From:

PreviousNext

Kathāvatthu

Mahāpaį¹‡į¹‡Äsaka

Paį¹­hamavagga

Ekaccaį¹atthÄ«tikathā

Atītādiekaccakathā

AtÄ«taį¹ atthÄ«ti?

Ekaccaį¹ atthi, ekaccaį¹ natthÄ«ti.

Ekaccaį¹ niruddhaį¹, ekaccaį¹ na niruddhaį¹;

ekaccaį¹ vigataį¹, ekaccaį¹ avigataį¹;

ekaccaį¹ atthaį¹…gataį¹, ekaccaį¹ na atthaį¹…gataį¹;

ekaccaį¹ abbhatthaį¹…gataį¹, ekaccaį¹ na abbhatthaį¹…gatanti?

Na hevaį¹ vattabbe ā€¦peā€¦.

AtÄ«taį¹ ekaccaį¹ atthi, ekaccaį¹ natthÄ«ti?

Āmantā.

Atītā avipakkavipākā dhammā ekacce atthi, ekacce natthīti?

Na hevaį¹ vattabbe ā€¦peā€¦

atÄ«taį¹ ekaccaį¹ atthi, ekaccaį¹ natthÄ«ti?

Āmantā.

Atītā vipakkavipākā dhammā ekacce atthi, ekacce natthīti?

Na hevaį¹ vattabbe ā€¦peā€¦

atÄ«taį¹ ekaccaį¹ atthi, ekaccaį¹ natthÄ«ti?

Āmantā.

Atītā avipākā dhammā ekacce atthi ekacce natthīti?

Na hevaį¹ vattabbe ā€¦peā€¦.

AtÄ«taį¹ ekaccaį¹ atthi ekaccaį¹ natthÄ«ti?

Āmantā.

Kiį¹ atthi kiį¹ natthÄ«ti?

AtÄ«tā avipakkavipākā dhammāā€”

te atthi;

atÄ«tā vipakkavipākā dhammāā€”

te natthīti.

AtÄ«tā avipakkavipākā dhammāā€”

te atthīti?

Āmantā.

AtÄ«tā vipakkavipākā dhammāā€”

te atthīti?

Na hevaį¹ vattabbe ā€¦peā€¦

atÄ«tā avipakkavipākā dhammāā€”

te atthīti?

Āmantā.

AtÄ«tā avipākā dhammāā€”

te atthīti?

Na hevaį¹ vattabbe ā€¦peā€¦.

AtÄ«tā vipakkavipākā dhammāā€”

te natthīti?

Āmantā.

AtÄ«tā avipakkavipākā dhammāā€”

te natthīti?

Na hevaį¹ vattabbe ā€¦peā€¦.

AtÄ«tā avipākā dhammāā€”

te natthīti?

Āmantā.

AtÄ«tā avipakkavipākā dhammāā€”

te natthīti?

Na hevaį¹ vattabbe ā€¦peā€¦.

AtÄ«tā avipakkavipākā dhammāā€”

te atthīti?

Āmantā.

Nanu atītā avipakkavipākā dhammā niruddhāti?

Āmantā.

HaƱci atÄ«tā avipakkavipākā dhammā niruddhā, no ca vata re vattabbeā€”

ā€œatÄ«tā avipakkavipākā dhammāā€”

te atthÄ«ā€ti.

AtÄ«tā avipakkavipākā dhammā niruddhāā€”

te atthīti?

Āmantā.

AtÄ«tā vipakkavipākā dhammā niruddhāā€”

te atthīti?

Na hevaį¹ vattabbe ā€¦peā€¦

atÄ«tā avipakkavipākā dhammā niruddhāā€”

te atthīti?

Āmantā.

AtÄ«tā avipākā dhammā niruddhāā€”

te atthīti?

Na hevaį¹ vattabbe ā€¦peā€¦.

AtÄ«tā vipakkavipākā dhammā niruddhāā€”

te natthīti?

Āmantā.

AtÄ«tā avipakkavipākā dhammā niruddhāā€”

te natthīti?

Na hevaį¹ vattabbe ā€¦peā€¦.

AtÄ«tā avipākā dhammā niruddhāā€”

te natthīti?

Āmantā.

AtÄ«tā avipakkavipākā dhammā niruddhāā€”

te natthīti?

Na hevaį¹ vattabbe ā€¦peā€¦.

AtÄ«tā avipakkavipākā dhammā niruddhāā€”

te atthīti?

