From:
KathÄvatthu
MahÄpaį¹į¹Äsaka
Dutiyavagga
AƱƱÄį¹akathÄ
Atthi arahato aƱƱÄį¹anti?
ÄmantÄ.
Atthi arahato avijjÄ avijjogho avijjÄyogo avijjÄnusayo avijjÄpariyuį¹į¹hÄnaį¹ avijjÄsaį¹yojanaį¹ avijjÄnÄ«varaį¹anti?
Na hevaį¹ vattabbe.
Natthi arahato avijjÄ avijjogho avijjÄyogo avijjÄnusayo avijjÄpariyuį¹į¹hÄnaį¹ avijjÄsaį¹yojanaį¹ avijjÄnÄ«varaį¹anti?
ÄmantÄ.
HaƱci natthi arahato avijjÄ avijjogho avijjÄyogo avijjÄnusayo avijjÄpariyuį¹į¹hÄnaį¹ avijjÄsaį¹yojanaį¹ avijjÄnÄ«varaį¹aį¹, no ca vata re vattabbeā
āatthi arahato aƱƱÄį¹anāti.
Atthi puthujjanassa aƱƱÄį¹aį¹, atthi tassa avijjÄ avijjogho avijjÄyogo avijjÄnusayo avijjÄpariyuį¹į¹hÄnaį¹ avijjÄsaį¹yojanaį¹ avijjÄnÄ«varaį¹anti?
ÄmantÄ.
Atthi arahato aƱƱÄį¹aį¹, atthi tassa avijjÄ avijjogho avijjÄyogo avijjÄnusayo avijjÄpariyuį¹į¹hÄnaį¹ avijjÄsaį¹yojanaį¹ avijjÄnÄ«varaį¹anti?
Na hevaį¹ vattabbe.
Atthi arahato aƱƱÄį¹aį¹, natthi tassa avijjÄ avijjogho avijjÄyogo avijjÄnusayo avijjÄpariyuį¹į¹hÄnaį¹ avijjÄsaį¹yojanaį¹ avijjÄnÄ«varaį¹anti?
ÄmantÄ.
Atthi puthujjanassa aƱƱÄį¹aį¹, natthi tassa avijjÄ avijjogho avijjÄyogo avijjÄnusayo avijjÄpariyuį¹į¹hÄnaį¹ avijjÄsaį¹yojanaį¹ avijjÄnÄ«varaį¹anti?
Na hevaį¹ vattabbe.
Atthi arahato aƱƱÄį¹anti?
ÄmantÄ.
ArahÄ aƱƱÄį¹apakato pÄį¹aį¹ haneyya, adinnaį¹ Ädiyeyya, musÄ bhaį¹eyya, pisuį¹aį¹ bhaį¹eyya, pharusaį¹ bhaį¹eyya, samphaį¹ palapeyya, sandhiį¹ chindeyya, nillopaį¹ hareyya, ekÄgÄriyaį¹ kareyya, paripanthe tiį¹į¹heyya, paradÄraį¹ gaccheyya, gÄmaghÄtaį¹ kareyya, nigamaghÄtaį¹ kareyyÄti?
Na hevaį¹ vattabbe.
Atthi puthujjanassa aƱƱÄį¹aį¹, puthujjano aƱƱÄį¹apakato pÄį¹aį¹ haneyya, adinnaį¹ Ädiyeyya, musÄ bhaį¹eyya ā¦peā¦ gÄmaghÄtaį¹ kareyya, nigamaghÄtaį¹ kareyyÄti?
ÄmantÄ.
Atthi arahato aƱƱÄį¹aį¹, arahÄ aƱƱÄį¹apakato pÄį¹aį¹ haneyya, adinnaį¹ Ädiyeyya ā¦peā¦ gÄmaghÄtaį¹ kareyya, nigamaghÄtaį¹ kareyyÄti?
Na hevaį¹ vattabbe.
Atthi arahato aƱƱÄį¹aį¹, na ca arahÄ aƱƱÄį¹apakato pÄį¹aį¹ haneyya, adinnaį¹ Ädiyeyya ā¦peā¦ gÄmaghÄtaį¹ kareyya, nigamaghÄtaį¹ kareyyÄti?
