanti?

Āmantā.

Abyākatopi puggalo anicco saį¹…khato paį¹­iccasamuppanno khayadhammo vayadhammo virāgadhammo nirodhadhammo vipariį¹‡Ämadhammoti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Cakkhuį¹ upādāya ā€œcakkhumā puggaloā€ti vattabboti?

Āmantā.

Cakkhumhi niruddhe ā€œcakkhumā puggalo niruddhoā€ti vattabboti?

Na hevaį¹ vattabbe ā€¦peā€¦

sotaį¹ upādāya ā€¦ ghānaį¹ upādāya ā€¦ jivhaį¹ upādāya ā€¦ kāyaį¹ upādāya ā€¦ manaį¹ upādāya ā€œmanavā puggaloā€ti vattabboti?

Āmantā.

Manamhi niruddhe ā€œmanavā puggalo niruddhoā€ti vattabboti?

Na hevaį¹ vattabbe.

Micchādiį¹­į¹­hiį¹ upādāya ā€œmicchādiį¹­į¹­hiyo puggaloā€ti vattabboti?

Āmantā.

Micchādiį¹­į¹­hiyā niruddhāya ā€œmicchādiį¹­į¹­hiyo puggalo niruddhoā€ti vattabboti?

Na hevaį¹ vattabbe.

Micchāsaį¹…kappaį¹ upādāya ā€¦ micchāvācaį¹ upādāya ā€¦ micchākammantaį¹ upādāya ā€¦ micchāājÄ«vaį¹ upādāya ā€¦ micchāvāyāmaį¹ upādāya ā€¦ micchāsatiį¹ upādāya ā€¦ micchāsamādhiį¹ upādāya ā€œmicchāsamādhiyo puggaloā€ti vattabboti?

Āmantā.

Micchāsamādhimhi niruddhe ā€œmicchāsamādhiyo puggalo niruddhoā€ti vattabboti?

Na hevaį¹ vattabbe.

Sammādiį¹­į¹­hiį¹ upādāya ā€œsammādiį¹­į¹­hiyo puggaloā€ti vattabboti?

Āmantā.

Sammādiį¹­į¹­hiyā niruddhāya ā€œsammādiį¹­į¹­hiyo puggalo niruddhoā€ti vattabboti?

Na hevaį¹ vattabbe ā€¦peā€¦

sammāsaį¹…kappaį¹ upādāya ā€¦ sammāvācaį¹ upādāya ā€¦ sammākammantaį¹ upādāya ā€¦ sammāājÄ«vaį¹ upādāya ā€¦ sammāvāyāmaį¹ upādāya ā€¦ sammāsatiį¹ upādāya ā€¦ sammāsamādhiį¹ upādāya ā€œsammāsamādhiyo puggaloā€ti vattabboti?

Āmantā.

Sammāsamādhimhi niruddhe ā€œsammāsamādhiyo puggalo niruddhoā€ti vattabboti?

Na hevaį¹ vattabbe ā€¦peā€¦.

RÅ«paį¹ upādāya, vedanaį¹ upādāya puggalassa paƱƱattÄ«ti?

Āmantā.

Dvinnaį¹ khandhānaį¹ upādāya dvinnaį¹ puggalānaį¹ paƱƱattÄ«ti?

Na hevaį¹ vattabbe ā€¦peā€¦

rÅ«paį¹ upādāya, vedanaį¹ upādāya, saƱƱaį¹ upādāya, saį¹…khāre upādāya, viƱƱāį¹‡aį¹ upādāya puggalassa paƱƱattÄ«ti?

Āmantā.

PaƱcannaį¹ khandhānaį¹ upādāya paƱcannaį¹ puggalānaį¹ paƱƱattÄ«ti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Cakkhāyatanaį¹ upādāya, sotāyatanaį¹ upādāya puggalassa paƱƱattÄ«ti?

Āmantā.

Dvinnaį¹ āyatanānaį¹ upādāya dvinnaį¹ puggalānaį¹ paƱƱattÄ«ti?

Na hevaį¹ vattabbe ā€¦peā€¦

cakkhāyatanaį¹ upādāya, sotāyatanaį¹ upādāya ā€¦peā€¦

dhammāyatanaį¹ upādāya puggalassa paƱƱattÄ«ti?

Āmantā.

Dvādasannaį¹ āyatanānaį¹ upādāya dvādasannaį¹ puggalānaį¹ paƱƱattÄ«ti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Cakkhudhātuį¹ upādāya, sotadhātuį¹ upādāya puggalassa paƱƱattÄ«ti?

Āmantā.

Dvinnaį¹ dhātÅ«naį¹ upādāya dvinnaį¹ puggalānaį¹ paƱƱattÄ«ti?

Na hevaį¹ vattabbe ā€¦peā€¦

cakkhudhātuį¹ upādāya, sotadhātuį¹ upādāya ā€¦peā€¦

dhammadhātuį¹ upādāya puggalassa paƱƱattÄ«ti?

Āmantā.

Aį¹­į¹­hārasannaį¹ dhātÅ«naį¹ upādāya aį¹­į¹­hārasannaį¹ puggalānaį¹ paƱƱattÄ«ti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Cakkhundriyaį¹ upādāya, sotindriyaį¹ upādāya puggalassa paƱƱattÄ«ti?

Āmantā.

Dvinnaį¹ indriyānaį¹ upādāya dvinnaį¹ puggalānaį¹ paƱƱattÄ«ti?

Na hevaį¹ vattabbe ā€¦peā€¦

cakkhundriyaį¹ upādāya, sotindriyaį¹ upādāya ā€¦peā€¦

aƱƱātāvindriyaį¹ upādāya puggalassa paƱƱattÄ«ti?

Āmantā.

BāvÄ«satÄ«naį¹ indriyānaį¹ upādāya bāvÄ«satÄ«naį¹ puggalānaį¹ paƱƱattÄ«ti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Ekavokārabhavaį¹ upādāya ekassa puggalassa paƱƱattÄ«ti?

Āmantā.

Catuvokārabhavaį¹ upādāya catunnaį¹ puggalānaį¹ paƱƱattÄ«ti?

Na hevaį¹ vattabbe ā€¦peā€¦

ekavokārabhavaį¹ upādāya ekassa puggalassa paƱƱattÄ«ti?

Āmantā.

PaƱcavokārabhavaį¹ upādāya paƱcannaį¹ puggalānaį¹ paƱƱattÄ«ti?

Na hevaį¹ vattabbe ā€¦peā€¦

ekavokārabhave ekova puggaloti?

Āmantā.

Catuvokārabhave cattārova puggalāti?

Na hevaį¹ vattabbe ā€¦peā€¦

ekavokārabhave ekova puggaloti?

Āmantā.

PaƱcavokārabhave paƱceva puggalāti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Yathā rukkhaį¹ upādāya chāyāya paƱƱatti, evamevaį¹ rÅ«paį¹ upādāya puggalassa paƱƱattÄ«ti?

(ā€¦) Yathā rukkhaį¹ upādāya chāyāya paƱƱatti, rukkhopi anicco chāyāpi aniccā, evamevaį¹ rÅ«paį¹ upādāya puggalassa paƱƱatti, rÅ«pampi aniccaį¹ puggalopi aniccoti?

Na hevaį¹ vattabbe ā€¦peā€¦

yathā rukkhaį¹ upādāya chāyāya paƱƱatti, aƱƱo rukkho aƱƱā chāyā, evamevaį¹ rÅ«paį¹ upādāya puggalassa paƱƱatti, aƱƱaį¹ rÅ«paį¹ aƱƱo puggaloti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Yathā gāmaį¹ upādāya gāmikassa paƱƱatti, evamevaį¹ rÅ«paį¹ upādāya puggalassa paƱƱattÄ«ti?

Yathā gāmaį¹ upādāya gāmikassa paƱƱatti, aƱƱo gāmo aƱƱo gāmiko, evamevaį¹ rÅ«paį¹ upādāya puggalassa paƱƱatti, aƱƱaį¹ rÅ«paį¹ aƱƱo puggaloti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Yathā raį¹­į¹­haį¹ upādāya raƱƱo paƱƱatti, evamevaį¹ rÅ«paį¹ upādāya puggalassa paƱƱattÄ«ti?

Yathā raį¹­į¹­haį¹ upādāya raƱƱo paƱƱatti, aƱƱaį¹ raį¹­į¹­haį¹ aƱƱo rājā, evamevaį¹ rÅ«paį¹ upādāya puggalassa paƱƱatti, aƱƱaį¹ rÅ«paį¹ aƱƱo puggaloti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Yathā na nigaįø·o negaįø·iko, yassa nigaįø·o so negaįø·iko, evamevaį¹ na rÅ«paį¹ rÅ«pavā, yassa rÅ«paį¹ so rÅ«pavāti?

Yathā na nigaįø·o negaįø·iko, yassa nigaįø·o so negaįø·iko, aƱƱo nigaįø·o aƱƱo negaįø·iko, evamevaį¹ na rÅ«paį¹ rÅ«pavā, yassa rÅ«paį¹ so rÅ«pavā, aƱƱaį¹ rÅ«paį¹ aƱƱo rÅ«pavāti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Citte citte puggalassa paƱƱattīti?

Āmantā.

Citte citte puggalo jāyati jīyati mīyati cavati upapajjatīti?

Na hevaį¹ vattabbe ā€¦peā€¦

dutiye citte uppanne na vattabbaį¹ soti vā aƱƱoti vāti?

Āmantā.

Dutiye citte uppanne na vattabbaį¹ kumārakoti vā kumārikāti vāti?

