From:

PreviousNext

Kathāvatthu

Mahāpaį¹‡į¹‡Äsaka

Dutiyavagga

AƱƱāį¹‡akathā

Atthi arahato aƱƱāį¹‡anti?

Āmantā.

Atthi arahato avijjā avijjogho avijjāyogo avijjānusayo avijjāpariyuį¹­į¹­hānaį¹ avijjāsaį¹yojanaį¹ avijjānÄ«varaį¹‡anti?

Na hevaį¹ vattabbe.

Natthi arahato avijjā avijjogho avijjāyogo avijjānusayo avijjāpariyuį¹­į¹­hānaį¹ avijjāsaį¹yojanaį¹ avijjānÄ«varaį¹‡anti?

Āmantā.

HaƱci natthi arahato avijjā avijjogho avijjāyogo avijjānusayo avijjāpariyuį¹­į¹­hānaį¹ avijjāsaį¹yojanaį¹ avijjānÄ«varaį¹‡aį¹, no ca vata re vattabbeā€”

ā€œatthi arahato aƱƱāį¹‡anā€ti.

Atthi puthujjanassa aƱƱāį¹‡aį¹, atthi tassa avijjā avijjogho avijjāyogo avijjānusayo avijjāpariyuį¹­į¹­hānaį¹ avijjāsaį¹yojanaį¹ avijjānÄ«varaį¹‡anti?

Āmantā.

Atthi arahato aƱƱāį¹‡aį¹, atthi tassa avijjā avijjogho avijjāyogo avijjānusayo avijjāpariyuį¹­į¹­hānaį¹ avijjāsaį¹yojanaį¹ avijjānÄ«varaį¹‡anti?

Na hevaį¹ vattabbe.

Atthi arahato aƱƱāį¹‡aį¹, natthi tassa avijjā avijjogho avijjāyogo avijjānusayo avijjāpariyuį¹­į¹­hānaį¹ avijjāsaį¹yojanaį¹ avijjānÄ«varaį¹‡anti?

Āmantā.

Atthi puthujjanassa aƱƱāį¹‡aį¹, natthi tassa avijjā avijjogho avijjāyogo avijjānusayo avijjāpariyuį¹­į¹­hānaį¹ avijjāsaį¹yojanaį¹ avijjānÄ«varaį¹‡anti?

Na hevaį¹ vattabbe.

Atthi arahato aƱƱāį¹‡anti?

Āmantā.

Arahā aƱƱāį¹‡apakato pāį¹‡aį¹ haneyya, adinnaį¹ ādiyeyya, musā bhaį¹‡eyya, pisuį¹‡aį¹ bhaį¹‡eyya, pharusaį¹ bhaį¹‡eyya, samphaį¹ palapeyya, sandhiį¹ chindeyya, nillopaį¹ hareyya, ekāgāriyaį¹ kareyya, paripanthe tiį¹­į¹­heyya, paradāraį¹ gaccheyya, gāmaghātaį¹ kareyya, nigamaghātaį¹ kareyyāti?

Na hevaį¹ vattabbe.

Atthi puthujjanassa aƱƱāį¹‡aį¹, puthujjano aƱƱāį¹‡apakato pāį¹‡aį¹ haneyya, adinnaį¹ ādiyeyya, musā bhaį¹‡eyya ā€¦peā€¦ gāmaghātaį¹ kareyya, nigamaghātaį¹ kareyyāti?

Āmantā.

Atthi arahato aƱƱāį¹‡aį¹, arahā aƱƱāį¹‡apakato pāį¹‡aį¹ haneyya, adinnaį¹ ādiyeyya ā€¦peā€¦ gāmaghātaį¹ kareyya, nigamaghātaį¹ kareyyāti?

Na hevaį¹ vattabbe.

Atthi arahato aƱƱāį¹‡aį¹, na ca arahā aƱƱāį¹‡apakato pāį¹‡aį¹ haneyya, adinnaį¹ ādiyeyya ā€¦peā€¦ gāmaghātaį¹ kareyya, nigamaghātaį¹ kareyyāti?

Āmantā.