ÄmantÄ.
Atthi puthujjanassa aƱƱÄį¹aį¹, na ca puthujjano aƱƱÄį¹apakato pÄį¹aį¹ haneyya, adinnaį¹ Ädiyeyya ā¦peā¦ gÄmaghÄtaį¹ kareyya, nigamaghÄtaį¹ kareyyÄti?
Na hevaį¹ vattabbe.
Atthi arahato aƱƱÄį¹anti?
ÄmantÄ.
Atthi arahato satthari aƱƱÄį¹aį¹, dhamme aƱƱÄį¹aį¹, saį¹
ghe aƱƱÄį¹aį¹, sikkhÄya aƱƱÄį¹aį¹, pubbante aƱƱÄį¹aį¹, aparante aƱƱÄį¹aį¹, pubbantÄparante aƱƱÄį¹aį¹, idappaccayatÄpaį¹iccasamuppannesu dhammesu aƱƱÄį¹anti?
Na hevaį¹ vattabbe.
Natthi arahato satthari aƱƱÄį¹aį¹, dhamme aƱƱÄį¹aį¹, saį¹
ghe aƱƱÄį¹aį¹, sikkhÄya aƱƱÄį¹aį¹, pubbante aƱƱÄį¹aį¹, aparante aƱƱÄį¹aį¹, pubbantÄparante aƱƱÄį¹aį¹, idappaccayatÄpaį¹iccasamuppannesu dhammesu aƱƱÄį¹anti?
ÄmantÄ.
HaƱci natthi arahato satthari aƱƱÄį¹aį¹, dhamme aƱƱÄį¹aį¹, saį¹
ghe aƱƱÄį¹aį¹ ā¦peā¦ idappaccayatÄpaį¹iccasamuppannesu dhammesu aƱƱÄį¹aį¹, no ca vata re vattabbeā
āatthi arahato aƱƱÄį¹anāti.
Atthi puthujjanassa aƱƱÄį¹aį¹, atthi tassa satthari aƱƱÄį¹aį¹, dhamme aƱƱÄį¹aį¹, saį¹
ghe aƱƱÄį¹aį¹ ā¦peā¦ idappaccayatÄpaį¹iccasamuppannesu dhammesu aƱƱÄį¹anti?
ÄmantÄ.
Atthi arahato aƱƱÄį¹aį¹, atthi tassa satthari aƱƱÄį¹aį¹, dhamme aƱƱÄį¹aį¹, saį¹
ghe aƱƱÄį¹aį¹ ā¦peā¦ idappaccayatÄpaį¹iccasamuppannesu dhammesu aƱƱÄį¹anti?
Na hevaį¹ vattabbe.
Atthi arahato aƱƱÄį¹aį¹, natthi tassa satthari aƱƱÄį¹aį¹, dhamme aƱƱÄį¹aį¹, saį¹
ghe aƱƱÄį¹aį¹ ā¦peā¦ idappaccayatÄpaį¹iccasamuppannesu dhammesu aƱƱÄį¹anti?
ÄmantÄ.
Atthi puthujjanassa aƱƱÄį¹aį¹, natthi tassa satthari aƱƱÄį¹aį¹, dhamme aƱƱÄį¹aį¹, saį¹
ghe aƱƱÄį¹aį¹ ā¦peā¦ idappaccayatÄpaį¹iccasamuppannesu dhammesu aƱƱÄį¹anti?
Na hevaį¹ vattabbe.
Atthi arahato aƱƱÄį¹anti?
ÄmantÄ.
Nanu arahato rÄgo pahÄ«no ucchinnamÅ«lo tÄlÄvatthukato anabhÄvaį¹
kato Äyatiį¹ anuppÄdadhammoti?
ÄmantÄ.
HaƱci arahato rÄgo pahÄ«no ucchinnamÅ«lo tÄlÄvatthukato anabhÄvaį¹
kato Äyatiį¹ anuppÄdadhammo, no ca vata re vattabbeā
āatthi arahato aƱƱÄį¹anāti.
Atthi arahato aƱƱÄį¹anti?
ÄmantÄ.