Vattabbaį¹.

Ājānāhi niggahaį¹.

HaƱci dutiye citte uppanne na vattabbaį¹ā€”

ā€œsoti vā aƱƱoti vāā€, tena vata re vattabbeā€”

ā€œdutiye citte uppanne na vattabbaį¹ā€”

ā€˜kumārakoti vā kumārikāti vāā€™ā€ti.

Yaį¹ tattha vadesiā€”

ā€œvattabbe khoā€”

ā€˜dutiye citte uppanne na vattabbaį¹ā€”

soti vā aƱƱoti vā, dutiye citte uppanne vattabbaį¹ā€”

kumārakoti vā kumārikāti vāā€™ā€ti micchā.

HaƱci vā pana dutiye citte uppanne vattabbaį¹ā€”

ā€œkumārakoti vā kumārikāā€ti vā, tena vata re vattabbeā€”

ā€œdutiye citte uppanne vattabbaį¹ā€”

ā€˜soti vā aƱƱoti vāā€™ā€ti.

Yaį¹ tattha vadesiā€”

ā€œvattabbe khoā€”

ā€˜dutiye citte uppanne na vattabbaį¹ā€”

soti vā aƱƱoti vā, dutiye citte uppanne vattabbaį¹ā€”

kumārakoti vā kumārikāti vāā€™ā€ti micchā.

Dutiye citte uppanne na vattabbaį¹ā€”

ā€œsoti vā aƱƱoti vāā€ti?

Āmantā.

Dutiye citte uppanne na vattabbaį¹ā€”

ā€œitthÄ«ti vā purisoti vā gahaį¹­į¹­hoti vā pabbajitoti vā devoti vā manussoti vāā€ti?

Vattabbaį¹.

Ājānāhi niggahaį¹.

HaƱci dutiye citte uppanne na vattabbaį¹ā€”

ā€œsoti vā aƱƱoti vāā€, tena vata re vattabbeā€”

ā€œdutiye citte uppanne na vattabbaį¹ā€”

ā€˜devoti vā manussoti vāā€™ā€ti.

Yaį¹ tattha vadesiā€”

ā€œvattabbe khoā€”

ā€˜dutiye citte uppanne na vattabbaį¹ā€”

soti vā aƱƱoti vā, dutiye citte uppanne vattabbaį¹ā€”

devoti vā manussoti vāā€™ā€ti micchā.

HaƱci vā pana dutiye citte uppanne vattabbaį¹ā€”

ā€œdevoti vā manussoti vāā€, tena vata re vattabbeā€”

ā€œdutiye citte uppanne vattabbaį¹ā€”

ā€˜soti vā aƱƱoti vāā€™ā€ti.

Yaį¹ tattha vadesiā€”

ā€œvattabbe khoā€”

ā€˜dutiye citte uppanne na vattabbaį¹ā€”

soti vā aƱƱoti vā, dutiye citte uppanne vattabbaį¹ā€”

devoti vā manussoti vāā€™ā€ti micchā ā€¦peā€¦.

Na vattabbaį¹ā€”

ā€œpuggalo upalabbhati saccikaį¹­į¹­haparamatthenāā€ti?

Āmantā.

Nanu yo passati yaį¹ passati yena passati, so passati taį¹ passati tena passatÄ«ti?

Āmantā.

HaƱci yo passati yaį¹ passati yena passati, so passati taį¹ passati tena passati;

tena vata re vattabbeā€”

ā€œpuggalo upalabbhati saccikaį¹­į¹­haparamatthenāā€ti.

Na vattabbaį¹ā€”

ā€œpuggalo upalabbhati saccikaį¹­į¹­haparamatthenāā€ti?

Āmantā.

Nanu yo suį¹‡Äti ā€¦peā€¦

yo ghāyati ā€¦

yo sāyati ā€¦

yo phusati ā€¦

yo vijānāti yaį¹ vijānāti yena vijānāti, so vijānāti taį¹ vijānāti tena vijānātÄ«ti?

Āmantā.

HaƱci yo vijānāti yaį¹ vijānāti yena vijānāti, so vijānāti taį¹ vijānāti tena vijānāti;

tena vata re vattabbeā€”

ā€œpuggalo upalabbhati saccikaį¹­į¹­haparamatthenāā€ti.

Puggalo upalabbhati saccikaį¹­į¹­haparamatthenāti?

Āmantā.

Nanu yo na passati yaį¹ na passati yena na passati, so na passati taį¹ na passati tena na passatÄ«ti?

Āmantā.

HaƱci yo na passati yaį¹ na passati yena na passati, so na passati taį¹ na passati tena na passati;

no ca vata re vattabbeā€”

ā€œpuggalo upalabbhati saccikaį¹­į¹­haparamatthenāā€ti.

Puggalo upalabbhati saccikaį¹­į¹­haparamatthenāti?

Āmantā.

Nanu yo na suį¹‡Äti ā€¦peā€¦

yo na ghāyati ā€¦

yo na sāyati ā€¦

yo na phusati ā€¦

yo na vijānāti yaį¹ na vijānāti yena na vijānāti, so na vijānāti taį¹ na vijānāti tena na vijānātÄ«ti?

Āmantā.

HaƱci yo na vijānāti yaį¹ na vijānāti yena na vijānāti, so na vijānāti taį¹ na vijānāti tena na vijānāti;

no ca vata re vattabbeā€”

ā€œpuggalo upalabbhati saccikaį¹­į¹­haparamatthenāā€ti.

Na vattabbaį¹ā€”

ā€œpuggalo upalabbhati saccikaį¹­į¹­haparamatthenāā€ti?

Āmantā.

Nanu vuttaį¹ bhagavatāā€”

ā€œpassāmahaį¹, bhikkhave, dibbena cakkhunā visuddhena atikkantamānusakena satte cavamāne upapajjamāne hÄ«ne paį¹‡Ä«te suvaį¹‡į¹‡e dubbaį¹‡į¹‡e, sugate duggate yathākammÅ«page satte pajānāmÄ«ā€ti.

Attheva suttantoti?

Āmantā.

Tena hi puggalo upalabbhati saccikaį¹­į¹­haparamatthenāti.

Vuttaį¹ bhagavatāā€”

ā€œpassāmahaį¹, bhikkhave, dibbena cakkhunā visuddhena atikkantamānusakena satte cavamāne upapajjamāne hÄ«ne paį¹‡Ä«te suvaį¹‡į¹‡e dubbaį¹‡į¹‡e, sugate duggate yathākammÅ«page satte pajānāmÄ«ā€ti katvā teneva kāraį¹‡ena puggalo upalabbhati saccikaį¹­į¹­haparamatthenāti?

Āmantā.

Bhagavā dibbena cakkhunā visuddhena atikkantamānusakena rÅ«paį¹ passati puggalaį¹ passatÄ«ti?

RÅ«paį¹ passati.

RÅ«paį¹ puggalo, rÅ«paį¹ cavati, rÅ«paį¹ upapajjati, rÅ«paį¹ yathākammÅ«paganti?

Na hevaį¹ vattabbe.

Bhagavā dibbena cakkhunā visuddhena atikkantamānusakena rÅ«paį¹ passati puggalaį¹ passatÄ«ti?

Puggalaį¹ passati.

Puggalo rÅ«paį¹ rÅ«pāyatanaį¹ rÅ«padhātu nÄ«laį¹ pÄ«takaį¹ lohitakaį¹ odātaį¹ cakkhuviƱƱeyyaį¹ cakkhusmiį¹ paį¹­ihaƱƱati, cakkhussa āpāthaį¹ āgacchatÄ«ti?

Na hevaį¹ vattabbe.

Bhagavā dibbena cakkhunā visuddhena atikkantamānusakena rÅ«paį¹ passati puggalaį¹ passatÄ«ti?

Ubho passati.

Ubho rÅ«paį¹ rÅ«pāyatanaį¹ rÅ«padhātu, ubho nÄ«lā, ubho pÄ«takā, ubho lohitakā, ubho odātā, ubho cakkhuviƱƱeyyā, ubho cakkhusmiį¹ paį¹­ihaƱƱanti, ubho cakkhussa āpāthaį¹ āgacchanti, ubho cavanti, ubho upapajjanti, ubho yathākammÅ«pagāti?

Na hevaį¹ vattabbe.

UpādāpaƱƱattānuyogo.

Purisakārānuyoga

Kalyāį¹‡apāpakāni kammāni upalabbhantÄ«ti?

Āmantā.

Kalyāį¹‡apāpakānaį¹ kammānaį¹ kattā kāretā upalabbhatÄ«ti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Kalyāį¹‡apāpakāni kammāni upalabbhantÄ«ti, kalyāį¹‡apāpakānaį¹ kammānaį¹ kattā kāretā upalabbhatÄ«ti?

Āmantā.

Tassa kattā kāretā upalabbhatīti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Tassa kattā kāretā upalabbhatīti?

Āmantā.

Tassa tasseva natthi dukkhassa antakiriyā, natthi vaį¹­į¹­upacchedo, natthi anupādāparinibbānanti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Kalyāį¹‡apāpakāni kammāni upalabbhantÄ«ti, kalyāį¹‡apāpakānaį¹ kammānaį¹ kattā kāretā upalabbhatÄ«ti?

Āmantā.

Puggalo upalabbhatīti, puggalassa kattā kāretā upalabbhatīti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Kalyāį¹‡apāpakāni kammāni upalabbhantÄ«ti, kalyāį¹‡apāpakānaį¹ kammānaį¹ kattā kāretā upalabbhatÄ«ti?

Āmantā.