Atthi puthujjanassa aƱƱāį¹‡aį¹, na ca puthujjano aƱƱāį¹‡apakato pāį¹‡aį¹ haneyya, adinnaį¹ ādiyeyya ā€¦peā€¦ gāmaghātaį¹ kareyya, nigamaghātaį¹ kareyyāti?

Na hevaį¹ vattabbe.

Atthi arahato aƱƱāį¹‡anti?

Āmantā.

Atthi arahato satthari aƱƱāį¹‡aį¹, dhamme aƱƱāį¹‡aį¹, saį¹…ghe aƱƱāį¹‡aį¹, sikkhāya aƱƱāį¹‡aį¹, pubbante aƱƱāį¹‡aį¹, aparante aƱƱāį¹‡aį¹, pubbantāparante aƱƱāį¹‡aį¹, idappaccayatāpaį¹­iccasamuppannesu dhammesu aƱƱāį¹‡anti?

Na hevaį¹ vattabbe.

Natthi arahato satthari aƱƱāį¹‡aį¹, dhamme aƱƱāį¹‡aį¹, saį¹…ghe aƱƱāį¹‡aį¹, sikkhāya aƱƱāį¹‡aį¹, pubbante aƱƱāį¹‡aį¹, aparante aƱƱāį¹‡aį¹, pubbantāparante aƱƱāį¹‡aį¹, idappaccayatāpaį¹­iccasamuppannesu dhammesu aƱƱāį¹‡anti?

Āmantā.

HaƱci natthi arahato satthari aƱƱāį¹‡aį¹, dhamme aƱƱāį¹‡aį¹, saį¹…ghe aƱƱāį¹‡aį¹ ā€¦peā€¦ idappaccayatāpaį¹­iccasamuppannesu dhammesu aƱƱāį¹‡aį¹, no ca vata re vattabbeā€”

ā€œatthi arahato aƱƱāį¹‡anā€ti.

Atthi puthujjanassa aƱƱāį¹‡aį¹, atthi tassa satthari aƱƱāį¹‡aį¹, dhamme aƱƱāį¹‡aį¹, saį¹…ghe aƱƱāį¹‡aį¹ ā€¦peā€¦ idappaccayatāpaį¹­iccasamuppannesu dhammesu aƱƱāį¹‡anti?

Āmantā.

Atthi arahato aƱƱāį¹‡aį¹, atthi tassa satthari aƱƱāį¹‡aį¹, dhamme aƱƱāį¹‡aį¹, saį¹…ghe aƱƱāį¹‡aį¹ ā€¦peā€¦ idappaccayatāpaį¹­iccasamuppannesu dhammesu aƱƱāį¹‡anti?

Na hevaį¹ vattabbe.

Atthi arahato aƱƱāį¹‡aį¹, natthi tassa satthari aƱƱāį¹‡aį¹, dhamme aƱƱāį¹‡aį¹, saį¹…ghe aƱƱāį¹‡aį¹ ā€¦peā€¦ idappaccayatāpaį¹­iccasamuppannesu dhammesu aƱƱāį¹‡anti?

Āmantā.

Atthi puthujjanassa aƱƱāį¹‡aį¹, natthi tassa satthari aƱƱāį¹‡aį¹, dhamme aƱƱāį¹‡aį¹, saį¹…ghe aƱƱāį¹‡aį¹ ā€¦peā€¦ idappaccayatāpaį¹­iccasamuppannesu dhammesu aƱƱāį¹‡anti?

Na hevaį¹ vattabbe.

Atthi arahato aƱƱāį¹‡anti?

Āmantā.

Nanu arahato rāgo pahÄ«no ucchinnamÅ«lo tālāvatthukato anabhāvaį¹…kato āyatiį¹ anuppādadhammoti?

Āmantā.

HaƱci arahato rāgo pahÄ«no ucchinnamÅ«lo tālāvatthukato anabhāvaį¹…kato āyatiį¹ anuppādadhammo, no ca vata re vattabbeā€”

ā€œatthi arahato aƱƱāį¹‡anā€ti.