Nanu arahato doso pahÄ«no ā¦peā¦
moho pahÄ«no ā¦peā¦
anottappaį¹ pahÄ«naį¹ ucchinnamÅ«laį¹ tÄlÄvatthukataį¹ anabhÄvaį¹
kataį¹ Äyatiį¹ anuppÄdadhammanti?
ÄmantÄ.
HaƱci arahato anottappaį¹ pahÄ«naį¹ ucchinnamÅ«laį¹ tÄlÄvatthukataį¹ anabhÄvaį¹
kataį¹ Äyatiį¹ anuppÄdadhammaį¹, no ca vata re vattabbeā
āatthi arahato aƱƱÄį¹anāti.
Atthi arahato aƱƱÄį¹anti?
ÄmantÄ.
Nanu arahato rÄgappahÄnÄya maggo bhÄvito ā¦peā¦
bojjhaį¹
gÄ bhÄvitÄti?
ÄmantÄ.
HaƱci arahato rÄgappahÄnÄya bojjhaį¹
gÄ bhÄvitÄ, no ca vata re vattabbeā
āatthi arahato aƱƱÄį¹anāti.
Atthi arahato aƱƱÄį¹anti?
ÄmantÄ.
Nanu arahato dosappahÄnÄya ā¦peā¦
mohappahÄnÄya ā¦peā¦
anottappapahÄnÄya maggo bhÄvito ā¦peā¦
bojjhaį¹
gÄ bhÄvitÄti?
ÄmantÄ.
HaƱci arahato anottappapahÄnÄya bojjhaį¹
gÄ bhÄvitÄ, no ca vata re vattabbeā
āatthi arahato aƱƱÄį¹anāti.
Atthi arahato aƱƱÄį¹anti?
ÄmantÄ.
Nanu arahÄ vÄ«tarÄgo vÄ«tadoso vÄ«tamoho ā¦peā¦
sacchikÄtabbaį¹ sacchikatanti?
ÄmantÄ.
HaƱci arahÄ vÄ«tarÄgo ā¦peā¦
sacchikÄtabbaį¹ sacchikataį¹, no ca vata re vattabbeā
āatthi arahato aƱƱÄį¹anāti.
Atthi arahato aƱƱÄį¹anti?
Sadhammakusalassa arahato atthi aƱƱÄį¹aį¹, paradhammakusalassa arahato natthi aƱƱÄį¹anti.
Sadhammakusalassa arahato atthi aƱƱÄį¹anti?
ÄmantÄ.
Paradhammakusalassa arahato atthi aƱƱÄį¹anti?
Na hevaį¹ vattabbe ā¦peā¦.
Paradhammakusalassa arahato natthi aƱƱÄį¹anti?
ÄmantÄ.
Sadhammakusalassa arahato natthi aƱƱÄį¹anti?
Na hevaį¹ vattabbe ā¦peā¦.
Sadhammakusalassa arahato rÄgo pahÄ«no, atthi tassa aƱƱÄį¹anti?
ÄmantÄ.
Paradhammakusalassa arahato rÄgo pahÄ«no, atthi tassa aƱƱÄį¹anti?
Na hevaį¹ vattabbe ā¦peā¦.
Sadhammakusalassa arahato doso pahÄ«no ā¦peā¦
moho pahÄ«no ā¦peā¦
anottappaį¹ pahÄ«naį¹, atthi tassa aƱƱÄį¹anti?
ÄmantÄ.
Paradhammakusalassa arahato anottappaį¹ pahÄ«naį¹, atthi tassa aƱƱÄį¹anti?
Na hevaį¹ vattabbe ā¦peā¦.
Sadhammakusalassa arahato rÄgappahÄnÄya maggo bhÄvito ā¦peā¦
bojjhaį¹
gÄ bhÄvitÄ, atthi tassa aƱƱÄį¹anti?
ÄmantÄ.
Paradhammakusalassa arahato rÄgappahÄnÄya bojjhaį¹
gÄ bhÄvitÄ, atthi tassa aƱƱÄį¹anti?
Na hevaį¹ vattabbe ā¦peā¦.
Sadhammakusalassa arahato dosappahÄnÄya ā¦peā¦
mohappahÄnÄya ā¦peā¦
anottappapahÄnÄya maggo bhÄvito ā¦peā¦
bojjhaį¹
gÄ bhÄvitÄ, atthi tassa aƱƱÄį¹anti?