Nibbānaį¹ upalabbhatÄ«ti, nibbānassa kattā kāretā upalabbhatÄ«ti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Kalyāį¹‡apāpakāni kammāni upalabbhantÄ«ti, kalyāį¹‡apāpakānaį¹ kammānaį¹ kattā kāretā upalabbhatÄ«ti?

Āmantā.

Mahāpathavī upalabbhatīti, mahāpathaviyā kattā kāretā upalabbhatīti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Kalyāį¹‡apāpakāni kammāni upalabbhantÄ«ti, kalyāį¹‡apāpakānaį¹ kammānaį¹ kattā kāretā upalabbhatÄ«ti?

Āmantā.

Mahāsamuddo upalabbhatīti, mahāsamuddassa kattā kāretā upalabbhatīti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Kalyāį¹‡apāpakāni kammāni upalabbhantÄ«ti, kalyāį¹‡apāpakānaį¹ kammānaį¹ kattā kāretā upalabbhatÄ«ti?

Āmantā.

Sinerupabbatarājā upalabbhatīti, sinerussa pabbatarājassa kattā kāretā upalabbhatīti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Kalyāį¹‡apāpakāni kammāni upalabbhantÄ«ti, kalyāį¹‡apāpakānaį¹ kammānaį¹ kattā kāretā upalabbhatÄ«ti?

Āmantā.

Āpo upalabbhatīti, āpassa kattā kāretā upalabbhatīti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Kalyāį¹‡apāpakāni kammāni upalabbhantÄ«ti, kalyāį¹‡apāpakānaį¹ kammānaį¹ kattā kāretā upalabbhatÄ«ti?

Āmantā.

Tejo upalabbhatīti, tejassa kattā kāretā upalabbhatīti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Kalyāį¹‡apāpakāni kammāni upalabbhantÄ«ti, kalyāį¹‡apāpakānaį¹ kammānaį¹ kattā kāretā upalabbhatÄ«ti?

Āmantā.

Vāyo upalabbhatīti, vāyassa kattā kāretā upalabbhatīti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Kalyāį¹‡apāpakāni kammāni upalabbhantÄ«ti, kalyāį¹‡apāpakānaį¹ kammānaį¹ kattā kāretā upalabbhatÄ«ti?

Āmantā.

Tiį¹‡akaį¹­į¹­havanappatayo upalabbhantÄ«ti, tiį¹‡akaį¹­į¹­havanappatÄ«naį¹ kattā kāretā upalabbhatÄ«ti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Kalyāį¹‡apāpakāni kammāni upalabbhantÄ«ti, kalyāį¹‡apāpakānaį¹ kammānaį¹ kattā kāretā upalabbhatÄ«ti?

Āmantā.

AƱƱāni kalyāį¹‡apāpakāni kammāni aƱƱo kalyāį¹‡apāpakānaį¹ kammānaį¹ kattā kāretāti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Kalyāį¹‡apāpakānaį¹ kammānaį¹ vipāko upalabbhatÄ«ti?

Āmantā.

Kalyāį¹‡apāpakānaį¹ kammānaį¹ vipākapaį¹­isaį¹vedÄ« upalabbhatÄ«ti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Kalyāį¹‡apāpakānaį¹ kammānaį¹ vipāko upalabbhatÄ«ti, kalyāį¹‡apāpakānaį¹ kammānaį¹ vipākapaį¹­isaį¹vedÄ« upalabbhatÄ«ti?

Āmantā.

Tassa paį¹­isaį¹vedÄ« upalabbhatÄ«ti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Tassa paį¹­isaį¹vedÄ« upalabbhatÄ«ti?

Āmantā.

Tassa tasseva natthi dukkhassa antakiriyā, natthi vaį¹­į¹­upacchedo, natthi anupādāparinibbānanti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Kalyāį¹‡apāpakānaį¹ kammānaį¹ vipāko upalabbhatÄ«ti, kalyāį¹‡apāpakānaį¹ kammānaį¹ vipākapaį¹­isaį¹vedÄ« upalabbhatÄ«ti?

Āmantā.

Puggalo upalabbhatÄ«ti, puggalassa paį¹­isaį¹vedÄ« upalabbhatÄ«ti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Kalyāį¹‡apāpakānaį¹ kammānaį¹ vipāko upalabbhatÄ«ti, kalyāį¹‡apāpakānaį¹ kammānaį¹ vipākapaį¹­isaį¹vedÄ« upalabbhatÄ«ti?

Āmantā.

Nibbānaį¹ upalabbhatÄ«ti, nibbānassa paį¹­isaį¹vedÄ« upalabbhatÄ«ti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Kalyāį¹‡apāpakānaį¹ kammānaį¹ vipāko upalabbhatÄ«ti, kalyāį¹‡apāpakānaį¹ kammānaį¹ vipākapaį¹­isaį¹vedÄ« upalabbhatÄ«ti?

Āmantā.

MahāpathavÄ« upalabbhatÄ«ti ā€¦peā€¦

mahāsamuddo upalabbhatÄ«ti ā€¦

sinerupabbatarājā upalabbhatÄ«ti ā€¦

āpo upalabbhatÄ«ti ā€¦

tejo upalabbhatÄ«ti ā€¦

vāyo upalabbhatÄ«ti ā€¦peā€¦

tiį¹‡akaį¹­į¹­havanappatayo upalabbhantÄ«ti, tiį¹‡akaį¹­į¹­havanappatÄ«naį¹ paį¹­isaį¹vedÄ« upalabbhatÄ«ti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Kalyāį¹‡apāpakānaį¹ kammānaį¹ vipāko upalabbhatÄ«ti, kalyāį¹‡apāpakānaį¹ kammānaį¹ vipākapaį¹­isaį¹vedÄ« upalabbhatÄ«ti?

Āmantā.

AƱƱo kalyāį¹‡apāpakānaį¹ kammānaį¹ vipāko, aƱƱo kalyāį¹‡apāpakānaį¹ kammānaį¹ vipākapaį¹­isaį¹vedÄ«ti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Dibbaį¹ sukhaį¹ upalabbhatÄ«ti?

Āmantā.

Dibbassa sukhassa paį¹­isaį¹vedÄ« upalabbhatÄ«ti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Dibbaį¹ sukhaį¹ upalabbhatÄ«ti, dibbassa sukhassa paį¹­isaį¹vedÄ« upalabbhatÄ«ti?

Āmantā.

Tassa paį¹­isaį¹vedÄ« upalabbhatÄ«ti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Tassa paį¹­isaį¹vedÄ« upalabbhatÄ«ti?

Āmantā.

Tassa tasseva natthi dukkhassa antakiriyā, natthi vaį¹­į¹­upacchedo, natthi anupādāparinibbānanti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Dibbaį¹ sukhaį¹ upalabbhatÄ«ti, dibbassa sukhassa paį¹­isaį¹vedÄ« upalabbhatÄ«ti?

Āmantā.

Puggalo upalabbhatÄ«ti, puggalassa paį¹­isaį¹vedÄ« upalabbhatÄ«ti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Dibbaį¹ sukhaį¹ upalabbhatÄ«ti, dibbassa sukhassa paį¹­isaį¹vedÄ« upalabbhatÄ«ti?

Āmantā.

Nibbānaį¹ upalabbhatÄ«ti, nibbānassa paį¹­isaį¹vedÄ« upalabbhatÄ«ti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Dibbaį¹ sukhaį¹ upalabbhatÄ«ti, dibbassa sukhassa paį¹­isaį¹vedÄ« upalabbhatÄ«ti?

Āmantā.

MahāpathavÄ« upalabbhatÄ«ti ā€¦

mahāsamuddo upalabbhatÄ«ti ā€¦

sinerupabbatarājā upalabbhatÄ«ti ā€¦

āpo upalabbhatÄ«ti ā€¦

tejo upalabbhatÄ«ti ā€¦

vāyo upalabbhatÄ«ti ā€¦peā€¦

tiį¹‡akaį¹­į¹­havanappatayo upalabbhantÄ«ti, tiį¹‡akaį¹­į¹­havanappatÄ«naį¹ paį¹­isaį¹vedÄ« upalabbhatÄ«ti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Dibbaį¹ sukhaį¹ upalabbhatÄ«ti, dibbassa sukhassa paį¹­isaį¹vedÄ« upalabbhatÄ«ti?

Āmantā.

AƱƱaį¹ dibbaį¹ sukhaį¹, aƱƱo dibbassa sukhassa paį¹­isaį¹vedÄ«ti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Mānusakaį¹ sukhaį¹ upalabbhatÄ«ti?

Āmantā.

Mānusakassa sukhassa paį¹­isaį¹vedÄ« upalabbhatÄ«ti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Mānusakaį¹ sukhaį¹ upalabbhatÄ«ti, mānusakassa sukhassa paį¹­isaį¹vedÄ« upalabbhatÄ«ti?

Āmantā.

Tassa paį¹­isaį¹vedÄ« upalabbhatÄ«ti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Tassa paį¹­isaį¹vedÄ« upalabbhatÄ«ti?

Āmantā.

Tassa tasseva natthi dukkhassa antakiriyā, natthi vaį¹­į¹­upacchedo, natthi anupādāparinibbānanti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Mānusakaį¹ sukhaį¹ upalabbhatÄ«ti, mānusakassa sukhassa paį¹­isaį¹vedÄ« upalabbhatÄ«ti?

Āmantā.

Puggalo upalabbhatÄ«ti, puggalassa paį¹­isaį¹vedÄ« upalabbhatÄ«ti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Mānusakaį¹ sukhaį¹ upalabbhatÄ«ti, mānusakassa sukhassa paį¹­isaį¹vedÄ« upalabbhatÄ«ti?