Atthi arahato aƱƱāį¹‡anti?

Āmantā.

Nanu arahato doso pahÄ«no ā€¦peā€¦

moho pahÄ«no ā€¦peā€¦

anottappaį¹ pahÄ«naį¹ ucchinnamÅ«laį¹ tālāvatthukataį¹ anabhāvaį¹…kataį¹ āyatiį¹ anuppādadhammanti?

Āmantā.

HaƱci arahato anottappaį¹ pahÄ«naį¹ ucchinnamÅ«laį¹ tālāvatthukataį¹ anabhāvaį¹…kataį¹ āyatiį¹ anuppādadhammaį¹, no ca vata re vattabbeā€”

ā€œatthi arahato aƱƱāį¹‡anā€ti.

Atthi arahato aƱƱāį¹‡anti?

Āmantā.

Nanu arahato rāgappahānāya maggo bhāvito ā€¦peā€¦

bojjhaį¹…gā bhāvitāti?

Āmantā.

HaƱci arahato rāgappahānāya bojjhaį¹…gā bhāvitā, no ca vata re vattabbeā€”

ā€œatthi arahato aƱƱāį¹‡anā€ti.

Atthi arahato aƱƱāį¹‡anti?

Āmantā.

Nanu arahato dosappahānāya ā€¦peā€¦

mohappahānāya ā€¦peā€¦

anottappapahānāya maggo bhāvito ā€¦peā€¦

bojjhaį¹…gā bhāvitāti?

Āmantā.

HaƱci arahato anottappapahānāya bojjhaį¹…gā bhāvitā, no ca vata re vattabbeā€”

ā€œatthi arahato aƱƱāį¹‡anā€ti.

Atthi arahato aƱƱāį¹‡anti?

Āmantā.

Nanu arahā vÄ«tarāgo vÄ«tadoso vÄ«tamoho ā€¦peā€¦

sacchikātabbaį¹ sacchikatanti?

Āmantā.

HaƱci arahā vÄ«tarāgo ā€¦peā€¦

sacchikātabbaį¹ sacchikataį¹, no ca vata re vattabbeā€”

ā€œatthi arahato aƱƱāį¹‡anā€ti.

Atthi arahato aƱƱāį¹‡anti?

Sadhammakusalassa arahato atthi aƱƱāį¹‡aį¹, paradhammakusalassa arahato natthi aƱƱāį¹‡anti.

Sadhammakusalassa arahato atthi aƱƱāį¹‡anti?

Āmantā.

Paradhammakusalassa arahato atthi aƱƱāį¹‡anti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Paradhammakusalassa arahato natthi aƱƱāį¹‡anti?

Āmantā.

Sadhammakusalassa arahato natthi aƱƱāį¹‡anti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Sadhammakusalassa arahato rāgo pahÄ«no, atthi tassa aƱƱāį¹‡anti?

Āmantā.

Paradhammakusalassa arahato rāgo pahÄ«no, atthi tassa aƱƱāį¹‡anti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Sadhammakusalassa arahato doso pahÄ«no ā€¦peā€¦

moho pahÄ«no ā€¦peā€¦

anottappaį¹ pahÄ«naį¹, atthi tassa aƱƱāį¹‡anti?

Āmantā.

Paradhammakusalassa arahato anottappaį¹ pahÄ«naį¹, atthi tassa aƱƱāį¹‡anti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Sadhammakusalassa arahato rāgappahānāya maggo bhāvito ā€¦peā€¦

bojjhaį¹…gā bhāvitā, atthi tassa aƱƱāį¹‡anti?

Āmantā.

Paradhammakusalassa arahato rāgappahānāya bojjhaį¹…gā bhāvitā, atthi tassa aƱƱāį¹‡anti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Sadhammakusalassa arahato dosappahānāya ā€¦peā€¦

mohappahānāya ā€¦peā€¦

anottappapahānāya maggo bhāvito ā€¦peā€¦

bojjhaį¹…gā bhāvitā, atthi tassa aƱƱāį¹‡anti?

Āmantā.

