From:

PreviousNext

Kathāvatthu

Mahāpaį¹‡į¹‡Äsaka

Paį¹­hamavagga

Hevatthikathā

AtÄ«taį¹ atthÄ«ti?

Hevatthi, heva natthīti.

Sevatthi, seva natthīti?

Na hevaį¹ vattabbe ā€¦peā€¦

sevatthi, seva natthīti?

Āmantā.

Atthaį¹­į¹­ho natthaį¹­į¹­ho, natthaį¹­į¹­ho atthaį¹­į¹­ho, atthibhāvo natthibhāvo, natthibhāvo atthibhāvo, atthÄ«ti vā natthÄ«ti vā, natthÄ«ti vā atthÄ«ti vā esese ekaį¹­į¹­he same samabhāge tajjāteti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Anāgataį¹ atthÄ«ti?

Hevatthi, heva natthīti.

Sevatthi, seva natthīti?

Na hevaį¹ vattabbe ā€¦peā€¦

sevatthi, seva natthīti?

Āmantā.

Atthaį¹­į¹­ho natthaį¹­į¹­ho, natthaį¹­į¹­ho atthaį¹­į¹­ho, atthibhāvo natthibhāvo, natthibhāvo atthibhāvo, atthÄ«ti vā natthÄ«ti vā, natthÄ«ti vā atthÄ«ti vā esese ekaį¹­į¹­he same samabhāge tajjāteti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Paccuppannaį¹ atthÄ«ti?

Hevatthi, heva natthīti.

Sevatthi, seva natthīti?

Na hevaį¹ vattabbe ā€¦peā€¦

sevatthi, seva natthīti?

Āmantā.

Atthaį¹­į¹­ho natthaį¹­į¹­ho ā€¦peā€¦

same samabhāge tajjāteti?

Na hevaį¹ vattabbe ā€¦peā€¦.

AtÄ«taį¹ hevatthi, heva natthÄ«ti?

Āmantā.

Kintatthi, kinti natthīti?

AtÄ«taį¹ atÄ«tanti hevatthi, atÄ«taį¹ anāgatanti heva natthi, atÄ«taį¹ paccuppannanti heva natthÄ«ti.

Sevatthi, seva natthīti?

Na hevaį¹ vattabbe ā€¦peā€¦

sevatthi, seva natthīti?

Āmantā.

Atthaį¹­į¹­ho natthaį¹­į¹­ho, natthaį¹­į¹­ho atthaį¹­į¹­ho, atthibhāvo natthibhāvo, natthibhāvo atthibhāvo, atthÄ«ti vā natthÄ«ti vā, natthÄ«ti vā atthÄ«ti vā esese ekaį¹­į¹­he same samabhāge tajjāteti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Anāgataį¹ hevatthi, heva natthÄ«ti?

Āmantā.

Kintatthi, kinti natthīti?

Anāgataį¹ anāgatanti hevatthi, anāgataį¹ atÄ«tanti heva natthi, anāgataį¹ paccuppannanti heva natthÄ«ti.

Sevatthi, seva natthīti?

Na hevaį¹ vattabbe ā€¦peā€¦

sevatthi, seva natthīti?

Āmantā.

Atthaį¹­į¹­ho natthaį¹­į¹­ho, natthaį¹­į¹­ho atthaį¹­į¹­ho ā€¦peā€¦

same samabhāge tajjāteti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Paccuppannaį¹ hevatthi, heva natthÄ«ti?

Āmantā.

Kintatthi, kinti natthīti?

Paccuppannaį¹ paccuppannanti hevatthi, paccuppannaį¹ atÄ«tanti heva natthi, paccuppannaį¹ anāgatanti heva natthÄ«ti.

Sevatthi, seva natthīti?

Na hevaį¹ vattabbe ā€¦peā€¦

sevatthi, seva natthīti?

Āmantā.

Atthaį¹­į¹­ho natthaį¹­į¹­ho ā€¦peā€¦

same samabhāge tajjāteti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Na vattabbaį¹ā€”

ā€œatÄ«taį¹ hevatthi, heva natthi;

anāgataį¹ hevatthi, heva natthi;

paccuppannaį¹ hevatthi, heva natthÄ«ā€ti?

Āmantā.

AtÄ«taį¹ anāgatanti hevatthi, atÄ«taį¹ paccuppannanti hevatthi, anāgataį¹ atÄ«tanti hevatthi, anāgataį¹ paccuppannanti hevatthi, paccuppannaį¹ atÄ«tanti hevatthi, paccuppannaį¹ anāgatanti hevatthÄ«ti?

Na hevaį¹ vattabbe.

ā€¦peā€¦.

Tena hi atÄ«taį¹ hevatthi heva natthi, anāgataį¹ hevatthi heva natthi, paccuppannaį¹ hevatthi, heva natthÄ«ti.