Āmantā.

Nibbānaį¹ upalabbhatÄ«ti, nibbānassa paį¹­isaį¹vedÄ« upalabbhatÄ«ti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Mānusakaį¹ sukhaį¹ upalabbhatÄ«ti, mānusakassa sukhassa paį¹­isaį¹vedÄ« upalabbhatÄ«ti?

Āmantā.

MahāpathavÄ« upalabbhatÄ«ti ā€¦peā€¦

mahāsamuddo upalabbhatÄ«ti ā€¦

sinerupabbatarājā upalabbhatÄ«ti ā€¦

āpo upalabbhatÄ«ti ā€¦

tejo upalabbhatÄ«ti ā€¦

vāyo upalabbhatÄ«ti ā€¦

tiį¹‡akaį¹­į¹­havanappatayo upalabbhantÄ«ti, tiį¹‡akaį¹­į¹­havanappatÄ«naį¹ paį¹­isaį¹vedÄ« upalabbhatÄ«ti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Mānusakaį¹ sukhaį¹ upalabbhatÄ«ti, mānusakassa sukhassa paį¹­isaį¹vedÄ« upalabbhatÄ«ti?

Āmantā.

AƱƱaį¹ mānusakaį¹ sukhaį¹ aƱƱo mānusakassa sukhassa paį¹­isaį¹vedÄ«ti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Āpāyikaį¹ dukkhaį¹ upalabbhatÄ«ti?

Āmantā.

Āpāyikassa dukkhassa paį¹­isaį¹vedÄ« upalabbhatÄ«ti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Āpāyikaį¹ dukkhaį¹ upalabbhatÄ«ti, āpāyikassa dukkhassa paį¹­isaį¹vedÄ« upalabbhatÄ«ti?

Āmantā.

Tassa paį¹­isaį¹vedÄ« upalabbhatÄ«ti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Tassa paį¹­isaį¹vedÄ« upalabbhatÄ«ti?

Āmantā.

Tassa tasseva natthi dukkhassa antakiriyā, natthi vaį¹­į¹­upacchedo, natthi anupādāparinibbānanti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Āpāyikaį¹ dukkhaį¹ upalabbhatÄ«ti, āpāyikassa dukkhassa paį¹­isaį¹vedÄ« upalabbhatÄ«ti?

Āmantā.

Puggalo upalabbhatÄ«ti, puggalassa paį¹­isaį¹vedÄ« upalabbhatÄ«ti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Āpāyikaį¹ dukkhaį¹ upalabbhatÄ«ti, āpāyikassa dukkhassa paį¹­isaį¹vedÄ« upalabbhatÄ«ti?

Āmantā.

Nibbānaį¹ upalabbhatÄ«ti, nibbānassa paį¹­isaį¹vedÄ« upalabbhatÄ«ti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Āpāyikaį¹ dukkhaį¹ upalabbhatÄ«ti, āpāyikassa dukkhassa paį¹­isaį¹vedÄ« upalabbhatÄ«ti?

Āmantā.

MahāpathavÄ« upalabbhatÄ«ti ā€¦peā€¦

mahāsamuddo upalabbhatÄ«ti ā€¦

sinerupabbatarājā upalabbhatÄ«ti ā€¦

āpo upalabbhatÄ«ti ā€¦

tejo upalabbhatÄ«ti ā€¦

vāyo upalabbhatÄ«ti ā€¦

tiį¹‡akaį¹­į¹­havanappatayo upalabbhantÄ«ti, tiį¹‡akaį¹­į¹­havanappatÄ«naį¹ paį¹­isaį¹vedÄ« upalabbhatÄ«ti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Āpāyikaį¹ dukkhaį¹ upalabbhatÄ«ti, āpāyikassa dukkhassa paį¹­isaį¹vedÄ« upalabbhatÄ«ti?

Āmantā.

AƱƱaį¹ āpāyikaį¹ dukkhaį¹, aƱƱo āpāyikassa dukkhassa paį¹­isaį¹vedÄ«ti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Nerayikaį¹ dukkhaį¹ upalabbhatÄ«ti?

Āmantā.

Nerayikassa dukkhassa paį¹­isaį¹vedÄ« upalabbhatÄ«ti?

Na hevaį¹ vattabbe.

Nerayikaį¹ dukkhaį¹ upalabbhatÄ«ti, nerayikassa dukkhassa paį¹­isaį¹vedÄ« upalabbhatÄ«ti?

Āmantā.

Tassa paį¹­isaį¹vedÄ« upalabbhatÄ«ti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Tassa paį¹­isaį¹vedÄ« upalabbhatÄ«ti?

Āmantā.

Tassa tasseva natthi dukkhassa antakiriyā, natthi vaį¹­į¹­upacchedo, natthi anupādāparinibbānanti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Nerayikaį¹ dukkhaį¹ upalabbhatÄ«ti, nerayikassa dukkhassa paį¹­isaį¹vedÄ« upalabbhatÄ«ti?

Āmantā.

Puggalo upalabbhatÄ«ti, puggalassa paį¹­isaį¹vedÄ« upalabbhatÄ«ti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Nerayikaį¹ dukkhaį¹ upalabbhatÄ«ti, nerayikassa dukkhassa paį¹­isaį¹vedÄ« upalabbhatÄ«ti?

Āmantā.

Nibbānaį¹ upalabbhatÄ«ti, nibbānassa paį¹­isaį¹vedÄ« upalabbhatÄ«ti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Nerayikaį¹ dukkhaį¹ upalabbhatÄ«ti, nerayikassa dukkhassa paį¹­isaį¹vedÄ« upalabbhatÄ«ti?

Āmantā.

MahāpathavÄ« upalabbhatÄ«ti ā€¦peā€¦

mahāsamuddo upalabbhatÄ«ti ā€¦

sinerupabbatarājā upalabbhatÄ«ti ā€¦

āpo upalabbhatÄ«ti ā€¦

tejo upalabbhatÄ«ti ā€¦

vāyo upalabbhatÄ«ti ā€¦

tiį¹‡akaį¹­į¹­havanappatayo upalabbhantÄ«ti, tiį¹‡akaį¹­į¹­havanappatÄ«naį¹ paį¹­isaį¹vedÄ« upalabbhatÄ«ti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Nerayikaį¹ dukkhaį¹ upalabbhatÄ«ti, nerayikassa dukkhassa paį¹­isaį¹vedÄ« upalabbhatÄ«ti?

Āmantā.

AƱƱaį¹ nerayikaį¹ dukkhaį¹, aƱƱo nerayikassa dukkhassa paį¹­isaį¹vedÄ«ti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Kalyāį¹‡apāpakāni kammāni upalabbhantÄ«ti, kalyāį¹‡apāpakānaį¹ kammānaį¹ kattā kāretā vipākapaį¹­isaį¹vedÄ« upalabbhatÄ«ti?

Āmantā.

So karoti so paį¹­isaį¹vedetÄ«ti?

Na hevaį¹ vattabbe ā€¦peā€¦.

So karoti so paį¹­isaį¹vedetÄ«ti?

Āmantā.

Sayaį¹…kataį¹ sukhadukkhanti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Kalyāį¹‡apāpakāni kammāni upalabbhantÄ«ti, kalyāį¹‡apāpakānaį¹ kammānaį¹ kattā kāretā vipākapaį¹­isaį¹vedÄ« upalabbhatÄ«ti?

Āmantā.

AƱƱo karoti aƱƱo paį¹­isaį¹vedetÄ«ti?

Na hevaį¹ vattabbe ā€¦peā€¦.

AƱƱo karoti aƱƱo paį¹­isaį¹vedetÄ«ti?

Āmantā.

Paraį¹…kataį¹ sukhadukkhanti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Kalyāį¹‡apāpakāni kammāni upalabbhantÄ«ti, kalyāį¹‡apāpakānaį¹ kammānaį¹ kattā kāretā vipākapaį¹­isaį¹vedÄ« upalabbhatÄ«ti?

Āmantā.

So ca aƱƱo ca karonti so ca aƱƱo ca paį¹­isaį¹vedentÄ«ti?

Na hevaį¹ vattabbe ā€¦peā€¦.

So ca aƱƱo ca karonti, so ca aƱƱo ca paį¹­isaį¹vedentÄ«ti?

Āmantā.

Sayaį¹…kataƱca paraį¹…kataƱca sukhadukkhanti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Kalyāį¹‡apāpakāni kammāni upalabbhantÄ«ti, kalyāį¹‡apāpakānaį¹ kammānaį¹ kattā kāretā vipākapaį¹­isaį¹vedÄ« upalabbhatÄ«ti?

Āmantā.

Neva so karoti na so paį¹­isaį¹vedeti, na aƱƱo karoti na aƱƱo paį¹­isaį¹vedetÄ«ti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Neva so karoti na so paį¹­isaį¹vedeti, na aƱƱo karoti na aƱƱo paį¹­isaį¹vedetÄ«ti?

Āmantā.

Asayaį¹…kāraį¹ aparaį¹…kāraį¹ adhiccasamuppannaį¹ sukhadukkhanti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Kalyāį¹‡apāpakāni kammāni upalabbhantÄ«ti, kalyāį¹‡apāpakānaį¹ kammānaį¹ kattā kāretā vipākapaį¹­isaį¹vedÄ« upalabbhatÄ«ti?

Āmantā.