Paradhammakusalassa arahato anottappapahānāya bojjhaį¹…gā bhāvitā, atthi tassa aƱƱāį¹‡anti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Sadhammakusalo arahā vÄ«tarāgo vÄ«tadoso vÄ«tamoho ā€¦peā€¦

sacchikātabbaį¹ sacchikataį¹, atthi tassa aƱƱāį¹‡anti?

Āmantā.

Paradhammakusalo arahā vÄ«tarāgo vÄ«tadoso vÄ«tamoho ā€¦peā€¦

sacchikātabbaį¹ sacchikataį¹, atthi tassa aƱƱāį¹‡anti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Paradhammakusalassa arahato rāgo pahÄ«no, natthi tassa aƱƱāį¹‡anti?

Āmantā.

Sadhammakusalassa arahato rāgo pahÄ«no, natthi tassa aƱƱāį¹‡anti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Paradhammakusalassa arahato doso pahÄ«no ā€¦peā€¦

moho pahÄ«no ā€¦peā€¦

anottappaį¹ pahÄ«naį¹, natthi tassa aƱƱāį¹‡anti?

Āmantā.

Sadhammakusalassa arahato anottappaį¹ pahÄ«naį¹, natthi tassa aƱƱāį¹‡anti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Paradhammakusalassa arahato rāgappahānāya maggo bhāvito ā€¦peā€¦

bojjhaį¹…gā bhāvitā ā€¦peā€¦

dosappahānāya mohappahānāya ā€¦peā€¦

anottappapahānāya maggo bhāvito ā€¦peā€¦

bojjhaį¹…gā bhāvitā, natthi tassa aƱƱāį¹‡anti?

Āmantā.

Sadhammakusalassa arahato anottappapahānāya bojjhaį¹…gā bhāvitā, natthi tassa aƱƱāį¹‡anti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Paradhammakusalo arahā vÄ«tarāgo vÄ«tadoso vÄ«tamoho ā€¦peā€¦

sacchikātabbaį¹ sacchikataį¹, natthi tassa aƱƱāį¹‡anti?

Āmantā.

Sadhammakusalo arahā vÄ«tarāgo vÄ«tadoso vÄ«tamoho ā€¦peā€¦

sacchikātabbaį¹ sacchikataį¹, natthi tassa aƱƱāį¹‡anti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Atthi arahato aƱƱāį¹‡anti?

Āmantā.

Nanu vuttaį¹ bhagavatāā€”

ā€œjānatohaį¹, bhikkhave, passato āsavānaį¹ khayaį¹ vadāmi, no ajānato no apassato.

KiƱca, bhikkhave, jānato kiį¹ passato āsavānaį¹ khayo hoti?

ā€˜Iti rÅ«paį¹, iti rÅ«passa samudayo, iti rÅ«passa atthaį¹…gamo, iti vedanā ā€¦peā€¦

iti saƱƱā ā€¦

iti saį¹…khārā ā€¦

iti viƱƱāį¹‡aį¹, iti viƱƱāį¹‡assa samudayo, iti viƱƱāį¹‡assa atthaį¹…gamoā€™tiā€”

evaį¹ kho, bhikkhave, jānato evaį¹ passato āsavānaį¹ khayo hotÄ«ā€ti.

Attheva suttantoti?

Āmantā.

Tena hi na vattabbaį¹ā€”

ā€œatthi arahato aƱƱāį¹‡anā€ti.

Atthi arahato aƱƱāį¹‡anti?

Āmantā.

Nanu vuttaį¹ bhagavatāā€”

ā€œjānatohaį¹, bhikkhave, passato āsavānaį¹ khayaį¹ vadāmi, no ajānato no apassato.

KiƱca, bhikkhave, jānato kiį¹ passato āsavānaį¹ khayo hoti?

ā€˜Idaį¹ dukkhanā€™tiā€”

bhikkhave, jānato passato āsavānaį¹ khayo hoti, ā€˜ayaį¹ dukkhasamudayoā€™tiā€”

jānato passato āsavānaį¹ khayo hoti, ā€˜ayaį¹ dukkhanirodhoā€™tiā€”

jānato passato āsavānaį¹ khayo hoti, ā€˜ayaį¹ dukkhanirodhagāminÄ« paį¹­ipadāā€™tiā€”

jānato passato āsavānaį¹ khayo hoti.