Āmantā.

AtÄ«tā vipakkavipākā dhammā niruddhāā€”

te natthīti?

Āmantā.

AtÄ«tā ekadesaį¹ vipakkavipākā dhammā ekadesaį¹ avipakkavipākā dhammā niruddhāā€”

te ekacce atthi ekacce natthīti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Na vattabbaį¹ā€”

ā€œatÄ«tā avipakkavipākā dhammāā€”

te atthÄ«ā€ti?

Āmantā.

Nanu atītā avipakkavipākā dhammā vipaccissantīti?

Āmantā.

HaƱci atÄ«tā avipakkavipākā dhammā vipaccissanti, tena vata re vattabbeā€”

ā€œatÄ«tā avipakkavipākā dhammāā€”

te atthÄ«ā€ti.

Atītā avipakkavipākā dhammā vipaccissantīti katvā te atthīti?

Āmantā.

Vipaccissantīti katvā paccuppannāti?

Na hevaį¹ vattabbe ā€¦peā€¦

vipaccissantīti katvā paccuppannāti?

Āmantā.

Paccuppannā dhammā nirujjhissantīti katvā te natthīti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Anāgatādiekaccakathā

Anāgataį¹ atthÄ«ti?

Ekaccaį¹ atthi, ekaccaį¹ natthÄ«ti.

Ekaccaį¹ jātaį¹, ekaccaį¹ ajātaį¹;

ekaccaį¹ saƱjātaį¹, ekaccaį¹ asaƱjātaį¹;

ekaccaį¹ nibbattaį¹, ekaccaį¹ anibbattaį¹;

ekaccaį¹ pātubhÅ«taį¹, ekaccaį¹ apātubhÅ«tanti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Anāgataį¹ ekaccaį¹ atthi, ekaccaį¹ natthÄ«ti?

Āmantā.

Anāgatā uppādino dhammā ekacce atthi, ekacce natthīti?

Na hevaį¹ vattabbe ā€¦peā€¦

anāgataį¹ ekaccaį¹ atthi, ekaccaį¹ natthÄ«ti?

Āmantā.

Anāgatā anuppādino dhammā ekacce atthi, ekacce natthīti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Anāgataį¹ ekaccaį¹ atthi, ekaccaį¹ natthÄ«ti?

Āmantā.

Kiį¹ atthi, kiį¹ natthÄ«ti?

Anāgatā uppādino dhammāā€”

te atthi;

anāgatā anuppādino dhammāā€”

te natthīti.

Anāgatā uppādino dhammāā€”

te atthīti?

Āmantā.

Anāgatā anuppādino dhammāā€”

te atthīti?

Na hevaį¹ vattabbe ā€¦peā€¦

anāgatā anuppādino dhammāā€”

te natthīti?

Āmantā.

Anāgatā uppādino dhammāā€”

te natthīti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Anāgatā uppādino dhammāā€”

te atthīti?

Āmantā.

Nanu anāgatā uppādino dhammā ajātāti?

Āmantā.

HaƱci anāgatā uppādino dhammā ajātā, no ca vata re vattabbeā€”

ā€œanāgatā uppādino dhammāā€”

te atthÄ«ā€ti.

Anāgatā uppādino dhammā ajātāā€”

te atthīti?

Āmantā.

Anāgatā anuppādino dhammā ajātāā€”

te atthīti?

Na hevaį¹ vattabbe ā€¦peā€¦

anāgatā anuppādino dhammā ajātāā€”

te natthīti?

Āmantā.

Anāgatā uppādino dhammā ajātāā€”

te natthīti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Na vattabbaį¹ā€”

ā€œanāgatā uppādino dhammāā€”

te atthÄ«ā€ti?

Āmantā.

Nanu anāgatā uppādino dhammā uppajjissantīti?

Āmantā.

HaƱci anāgatā uppādino dhammā uppajjissanti, tena vata re vattabbeā€”

ā€œanāgatā uppādino dhammāā€”

te atthÄ«ā€ti.

Anāgatā uppādino dhammā uppajjissantīti katvā te atthīti?

Āmantā.

Uppajjissantīti katvā paccuppannāti?

Na hevaį¹ vattabbe ā€¦peā€¦

uppajjissantīti katvā paccuppannāti?

Āmantā.

Paccuppannā dhammā nirujjhissantīti katvā te natthīti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Ekaccaį¹ atthÄ«tikathā niį¹­į¹­hitā.
PreviousNext