So karoti so paį¹­isaį¹vedeti, aƱƱo karoti aƱƱo paį¹­isaį¹vedeti, so ca aƱƱo ca karonti so ca aƱƱo ca paį¹­isaį¹vedenti, neva so karoti na so paį¹­isaį¹vedeti, na aƱƱo karoti na aƱƱo paį¹­isaį¹vedetÄ«ti?

Na hevaį¹ vattabbe ā€¦peā€¦.

So karoti so paį¹­isaį¹vedeti, aƱƱo karoti aƱƱo paį¹­isaį¹vedeti, so ca aƱƱo ca karonti so ca aƱƱo ca paį¹­isaį¹vedenti, neva so karoti na so paį¹­isaį¹vedeti, na aƱƱo karoti na aƱƱo paį¹­isaį¹vedetÄ«ti?

Āmantā.

Sayaį¹…kataį¹ sukhadukkhaį¹, paraį¹…kataį¹ sukhadukkhaį¹, sayaį¹…kataƱca paraį¹…kataƱca sukhadukkhaį¹, asayaį¹…kāraį¹ aparaį¹…kāraį¹ adhiccasamuppannaį¹ sukhadukkhanti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Kammaį¹ atthÄ«ti?

Āmantā.

Kammakārako atthīti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Kammaį¹ atthÄ«ti, kammakārako atthÄ«ti?

Āmantā.

Tassa kārako atthīti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Tassa kārako atthīti?

Āmantā.

Tassa tasseva natthi dukkhassa antakiriyā, natthi vaį¹­į¹­upacchedo, natthi anupādāparinibbānanti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Kammaį¹ atthÄ«ti, kammakārako atthÄ«ti?

Āmantā.

Puggalo atthīti, puggalassa kārako atthīti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Kammaį¹ atthÄ«ti, kammakārako atthÄ«ti?

Āmantā.

Nibbānaį¹ atthÄ«ti, nibbānassa kārako atthÄ«ti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Kammaį¹ atthÄ«ti, kammakārako atthÄ«ti?

Āmantā.

MahāpathavÄ« atthÄ«ti ā€¦peā€¦

mahāsamuddo atthÄ«ti ā€¦

sinerupabbatarājā atthÄ«ti ā€¦

āpo atthÄ«ti ā€¦

tejo atthÄ«ti ā€¦

vāyo atthÄ«ti ā€¦

tiį¹‡akaį¹­į¹­havanappatayo atthÄ«ti, tiį¹‡akaį¹­į¹­havanappatÄ«naį¹ kārako atthÄ«ti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Kammaį¹ atthÄ«ti, kammakārako atthÄ«ti?

Āmantā.

AƱƱaį¹ kammaį¹, aƱƱo kammakārakoti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Vipāko atthīti?

Āmantā.

Vipākapaį¹­isaį¹vedÄ« atthÄ«ti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Vipāko atthÄ«ti, vipākapaį¹­isaį¹vedÄ« atthÄ«ti?

Āmantā.

Tassa paį¹­isaį¹vedÄ« atthÄ«ti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Tassa paį¹­isaį¹vedÄ« atthÄ«ti?

Āmantā.

Tassa tasseva natthi dukkhassa antakiriyā, natthi vaį¹­į¹­upacchedo, natthi anupādāparinibbānanti?

Na hevaį¹ vattabbe ā€¦peā€¦

vipāko atthÄ«ti, vipākapaį¹­isaį¹vedÄ« atthÄ«ti?

Āmantā.

Puggalo atthÄ«ti, puggalassa paį¹­isaį¹vedÄ« atthÄ«ti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Vipāko atthÄ«ti, vipākapaį¹­isaį¹vedÄ« atthÄ«ti?

Āmantā.

Nibbānaį¹ atthÄ«ti, nibbānassa paį¹­isaį¹vedÄ« atthÄ«ti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Vipāko atthÄ«ti, vipākapaį¹­isaį¹vedÄ« atthÄ«ti?

Āmantā.

MahāpathavÄ« atthÄ«ti ā€¦peā€¦

mahāsamuddo atthÄ«ti ā€¦

sinerupabbatarājā atthÄ«ti ā€¦

āpo atthÄ«ti ā€¦

tejo atthÄ«ti ā€¦

vāyo atthÄ«ti ā€¦

tiį¹‡akaį¹­į¹­havanappatayo atthÄ«ti, tiį¹‡akaį¹­į¹­havanappatÄ«naį¹ paį¹­isaį¹vedÄ« atthÄ«ti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Vipāko atthÄ«ti, vipākapaį¹­isaį¹vedÄ« atthÄ«ti?

Āmantā.

AƱƱo vipāko, aƱƱo vipākapaį¹­isaį¹vedÄ«ti?

Na hevaį¹ vattabbe.

(Saį¹…khittaį¹.)

Purisakārānuyogo.

Kalyāį¹‡avaggo paį¹­hamo.

AbhiƱƱānuyoga

Na vattabbaį¹ā€”

ā€œpuggalo upalabbhati saccikaį¹­į¹­haparamatthenāā€ti?

Āmantā.

Nanu atthi koci iddhiį¹ vikubbatÄ«ti?

Āmantā.

HaƱci atthi koci iddhiį¹ vikubbati, tena vata re vattabbeā€”

ā€œpuggalo upalabbhati saccikaį¹­į¹­haparamatthenāā€ti.

Na vattabbaį¹ā€”

ā€œpuggalo upalabbhati saccikaį¹­į¹­haparamatthenāā€ti?

Āmantā.

Nanu atthi koci dibbāya sotadhātuyā saddaį¹ suį¹‡Äti ā€¦peā€¦

paracittaį¹ vijānāti ā€¦

pubbenivāsaį¹ anussarati ā€¦

dibbena cakkhunā rÅ«paį¹ passati ā€¦

āsavānaį¹ khayaį¹ sacchikarotÄ«ti?

Āmantā.

HaƱci atthi koci āsavānaį¹ khayaį¹ sacchikaroti, tena vata re vattabbeā€”

ā€œpuggalo upalabbhati saccikaį¹­į¹­haparamatthenāā€ti.

Atthi koci iddhiį¹ vikubbatÄ«ti katvā tena ca kāraį¹‡ena puggalo upalabbhati saccikaį¹­į¹­haparamatthenāti?

Āmantā.

Yo iddhiį¹ vikubbati, sveva puggalo?

Yo iddhiį¹ na vikubbati, na so puggaloti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Yo dibbāya sotadhātuyā saddaį¹ suį¹‡Äti ā€¦peā€¦

yo paracittaį¹ vijānāti ā€¦

yo pubbenivāsaį¹ anussarati ā€¦

yo dibbena cakkhunā rÅ«paį¹ passati ā€¦

yo āsavānaį¹ khayaį¹ sacchikaroti, sveva puggalo?

Yo āsavānaį¹ khayaį¹ na sacchikaroti, na so puggaloti?

Na hevaį¹ vattabbe ā€¦peā€¦.

AbhiƱƱānuyogo.

Ƒātakānuyogādi

Na vattabbaį¹ā€”

ā€œpuggalo upalabbhati saccikaį¹­į¹­haparamatthenāā€ti?

Āmantā.

Nanu mātā atthīti?

Āmantā.

HaƱci mātā atthi, tena vata re vattabbeā€”

ā€œpuggalo upalabbhati saccikaį¹­į¹­haparamatthenāā€ti.

Na vattabbaį¹ā€”

ā€œpuggalo upalabbhati saccikaį¹­į¹­haparamatthenāā€ti?

Āmantā.

Nanu pitā atthi ā€¦peā€¦

bhātā atthi ā€¦

bhaginÄ« atthi ā€¦

khattiyo atthi ā€¦

brāhmaį¹‡o atthi ā€¦

vesso atthi ā€¦

suddo atthi ā€¦

gahaį¹­į¹­ho atthi ā€¦

pabbajito atthi ā€¦

devo atthi ā€¦

manusso atthīti?

Āmantā.

HaƱci manusso atthi, tena vata re vattabbeā€”

ā€œpuggalo upalabbhati saccikaį¹­į¹­haparamatthenāā€ti.

Mātā atthÄ«ti katvā tena ca kāraį¹‡ena puggalo upalabbhati saccikaį¹­į¹­haparamatthenāti?

Āmantā.

Atthi koci na mātā hutvā mātā hotīti?

Āmantā.

Atthi koci na puggalo hutvā puggalo hotīti?

Na hevaį¹ vattabbe ā€¦peā€¦

atthi koci na pitā hutvā ā€¦peā€¦

na bhātā hutvā ā€¦

na bhaginÄ« hutvā ā€¦

na khattiyo hutvā ā€¦

na brāhmaį¹‡o hutvā ā€¦

na vesso hutvā ā€¦

na suddo hutvā ā€¦

na gahaį¹­į¹­ho hutvā ā€¦

na pabbajito hutvā ā€¦

na devo hutvā ā€¦

na manusso hutvā manusso hotīti?

Āmantā.

Atthi koci na puggalo hutvā puggalo hotīti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Mātā atthÄ«ti katvā tena ca kāraį¹‡ena puggalo upalabbhati saccikaį¹­į¹­haparamatthenāti?

Āmantā.

Atthi koci mātā hutvā na mātā hotīti?

Āmantā.

Atthi koci puggalo hutvā na puggalo hotīti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Atthi koci pitā hutvā ā€¦

bhātā hutvā ā€¦

bhaginÄ« hutvā ā€¦

khattiyo hutvā ā€¦

brāhmaį¹‡o hutvā ā€¦

vesso hutvā ā€¦

suddo hutvā ā€¦

gahaį¹­į¹­ho hutvā ā€¦

pabbajito hutvā ā€¦

devo hutvā ā€¦

manusso hutvā na manusso hotīti?