Evaį¹ kho, bhikkhave, jānato evaį¹ passato āsavānaį¹ khayo hotÄ«ā€ti.

Attheva suttantoti?

Āmantā.

Tena hi na vattabbaį¹ā€”

ā€œatthi arahato aƱƱāį¹‡anā€ti.

Atthi arahato aƱƱāį¹‡anti?

Āmantā.

Nanu vuttaį¹ bhagavatāā€”

ā€œsabbaį¹, bhikkhave, anabhijānaį¹ aparijānaį¹ avirājayaį¹ appajahaį¹ abhabbo dukkhakkhayāya, sabbaƱca kho, bhikkhave, abhijānaį¹ parijānaį¹ virājayaį¹ pajahaį¹ bhabbo dukkhakkhayāyāā€ti.

Attheva suttantoti?

Āmantā.

Tena hi na vattabbaį¹ā€”

ā€œatthi arahato aƱƱāį¹‡anā€ti.

Atthi arahato aƱƱāį¹‡anti?

Āmantā.

Nanu vuttaį¹ bhagavatāā€”

ā€œSahāvassa dassanasampadāya,

Tayassu dhammā jahitā bhavanti;

Sakkāyadiį¹­į¹­hÄ« vicikicchitaƱca,

SÄ«labbataį¹ vāpi yadatthi kiƱci;

Catūhapāyehi ca vippamutto,

Chaccābhiį¹­hānāni abhabba kātunā€ti.

Attheva suttantoti?

Āmantā.

Tena hi na vattabbaį¹ā€”

ā€œatthi arahato aƱƱāį¹‡anā€ti.

Atthi arahato aƱƱāį¹‡anti?

Āmantā.

Nanu vuttaį¹ bhagavatāā€”

ā€œyasmiį¹, bhikkhave, samaye ariyasāvakassa virajaį¹ vÄ«tamalaį¹ dhammacakkhuį¹ udapādiā€”

ā€˜yaį¹ kiƱci samudayadhammaį¹ sabbaį¹ taį¹ nirodhadhammanā€™ti, saha dassanuppādā, bhikkhave, ariyasāvakassa tÄ«į¹‡i saį¹yojanāni pahÄ«yantiā€”

sakkāyadiį¹­į¹­hi, vicikicchā, sÄ«labbataparāmāsoā€ti.

Attheva suttantoti?

Āmantā.

Tena hi na vattabbaį¹ā€”

ā€œatthi arahato aƱƱāį¹‡anā€ti.

Na vattabbaį¹ā€”

ā€œatthi arahato aƱƱāį¹‡anā€ti?

Āmantā.

Nanu arahā itthipurisānaį¹ nāmagottaį¹ na jāneyya, maggāmaggaį¹ na jāneyya, tiį¹‡akaį¹­į¹­havanappatÄ«naį¹ nāmaį¹ na jāneyyāti?

Āmantā.

HaƱci arahā itthipurisānaį¹ nāmagottaį¹ na jāneyya, maggāmaggaį¹ na jāneyya, tiį¹‡akaį¹­į¹­havanappatÄ«naį¹ nāmaį¹ na jāneyya, tena vata re vattabbeā€”

ā€œatthi arahato aƱƱāį¹‡anā€ti.

Arahā itthipurisānaį¹ nāmagottaį¹ na jāneyya, maggāmaggaį¹ na jāneyya, tiį¹‡akaį¹­į¹­havanappatÄ«naį¹ nāmaį¹ na jāneyyāti, atthi arahato aƱƱāį¹‡anti?

Āmantā.

Arahā sotāpattiphalaį¹ vā sakadāgāmiphalaį¹ vā anāgāmiphalaį¹ vā arahattaį¹ vā na jāneyyāti?

Na hevaį¹ vattabbe ā€¦peā€¦.

AƱƱāį¹‡akathā niį¹­į¹­hitā.
PreviousNext