RÅ«paį¹ atthÄ«ti?

Hevatthi, heva natthīti.

Sevatthi, seva natthīti?

Na hevaį¹ vattabbe ā€¦peā€¦

sevatthi, seva natthīti?

Āmantā.

Atthaį¹­į¹­ho natthaį¹­į¹­ho, natthaį¹­į¹­ho atthaį¹­į¹­ho, atthibhāvo natthibhāvo, natthibhāvo atthibhāvo, atthÄ«ti vā natthÄ«ti vā, natthÄ«ti vā atthÄ«ti vā esese ekaį¹­į¹­he same samabhāge tajjāteti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Vedanā ā€¦

saƱƱā ā€¦

saį¹…khārā ā€¦

viƱƱāį¹‡aį¹ atthÄ«ti?

Hevatthi, heva natthīti.

Sevatthi, seva natthīti?

Na hevaį¹ vattabbe ā€¦peā€¦

sevatthi, seva natthīti?

Āmantā.

Atthaį¹­į¹­ho natthaį¹­į¹­ho ā€¦peā€¦

same samabhāge tajjāteti?

Na hevaį¹ vattabbe ā€¦peā€¦.

RÅ«paį¹ hevatthi, heva natthÄ«ti?

Āmantā.

Kintatthi, kinti natthīti?

RÅ«paį¹ rÅ«panti hevatthi, rÅ«paį¹ vedanāti heva natthi ā€¦peā€¦

rÅ«paį¹ saƱƱāti heva natthi ā€¦peā€¦

rÅ«paį¹ saį¹…khārāti heva natthi ā€¦peā€¦

rÅ«paį¹ viƱƱāį¹‡anti heva natthÄ«ti.

Sevatthi, seva natthīti?

Na hevaį¹ vattabbe ā€¦peā€¦

sevatthi, seva natthīti?

Āmantā.

Atthaį¹­į¹­ho natthaį¹­į¹­ho ā€¦peā€¦

same samabhāge tajjāteti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Vedanā ā€¦

saƱƱā ā€¦

saį¹…khārā ā€¦

viƱƱāį¹‡aį¹ hevatthi, heva natthÄ«ti?

Āmantā.

Kintatthi, kinti natthīti?

ViƱƱāį¹‡aį¹ viƱƱāį¹‡anti hevatthi.

ViƱƱāį¹‡aį¹ rÅ«panti heva natthi ā€¦peā€¦

viƱƱāį¹‡aį¹ vedanāti heva natthi ā€¦peā€¦

viƱƱāį¹‡aį¹ saƱƱāti heva natthi ā€¦peā€¦

viƱƱāį¹‡aį¹ saį¹…khārāti heva natthÄ«ti.

Sevatthi, seva natthīti?

Na hevaį¹ vattabbe ā€¦peā€¦

sevatthi, seva natthīti?

Āmantā.

Atthaį¹­į¹­ho natthaį¹­į¹­ho ā€¦peā€¦

same samabhāge tajjāteti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Na vattabbaį¹ā€”

ā€œrÅ«paį¹ hevatthi, heva natthÄ«ti;

vedanā ā€¦

saƱƱā ā€¦

saį¹…khārā ā€¦

viƱƱāį¹‡aį¹ hevatthi, heva natthÄ«ti?

Āmantā.

RÅ«paį¹ vedanāti hevatthi ā€¦peā€¦

rÅ«paį¹ saƱƱāti hevatthi ā€¦peā€¦

rÅ«paį¹ saį¹…khārāti hevatthi ā€¦peā€¦

rÅ«paį¹ viƱƱāį¹‡anti hevatthi ā€¦

vedanā ā€¦

saƱƱā ā€¦

saį¹…khārā ā€¦

viƱƱāį¹‡aį¹ rÅ«panti hevatthi ā€¦

viƱƱāį¹‡aį¹ vedanāti hevatthi ā€¦

viƱƱāį¹‡aį¹ saƱƱāti hevatthi ā€¦

viƱƱāį¹‡aį¹ saį¹…khārāti hevatthÄ«ti?

Na hevaį¹ vattabbe ā€¦peā€¦

tena hi rÅ«paį¹ hevatthi, heva natthi;

vedanā ā€¦

saƱƱā ā€¦

saį¹…khārā ā€¦

viƱƱāį¹‡aį¹ hevatthi, heva natthÄ«ti.

Hevatthikathā niį¹­į¹­hitā.

Tassuddānaį¹

Upalabbho parihāni,

Brahmacariyavāso odhiso;

PariƱƱā kāmarāgappahānaį¹,

Sabbatthivādo āyatanaį¹;

AtÄ«tānāgato subhaį¹…go,

Sabbe dhammā satipaį¹­į¹­hānā;

Hevatthi heva natthīti.

Mahāvaggo.
PreviousNext