Āmantā.

Atthi koci puggalo hutvā na puggalo hotīti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Paį¹­ivedhānuyoga

Na vattabbaį¹ā€”

ā€œpuggalo upalabbhati saccikaį¹­į¹­haparamatthenāā€ti?

Āmantā.

Nanu sotāpanno atthīti?

Āmantā.

HaƱci sotāpanno atthi, tena vata re vattabbeā€”

ā€œpuggalo upalabbhati saccikaį¹­į¹­haparamatthenāā€ti.

Na vattabbaį¹ā€”

ā€œpuggalo upalabbhati saccikaį¹­į¹­haparamatthenāā€ti?

Āmantā.

Nanu sakadāgāmÄ« atthi ā€¦peā€¦

anāgāmÄ« atthi ā€¦

arahā atthi ā€¦

ubhatobhāgavimutto atthi ā€¦

paƱƱāvimutto atthi ā€¦

kāyasakkhi atthi ā€¦

diį¹­į¹­hippatto atthi ā€¦

saddhāvimutto atthi ā€¦

dhammānusārÄ« atthi ā€¦

saddhānusārī atthīti?

Āmantā.

HaƱci saddhānusārÄ« atthi, tena vata re vattabbeā€”

ā€œpuggalo upalabbhati saccikaį¹­į¹­haparamatthenāā€ti.

Sotāpanno atthÄ«ti katvā tena ca kāraį¹‡ena puggalo upalabbhati saccikaį¹­į¹­haparamatthenāti?

Āmantā.

Atthi koci na sotāpanno hutvā sotāpanno hotīti?

Āmantā.

Atthi koci na puggalo hutvā puggalo hotīti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Atthi koci na sakadāgāmÄ« hutvā ā€¦

na anāgāmÄ« hutvā ā€¦

na arahā hutvā ā€¦

na ubhatobhāgavimutto hutvā ā€¦

na paƱƱāvimutto hutvā ā€¦

na kāyasakkhi hutvā ā€¦

na diį¹­į¹­hippatto hutvā ā€¦

na saddhāvimutto hutvā ā€¦

na dhammānusārÄ« hutvā ā€¦

na saddhānusārī hutvā saddhānusārī hotīti?

Āmantā.

Atthi koci na puggalo hutvā puggalo hotīti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Sotāpanno atthÄ«ti katvā tena ca kāraį¹‡ena puggalo upalabbhati saccikaį¹­į¹­haparamatthenāti?

Āmantā.

Atthi koci sotāpanno hutvā na sotāpanno hotīti?

Āmantā.

Atthi koci puggalo hutvā na puggalo hotīti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Atthi koci sakadāgāmÄ« hutvā ā€¦

anāgāmī hutvā na anāgāmī hotīti?

Āmantā.

Atthi koci puggalo hutvā na puggalo hotīti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Saį¹…ghānuyoga

Na vattabbaį¹ā€”

ā€œpuggalo upalabbhati saccikaį¹­į¹­haparamatthenāā€ti?

Āmantā.

Nanu cattāro purisayugā aį¹­į¹­ha purisapuggalā atthÄ«ti?

Āmantā.

HaƱci cattāro purisayugā aį¹­į¹­ha purisapuggalā atthi, tena vata re vattabbeā€”

ā€œpuggalo upalabbhati saccikaį¹­į¹­haparamatthenāā€ti.

Cattāro purisayugā aį¹­į¹­ha purisapuggalā atthÄ«ti katvā tena ca kāraį¹‡ena puggalo upalabbhati saccikaį¹­į¹­haparamatthenāti?

Āmantā.

Cattāro purisayugā aį¹­į¹­ha purisapuggalā buddhapātubhāvā pātubhavantÄ«ti?

Āmantā.

Puggalo buddhapātubhāvā pātubhavatīti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Puggalo buddhapātubhāvā pātubhavatīti?

Āmantā.

Buddhassa bhagavato parinibbute ucchinno puggalo, natthi puggaloti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Saccikaį¹­į¹­hasabhāgānuyoga

Puggalo upalabbhati saccikaį¹­į¹­haparamatthenāti?

Āmantā.

Puggalo saį¹…khatoti?

Na hevaį¹ vattabbe ā€¦peā€¦

puggalo asaį¹…khatoti?

Na hevaį¹ vattabbe ā€¦peā€¦

puggalo neva saį¹…khato nāsaį¹…khatoti?

Na hevaį¹ vattabbe.

Puggalo neva saį¹…khato nāsaį¹…khatoti?

Āmantā.

Saį¹…khataƱca asaį¹…khataƱca į¹­hapetvā atthaƱƱā tatiyā koį¹­Ä«ti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Saį¹…khataƱca asaį¹…khataƱca į¹­hapetvā atthaƱƱā tatiyā koį¹­Ä«ti?

Āmantā.

Nanu vuttaį¹ bhagavatāā€”

ā€œdvemā, bhikkhave, dhātuyo.

Katamā dve?

Saį¹…khatā ca dhātu asaį¹…khatā ca dhātu.

Imā kho, bhikkhave, dve dhātuyoā€ti.

Attheva suttantoti?

Āmantā.

Tena hi na vattabbaį¹ā€”

ā€œsaį¹…khataƱca asaį¹…khataƱca į¹­hapetvā atthaƱƱā tatiyā koį¹­Ä«ā€ti.

Puggalo neva saį¹…khato nāsaį¹…khatoti?

Āmantā.

AƱƱaį¹ saį¹…khataį¹, aƱƱaį¹ asaį¹…khataį¹, aƱƱo puggaloti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Khandhā saį¹…khatā, nibbānaį¹ asaį¹…khataį¹, puggalo neva saį¹…khato nāsaį¹…khatoti?

Āmantā.

AƱƱe khandhā, aƱƱaį¹ nibbānaį¹, aƱƱo puggaloti?

Na hevaį¹ vattabbe ā€¦peā€¦.

RÅ«paį¹ saį¹…khataį¹, nibbānaį¹ asaį¹…khataį¹, puggalo neva saį¹…khato nāsaį¹…khatoti?

Āmantā.

AƱƱaį¹ rÅ«paį¹, aƱƱaį¹ nibbānaį¹, aƱƱo puggaloti?

Na hevaį¹ vattabbe.

Vedanā ā€¦

saƱƱā ā€¦

saį¹…khārā ā€¦

viƱƱāį¹‡aį¹ saį¹…khataį¹, nibbānaį¹ asaį¹…khataį¹, puggalo neva saį¹…khato nāsaį¹…khatoti?

Āmantā.

AƱƱaį¹ viƱƱāį¹‡aį¹, aƱƱaį¹ nibbānaį¹, aƱƱo puggaloti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Puggalassa uppādo paƱƱāyati, vayo paƱƱāyati, į¹­hitassa aƱƱathattaį¹ paƱƱāyatÄ«ti?

Āmantā.

Puggalo saį¹…khatoti?

Na hevaį¹ vattabbe ā€¦peā€¦

vuttaį¹ bhagavatāā€”

ā€œtÄ«į¹‡imāni, bhikkhave, saį¹…khatassa saį¹…khatalakkhaį¹‡Äni.

Saį¹…khatānaį¹, bhikkhave, dhammānaį¹ uppādo paƱƱāyati, vayo paƱƱāyati, į¹­hitānaį¹ aƱƱathattaį¹ paƱƱāyatÄ«ā€ti.

Puggalassa uppādo paƱƱāyati, vayo paƱƱāyati, į¹­hitassa aƱƱathattaį¹ paƱƱāyati;

tena hi puggalo saį¹…khatoti.

Puggalassa na uppādo paƱƱāyati, na vayo paƱƱāyati, na į¹­hitassa aƱƱathattaį¹ paƱƱāyatÄ«ti?

Āmantā.

Puggalo asaį¹…khatoti?

Na hevaį¹ vattabbe ā€¦peā€¦

vuttaį¹ bhagavatāā€”

ā€œtÄ«į¹‡imāni, bhikkhave, asaį¹…khatassa asaį¹…khatalakkhaį¹‡Äni.

Asaį¹…khatānaį¹, bhikkhave, dhammānaį¹ na uppādo paƱƱāyati, na vayo paƱƱāyati, na į¹­hitānaį¹ aƱƱathattaį¹ paƱƱāyatÄ«ā€ti.

Puggalassa na uppādo paƱƱāyati, na vayo paƱƱāyati, na į¹­hitassa aƱƱathattaį¹ paƱƱāyati;

tena hi puggalo asaį¹…khatoti.

Parinibbuto puggalo atthatthamhi, natthatthamhīti?

Atthatthamhīti.

Parinibbuto puggalo sassatoti?

Na hevaį¹ vattabbe ā€¦peā€¦

natthatthamhīti.

Parinibbuto puggalo ucchinnoti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Puggalo kiį¹ nissāya tiį¹­į¹­hatÄ«ti?

Bhavaį¹ nissāya tiį¹­į¹­hatÄ«ti.

Bhavo anicco saį¹…khato paį¹­iccasamuppanno khayadhammo vayadhammo virāgadhammo nirodhadhammo vipariį¹‡Ämadhammoti?

Āmantā.

Puggalopi anicco saį¹…khato paį¹­iccasamuppanno khayadhammo vayadhammo virāgadhammo nirodhadhammo vipariį¹‡Ämadhammoti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Na vattabbaį¹ā€”

ā€œpuggalo upalabbhati saccikaį¹­į¹­haparamatthenāā€ti?

