From:

PreviousNext

Kathāvatthu

Mahāpaį¹‡į¹‡Äsaka

Paį¹­hamavagga

Satipaį¹­į¹­hānakathā

Sabbe dhammā satipaį¹­į¹­hānāti?

Āmantā.

Sabbe dhammā sati satindriyaį¹ satibalaį¹ sammāsati satisambojjhaį¹…go ekāyanamaggo khayagāmÄ« bodhagāmÄ« apacayagāmÄ« anāsavā asaį¹yojaniyā aganthaniyā anoghaniyā ayoganiyā anÄ«varaį¹‡iyā aparāmaį¹­į¹­hā anupādāniyā asaį¹…kilesikā, sabbe dhammā buddhānussati dhammānussati saį¹…ghānussati sÄ«lānussati cāgānussati devatānussati ānāpānassati maraį¹‡Änussati kāyagatāsati upasamānussatÄ«ti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Sabbe dhammā satipaį¹­į¹­hānāti?

Āmantā.

Cakkhāyatanaį¹ satipaį¹­į¹­hānanti?

Na hevaį¹ vattabbe ā€¦peā€¦

cakkhāyatanaį¹ satipaį¹­į¹­hānanti?

Āmantā.

Cakkhāyatanaį¹ sati satindriyaį¹ satibalaį¹ sammāsati satisambojjhaį¹…go ekāyanamaggo khayagāmÄ« bodhagāmÄ« apacayagāmÄ« anāsavaį¹ asaį¹yojaniyaį¹ ā€¦peā€¦ asaį¹…kilesikaį¹, cakkhāyatanaį¹ buddhānussati dhammānussati saį¹…ghānussati sÄ«lānussati cāgānussati devatānussati ānāpānassati maraį¹‡Änussati kāyagatāsati upasamānussatÄ«ti?

Na hevaį¹ vattabbe ā€¦peā€¦

sotāyatanaį¹ ā€¦

ghānāyatanaį¹ ā€¦

jivhāyatanaį¹ ā€¦

kāyāyatanaį¹ ā€¦

rÅ«pāyatanaį¹ ā€¦

saddāyatanaį¹ ā€¦

gandhāyatanaį¹ ā€¦

rasāyatanaį¹ ā€¦

phoį¹­į¹­habbāyatanaį¹ ā€¦

rāgo ā€¦

doso ā€¦

moho ā€¦

māno ā€¦

diį¹­į¹­hi ā€¦

vicikicchā ā€¦

thinaį¹ ā€¦

uddhaccaį¹ ā€¦

ahirikaį¹ ā€¦

anottappaį¹ satipaį¹­į¹­hānanti?

Na hevaį¹ vattabbe ā€¦peā€¦

anottappaį¹ satipaį¹­į¹­hānanti?

Āmantā.

Anottappaį¹ sati satindriyaį¹ satibalaį¹ sammāsati ā€¦peā€¦ kāyagatāsati upasamānussatÄ«ti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Sati satipaį¹­į¹­hānā, sā ca satÄ«ti?

Āmantā.

Cakkhāyatanaį¹ satipaį¹­į¹­hānaį¹, taƱca satÄ«ti?

Na hevaį¹ vattabbe ā€¦peā€¦

sati satipaį¹­į¹­hānā, sā ca satÄ«ti?

Āmantā.

Sotāyatanaį¹ ā€¦peā€¦

kāyāyatanaį¹ ā€¦ rÅ«pāyatanaį¹ ā€¦peā€¦

phoį¹­į¹­habbāyatanaį¹ ā€¦ rāgo ā€¦ doso ā€¦ moho ā€¦peā€¦

anottappaį¹ satipaį¹­į¹­hānaį¹, taƱca satÄ«ti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Cakkhāyatanaį¹ satipaį¹­į¹­hānaį¹, taƱca na satÄ«ti?

Āmantā.

Sati satipaį¹­į¹­hānā, sā ca na satÄ«ti?

Na hevaį¹ vattabbe ā€¦peā€¦

sotāyatanaį¹ ā€¦peā€¦

kāyāyatanaį¹ ā€¦

rÅ«pāyatanaį¹ ā€¦peā€¦

phoį¹­į¹­habbāyatanaį¹ ā€¦

rāgo ā€¦

doso ā€¦

moho ā€¦peā€¦

anottappaį¹ satipaį¹­į¹­hānaį¹, taƱca na satÄ«ti?

Āmantā.

Sati satipaį¹­į¹­hānā, sā ca na satÄ«ti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Na vattabbaį¹ā€”

ā€œsabbe dhammā satipaį¹­į¹­hānāā€ti?

Āmantā.

Nanu sabbe dhamme ārabbha sati santiį¹­į¹­hatÄ«ti?

Āmantā.

HaƱci sabbe dhamme ārabbha sati santiį¹­į¹­hatÄ«ti, tena vata re vattabbeā€”

ā€œsabbe dhammā satipaį¹­į¹­hānāā€ti.

Sabbaį¹ dhammaį¹ ārabbha sati santiį¹­į¹­hatÄ«ti sabbe dhammā satipaį¹­į¹­hānāti?

Āmantā.

Sabbaį¹ dhammaį¹ ārabbha phasso santiį¹­į¹­hatÄ«ti sabbe dhammā phassapaį¹­į¹­hānāti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Sabbaį¹ dhammaį¹ ārabbha sati santiį¹­į¹­hatÄ«ti sabbe dhammā satipaį¹­į¹­hānāti?

Āmantā.

Sabbaį¹ dhammaį¹ ārabbha vedanā santiį¹­į¹­hati ā€¦

saƱƱā santiį¹­į¹­hati ā€¦

cetanā santiį¹­į¹­hati ā€¦

cittaį¹ santiį¹­į¹­hatÄ«ti sabbe dhammā cittapaį¹­į¹­hānāti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Sabbe dhammā satipaį¹­į¹­hānāti?

Āmantā.

Sabbe sattā upaį¹­į¹­hitasatino satiyā samannāgatā satiyā samohitā;

sabbesaį¹ sattānaį¹ sati paccupaį¹­į¹­hitāti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Sabbe dhammā satipaį¹­į¹­hānāti?

Āmantā.

Nanu vuttaį¹ bhagavatāā€”

ā€œamataį¹ te, bhikkhave, na paribhuƱjanti ye kāyagatāsatiį¹ na paribhuƱjanti.

Amataį¹ te, bhikkhave, paribhuƱjanti ye kāyagatāsatiį¹ paribhuƱjantÄ«ā€ti.

Attheva suttantoti?

Āmantā.

Sabbe sattā kāyagatāsatiį¹ paribhuƱjanti paį¹­ilabhanti āsevanti bhāventi bahulÄ«karontÄ«ti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Sabbe dhammā satipaį¹­į¹­hānāti?

Āmantā.

Nanu vuttaį¹ bhagavatāā€”

ā€œekāyano ayaį¹, bhikkhave, maggo sattānaį¹ visuddhiyā sokaparidevānaį¹ samatikkamāya dukkhadomanassānaį¹ atthaį¹…gamāya Ʊāyassa adhigamāya nibbānassa sacchikiriyāya yadidaį¹ cattāro satipaį¹­į¹­hānāā€ti.

Attheva suttantoti?

Āmantā?

Sabbe dhammā ekāyanamaggoti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Sabbe dhammā satipaį¹­į¹­hānāti?

Āmantā.

Nanu vuttaį¹ bhagavatāā€”

ā€œraƱƱo, bhikkhave, cakkavattissa pātubhāvā sattannaį¹ ratanānaį¹ pātubhāvo hoti.

Katamesaį¹ sattannaį¹?

Cakkaratanassa pātubhāvo hoti, hatthiratanassa pātubhāvo hoti, assaratanassa ā€¦

maį¹‡iratanassa ā€¦

itthiratanassa ā€¦

gahapatiratanassa ā€¦

pariį¹‡Äyakaratanassa pātubhāvo hoti.

RaƱƱo, bhikkhave, cakkavattissa pātubhāvā imesaį¹ sattannaį¹ ratanānaį¹ pātubhāvo hoti.

Tathāgatassa, bhikkhave, pātubhāvā arahato sammāsambuddhassa sattannaį¹ bojjhaį¹…garatanānaį¹ pātubhāvo hoti.

Katamesaį¹ sattannaį¹?

Satisambojjhaį¹…garatanassa pātubhāvo hoti, dhammavicayasambojjhaį¹…garatanassa pātubhāvo hoti, vÄ«riyasambojjhaį¹…garatanassa pātubhāvo hoti, pÄ«tisambojjhaį¹…garatanassa pātubhāvo hoti, passaddhisambojjhaį¹…garatanassa pātubhāvo hoti, samādhisambojjhaį¹…garatanassa pātubhāvo hoti, upekkhāsambojjhaį¹…garatanassa pātubhāvo hoti.

Tathāgatassa, bhikkhave, pātubhāvā arahato sammāsambuddhassa imesaį¹ sattannaį¹ bojjhaį¹…garatanānaį¹ pātubhāvo hotÄ«ā€ti.

Attheva suttantoti?

Āmantā.

Tathāgatassa pātubhāvā arahato sammāsambuddhassa sabbe dhammā satisambojjhaį¹…garatanāva hontÄ«ti?

Na hevaį¹ vattabbe ā€¦peā€¦

sabbe dhammā satipaį¹­į¹­hānāti?

Āmantā.

Sabbe dhammā sammappadhānā ā€¦

iddhipādā ā€¦

indriyā ā€¦

balā ā€¦

bojjhaį¹…gāti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Satipaį¹­į¹­hānakathā niį¹­į¹­hitā.
PreviousNext