Āmantā.

Nanu atthi koci sukhaį¹ vedanaį¹ vediyamāno ā€œsukhaį¹ vedanaį¹ vediyāmÄ«ā€ti pajānātÄ«ti?

Āmantā.

HaƱci atthi koci sukhaį¹ vedanaį¹ vediyamāno ā€œsukhaį¹ vedanaį¹ vediyāmÄ«ā€ti pajānāti, tena vata re vattabbeā€”

ā€œpuggalo upalabbhati saccikaį¹­į¹­haparamatthenāā€ti.

Na vattabbaį¹ā€”

ā€œpuggalo upalabbhati saccikaį¹­į¹­haparamatthenāā€ti?

Āmantā.

Nanu atthi koci dukkhaį¹ vedanaį¹ vediyamāno ā€¦peā€¦

adukkhamasukhaį¹ vedanaį¹ vediyamāno ā€œadukkhamasukhaį¹ vedanaį¹ vediyāmÄ«ā€ti pajānātÄ«ti?

Āmantā.

HaƱci atthi koci adukkhamasukhaį¹ vedanaį¹ vediyamāno ā€œadukkhamasukhaį¹ vedanaį¹ vediyāmÄ«ā€ti pajānāti, tena vata re vattabbeā€”

ā€œpuggalo upalabbhati saccikaį¹­į¹­haparamatthenāā€ti.

Atthi koci sukhaį¹ vedanaį¹ vediyamāno ā€œsukhaį¹ vedanaį¹ vediyāmÄ«ā€ti pajānātÄ«ti katvā tena ca kāraį¹‡ena puggalo upalabbhati saccikaį¹­į¹­haparamatthenāti?

Āmantā.

Yo sukhaį¹ vedanaį¹ vediyamāno ā€œsukhaį¹ vedanaį¹ vediyāmÄ«ā€ti pajānāti, sveva puggalo;

yo sukhaį¹ vedanaį¹ vediyamāno ā€œsukhaį¹ vedanaį¹ vediyāmÄ«ā€ti na pajānāti, na so puggaloti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Yo dukkhaį¹ vedanaį¹ vediyamāno ā€¦peā€¦

yo adukkhamasukhaį¹ vedanaį¹ vediyamāno ā€œadukkhamasukhaį¹ vedanaį¹ vediyāmÄ«ā€ti pajānāti, sveva puggalo;

yo adukkhamasukhaį¹ vedanaį¹ vediyamāno ā€œadukkhamasukhaį¹ vedanaį¹ vediyāmÄ«ā€ti na pajānāti, na so puggaloti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Atthi koci sukhaį¹ vedanaį¹ vediyamāno ā€œsukhaį¹ vedanaį¹ vediyāmÄ«ā€ti pajānātÄ«ti katvā tena ca kāraį¹‡ena puggalo upalabbhati saccikaį¹­į¹­haparamatthenāti?

Āmantā.

AƱƱā sukhā vedanā, aƱƱo sukhaį¹ vedanaį¹ vediyamāno ā€œsukhaį¹ vedanaį¹ vediyāmÄ«ā€ti pajānātÄ«ti?

Na hevaį¹ vattabbe ā€¦peā€¦

aƱƱā dukkhā vedanā ā€¦peā€¦

aƱƱā adukkhamasukhā vedanā, aƱƱo adukkhamasukhaį¹ vedanaį¹ vediyamāno ā€œadukkhamasukhaį¹ vedanaį¹ vediyāmÄ«ā€ti pajānātÄ«ti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Na vattabbaį¹ā€”

ā€œpuggalo upalabbhati saccikaį¹­į¹­haparamatthenāā€ti?

Āmantā.

Nanu atthi koci kāye kāyānupassī viharatīti?

Āmantā.

HaƱci atthi koci kāye kāyānupassÄ« viharati, tena vata re vattabbeā€”

ā€œpuggalo upalabbhati saccikaį¹­į¹­haparamatthenāā€ti.

Na vattabbaį¹ā€”

ā€œpuggalo upalabbhati saccikaį¹­į¹­haparamatthenāā€ti?

Āmantā.

Nanu atthi koci vedanāsu ā€¦peā€¦

citte ā€¦

dhammesu dhammānupassī viharatīti?

Āmantā.

HaƱci atthi koci dhammesu dhammānupassÄ« viharati, tena vata re vattabbeā€”

ā€œpuggalo upalabbhati saccikaį¹­į¹­haparamatthenāā€ti.

Atthi koci kāye kāyānupassÄ« viharatÄ«ti katvā tena ca kāraį¹‡ena puggalo upalabbhati saccikaį¹­į¹­haparamatthenāti?

Āmantā.

Yo kāye kāyānupassī viharati, sveva puggalo;

yo na kāye kāyānupassī viharati, na so puggaloti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Yo vedanāsu ā€¦peā€¦

citte ā€¦

dhammesu dhammānupassī viharati, sveva puggalo;

yo na dhammesu dhammānupassī viharati, na so puggaloti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Atthi koci kāye kāyānupassÄ« viharatÄ«ti katvā tena ca kāraį¹‡ena puggalo upalabbhati saccikaį¹­į¹­haparamatthenāti?

Āmantā.

AƱƱo kāyo, aƱƱo kāye kāyānupassī viharatīti?

Na hevaį¹ vattabbe ā€¦peā€¦

aƱƱā vedanā ā€¦

aƱƱaį¹ cittaį¹ ā€¦

aƱƱe dhammā, aƱƱo dhammesu dhammānupassī viharatīti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Puggalo upalabbhati saccikaį¹­į¹­haparamatthenāti?

Āmantā.

Nanu vuttaį¹ bhagavatāā€”

ā€œSuƱƱato lokaį¹ avekkhassu,

mogharāja sadā sato;

Attānudiį¹­į¹­hiį¹ Å«hacca,

evaį¹ maccutaro siyā;

Evaį¹ lokaį¹ avekkhantaį¹,

maccurājā na passatÄ«ā€ti.

Attheva suttantoti?

Āmantā.

Tena hi na vattabbaį¹ā€”

ā€œpuggalo upalabbhati saccikaį¹­į¹­haparamatthenāā€ti.

Puggalo avekkhatīti?

Āmantā.

Saha rūpena avekkhati, vinā rūpena avekkhatīti?

Saha rūpena avekkhatīti.

Taį¹ jÄ«vaį¹ taį¹ sarÄ«ranti?

Na hevaį¹ vattabbe ā€¦peā€¦

vinā rÅ«pena avekkhatÄ«ti, aƱƱaį¹ jÄ«vaį¹ aƱƱaį¹ sarÄ«ranti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Puggalo avekkhatīti?

Āmantā.

Abbhantaragato avekkhati, bahiddhā nikkhamitvā avekkhatīti?

Abbhantaragato avekkhatīti.

Taį¹ jÄ«vaį¹ taį¹ sarÄ«ranti?

Na hevaį¹ vattabbe ā€¦peā€¦

bahiddhā nikkhamitvā avekkhatÄ«ti, aƱƱaį¹ jÄ«vaį¹ aƱƱaį¹ sarÄ«ranti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Na vattabbaį¹ā€”

ā€œpuggalo upalabbhati saccikaį¹­į¹­haparamatthenāā€ti?

Āmantā.

Nanu bhagavā saccavādÄ« kālavādÄ« bhÅ«tavādÄ« tathavādÄ« avitathavādÄ« anaƱƱathavādÄ«ti?

Āmantā.

Vuttaį¹ bhagavatāā€”

ā€œatthi puggalo attahitāya paį¹­ipannoā€ti.

Attheva suttantoti?

Āmantā.

Tena hi puggalo upalabbhati saccikaį¹­į¹­haparamatthenāti.

Na vattabbaį¹ā€”

ā€œpuggalo upalabbhati saccikaį¹­į¹­haparamatthenāā€ti?

Āmantā.

Nanu bhagavā saccavādÄ« kālavādÄ« bhÅ«tavādÄ« tathavādÄ« avitathavādÄ« anaƱƱathavādÄ«ti?

Āmantā.

Vuttaį¹ bhagavatāā€”

ā€œekapuggalo, bhikkhave, loke uppajjamāno uppajjati bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānanā€ti.

Attheva suttantoti?

Āmantā.

Tena hi puggalo upalabbhati saccikaį¹­į¹­haparamatthenāti.

Puggalo upalabbhati saccikaį¹­į¹­haparamatthenāti?

Āmantā.

Nanu bhagavā saccavādÄ« kālavādÄ« bhÅ«tavādÄ« tathavādÄ« avitathavādÄ« anaƱƱathavādÄ«ti?

Āmantā.

Vuttaį¹ bhagavatāā€”

ā€œsabbe dhammā anattāā€ti.

Attheva suttantoti?

Āmantā.

Tena hi na vattabbaį¹ā€”

ā€œpuggalo upalabbhati saccikaį¹­į¹­haparamatthenāā€ti.

Puggalo upalabbhati saccikaį¹­į¹­haparamatthenāti?

Āmantā.

Nanu bhagavā saccavādÄ« kālavādÄ« bhÅ«tavādÄ« tathavādÄ« avitathavādÄ« anaƱƱathavādÄ«ti?

Āmantā.

Vuttaį¹ bhagavatāā€”

ā€œdukkhameva uppajjamānaį¹ uppajjati, dukkhameva nirujjhamānaį¹ nirujjhatÄ«ti na kaį¹…khati na vicikicchati, aparappaccayaƱƱāį¹‡amevassa ettha hoti.

Ettāvatā kho, kaccāna, sammādiį¹­į¹­hi hotÄ«ā€ti.

Attheva suttantoti?

Āmantā.

Tena hi na vattabbaį¹ā€”

ā€œpuggalo upalabbhati saccikaį¹­į¹­haparamatthenāā€ti.

Puggalo upalabbhati saccikaį¹­į¹­haparamatthenāti?

Āmantā.

Nanu vajirā bhikkhunÄ« māraį¹ pāpimantaį¹ etadavocaā€”

ā€œKiį¹ nu sattoti paccesi,

māra diį¹­į¹­higataį¹ nu te;

Suddhasaį¹…khārapuƱjoyaį¹,

nayidha sattupalabbhati.

Yathā hi aį¹…gasambhārā,

hoti saddo ratho iti;

Evaį¹ khandhesu santesu,

hoti sattoti sammuti.

Dukkhameva hi sambhoti,

dukkhaį¹ tiį¹­į¹­hati veti ca;

NāƱƱatra dukkhā sambhoti,

nāƱƱaį¹ dukkhā nirujjhatÄ«ā€ti.

Attheva suttantoti?

Āmantā.

Tena hi na vattabbaį¹ā€”

ā€œpuggalo upalabbhati saccikaį¹­į¹­haparamatthenāā€ti.

Puggalo upalabbhati saccikaį¹­į¹­haparamatthenāti?

Āmantā.

Nanu āyasmā ānando bhagavantaį¹ etadavocaā€”

ā€œā€˜suƱƱo loko, suƱƱo lokoā€™ti, bhante, vuccati.

Kittāvatā nu kho, bhante, ā€˜suƱƱo lokoā€™ti vuccatÄ«ā€ti?

ā€œYasmā kho, ānanda, suƱƱaį¹ attena vā attaniyena vā, tasmā ā€˜suƱƱo lokoā€™ti vuccati.

KiƱcānanda, suƱƱaį¹ attena vā attaniyena vā?

Cakkhuį¹ kho, ānanda, suƱƱaį¹ attena vā attaniyena vā, rÅ«pā suƱƱā ā€¦peā€¦ cakkhuviƱƱāį¹‡aį¹ suƱƱaį¹ ā€¦ cakkhusamphasso suƱƱo ā€¦ yampidaį¹ cakkhusamphassapaccayā uppajjati vedayitaį¹ sukhaį¹ vā dukkhaį¹ vā adukkhamasukhaį¹ vā, tampi suƱƱaį¹ attena vā attaniyena vā, sotaį¹ suƱƱaį¹ ā€¦peā€¦

saddā suƱƱā ā€¦ ghānaį¹ suƱƱaį¹ ā€¦ gandhā suƱƱā ā€¦ jivhā suƱƱā ā€¦ rasā suƱƱā ā€¦ kāyo suƱƱo ā€¦ phoį¹­į¹­habbā suƱƱā ā€¦ mano suƱƱo ā€¦ dhammā suƱƱā ā€¦ manoviƱƱāį¹‡aį¹ suƱƱaį¹ ā€¦ manosamphasso suƱƱo ā€¦ yampidaį¹ manosamphassapaccayā uppajjati vedayitaį¹ sukhaį¹ vā dukkhaį¹ vā adukkhamasukhaį¹ vā, tampi suƱƱaį¹ attena vā attaniyena vā.

Yasmā kho, ānanda, suƱƱaį¹ attena vā attaniyena vā, tasmā ā€˜suƱƱo lokoā€™ti vuccatÄ«ā€ti.

Attheva suttantoti?

Āmantā.

Tena hi na vattabbaį¹ā€”

ā€œpuggalo upalabbhati saccikaį¹­į¹­haparamatthenāā€ti.

Puggalo upalabbhati saccikaį¹­į¹­haparamatthenāti?

Āmantā.

Nanu bhagavā saccavādÄ« kālavādÄ« bhÅ«tavādÄ« tathavādÄ« avitathavādÄ« anaƱƱathavādÄ«ti?

Āmantā.

Vuttaį¹ bhagavatāā€”

ā€œattani vā, bhikkhave, sati ā€˜attaniyaį¹ meā€™ti assāā€ti?

ā€œEvaį¹, bhanteā€.

ā€œAttaniye vā, bhikkhave, sati ā€˜attā meā€™ti assāā€ti?

ā€œEvaį¹, bhanteā€.

ā€œAttani ca, bhikkhave, attaniye ca saccato thetato anupalabbhiyamāne yampidaį¹ diį¹­į¹­hiį¹­į¹­hānaį¹ so loko so attā so pecca bhavissāmi nicco dhuvo sassato avipariį¹‡Ämadhammo, sassatisamaį¹ tatheva į¹­hassāmÄ«tiā€”

ā€˜nanvāyaį¹, bhikkhave, kevalo paripÅ«ro bāladhammoā€™ā€ti?

ā€œKiƱhi no siyā, bhante, kevalo hi, bhante, paripÅ«ro bāladhammoā€ti.

Attheva suttantoti?

Āmantā.

Tena hi na vattabbaį¹ā€”

ā€œpuggalo upalabbhati saccikaį¹­į¹­haparamatthenāā€ti.

Puggalo upalabbhati saccikaį¹­į¹­haparamatthenāti?

Āmantā.

Nanu bhagavā saccavādÄ« kālavādÄ« bhÅ«tavādÄ« tathavādÄ« avitathavādÄ« anaƱƱathavādÄ«ti?

Āmantā.

Vuttaį¹ bhagavatāā€”

ā€œtayo me, seniya, satthāro santo saį¹vijjamānā lokasmiį¹.

Katame tayo?

Idha, seniya, ekacco satthā diį¹­į¹­heva dhamme attānaį¹ saccato thetato paƱƱāpeti, abhisamparāyaƱca attānaį¹ saccato thetato paƱƱāpeti.

Idha pana, seniya, ekacco satthā diį¹­į¹­heva hi kho dhamme attānaį¹ saccato thetato paƱƱāpeti, no ca kho abhisamparāyaį¹ attānaį¹ saccato thetato paƱƱāpeti.

Idha pana, seniya, ekacco satthā diį¹­į¹­he ceva dhamme attānaį¹ saccato thetato na paƱƱāpeti, abhisamparāyaƱca attānaį¹ saccato thetato na paƱƱāpeti.

Tatra, seniya, yvāyaį¹ satthā diį¹­į¹­he ceva dhamme attānaį¹ saccato thetato paƱƱāpeti, abhisamparāyaƱca attānaį¹ saccato thetato paƱƱāpetiā€”

ayaį¹ vuccati, seniya, satthā sassatavādo.

Tatra, seniya, yvāyaį¹ satthā diį¹­į¹­heva hi kho dhamme attānaį¹ saccato thetato paƱƱāpeti, no ca kho abhisamparāyaį¹ attānaį¹ saccato thetato paƱƱāpetiā€”

ayaį¹ vuccati, seniya, satthā ucchedavādo.

Tatra, seniya, yvāyaį¹ satthā diį¹­į¹­he ceva dhamme attānaį¹ saccato thetato na paƱƱāpeti, abhisamparāyaƱca attānaį¹ saccato thetato na paƱƱāpetiā€”

ayaį¹ vuccati, seniya, satthā sammāsambuddho.

Ime kho, seniya, tayo satthāro santo saį¹vijjamānā lokasminā€ti.

Attheva suttantoti?

Āmantā.

Tena hi na vattabbaį¹ā€”

ā€œpuggalo upalabbhati saccikaį¹­į¹­haparamatthenāā€ti.

Puggalo upalabbhati saccikaį¹­į¹­haparamatthenāti?

Āmantā.

Nanu bhagavā saccavādÄ« kālavādÄ« bhÅ«tavādÄ« tathavādÄ« avitathavādÄ« anaƱƱathavādÄ«ti?

Āmantā.

Vuttaį¹ bhagavatāā€”

ā€œsappikumbhoā€ti?

Āmantā.

Atthi koci sappissa kumbhaį¹ karotÄ«ti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Tena hi na vattabbaį¹ā€”

ā€œpuggalo upalabbhati saccikaį¹­į¹­haparamatthenāā€ti.

Puggalo upalabbhati saccikaį¹­į¹­haparamatthenāti?

Āmantā.

Nanu bhagavā saccavādÄ« kālavādÄ« bhÅ«tavādÄ« tathavādÄ« avitathavādÄ« anaƱƱathavādÄ«ti?

Āmantā.

Vuttaį¹ bhagavatāā€”

ā€œtelakumbho ā€¦ madhukumbho ā€¦ phāį¹‡itakumbho ā€¦ khÄ«rakumbho ā€¦ udakakumbho ā€¦ pānÄ«yathālakaį¹ ā€¦ pānÄ«yakosakaį¹ ā€¦ pānÄ«yasarāvakaį¹ ā€¦ niccabhattaį¹ ā€¦ dhuvayāgÅ«ā€ti?

Āmantā.

Atthi kāci yāgu niccā dhuvā sassatā avipariį¹‡Ämadhammāti?

Na hevaį¹ vattabbe.

ā€¦peā€¦.

Tena hi na vattabbaį¹ā€”

ā€œpuggalo upalabbhati saccikaį¹­į¹­haparamatthenāā€ti.

(Saį¹…khittaį¹.)

Aį¹­į¹­hakaniggahapeyyālā,

Sandhāvaniyā upādāya;

Cittena paƱcamaį¹ kalyāį¹‡aį¹,

Iddhisuttāharaį¹‡ena aį¹­į¹­hamaį¹.

Puggalakathā niį¹­į¹­hitā.
PreviousNext