ÄmantÄ.
Paradhammakusalassa arahato anottappapahÄnÄya bojjhaį¹
gÄ bhÄvitÄ, atthi tassa aƱƱÄį¹anti?
Na hevaį¹ vattabbe ā¦peā¦.
Sadhammakusalo arahÄ vÄ«tarÄgo vÄ«tadoso vÄ«tamoho ā¦peā¦
sacchikÄtabbaį¹ sacchikataį¹, atthi tassa aƱƱÄį¹anti?
ÄmantÄ.
Paradhammakusalo arahÄ vÄ«tarÄgo vÄ«tadoso vÄ«tamoho ā¦peā¦
sacchikÄtabbaį¹ sacchikataį¹, atthi tassa aƱƱÄį¹anti?
Na hevaį¹ vattabbe ā¦peā¦.
Paradhammakusalassa arahato rÄgo pahÄ«no, natthi tassa aƱƱÄį¹anti?
ÄmantÄ.
Sadhammakusalassa arahato rÄgo pahÄ«no, natthi tassa aƱƱÄį¹anti?
Na hevaį¹ vattabbe ā¦peā¦.
Paradhammakusalassa arahato doso pahÄ«no ā¦peā¦
moho pahÄ«no ā¦peā¦
anottappaį¹ pahÄ«naį¹, natthi tassa aƱƱÄį¹anti?
ÄmantÄ.
Sadhammakusalassa arahato anottappaį¹ pahÄ«naį¹, natthi tassa aƱƱÄį¹anti?
Na hevaį¹ vattabbe ā¦peā¦.
Paradhammakusalassa arahato rÄgappahÄnÄya maggo bhÄvito ā¦peā¦
bojjhaį¹
gÄ bhÄvitÄ ā¦peā¦
dosappahÄnÄya mohappahÄnÄya ā¦peā¦
anottappapahÄnÄya maggo bhÄvito ā¦peā¦
bojjhaį¹
gÄ bhÄvitÄ, natthi tassa aƱƱÄį¹anti?
ÄmantÄ.
Sadhammakusalassa arahato anottappapahÄnÄya bojjhaį¹
gÄ bhÄvitÄ, natthi tassa aƱƱÄį¹anti?
Na hevaį¹ vattabbe ā¦peā¦.
Paradhammakusalo arahÄ vÄ«tarÄgo vÄ«tadoso vÄ«tamoho ā¦peā¦
sacchikÄtabbaį¹ sacchikataį¹, natthi tassa aƱƱÄį¹anti?
ÄmantÄ.
Sadhammakusalo arahÄ vÄ«tarÄgo vÄ«tadoso vÄ«tamoho ā¦peā¦
sacchikÄtabbaį¹ sacchikataį¹, natthi tassa aƱƱÄį¹anti?
Na hevaį¹ vattabbe ā¦peā¦.
Atthi arahato aƱƱÄį¹anti?
ÄmantÄ.
Nanu vuttaį¹ bhagavatÄā
ājÄnatohaį¹, bhikkhave, passato ÄsavÄnaį¹ khayaį¹ vadÄmi, no ajÄnato no apassato.
KiƱca, bhikkhave, jÄnato kiį¹ passato ÄsavÄnaį¹ khayo hoti?
āIti rÅ«paį¹, iti rÅ«passa samudayo, iti rÅ«passa atthaį¹
gamo, iti vedanÄ ā¦peā¦
iti saĆ±Ć±Ä ā¦
iti saį¹
khÄrÄ ā¦
iti viƱƱÄį¹aį¹, iti viƱƱÄį¹assa samudayo, iti viƱƱÄį¹assa atthaį¹
gamoātiā
evaį¹ kho, bhikkhave, jÄnato evaį¹ passato ÄsavÄnaį¹ khayo hotÄ«āti.
Attheva suttantoti?
ÄmantÄ.
Tena hi na vattabbaį¹ā
āatthi arahato aƱƱÄį¹anāti.
Atthi arahato aƱƱÄį¹anti?
ÄmantÄ.
Nanu vuttaį¹ bhagavatÄā
ājÄnatohaį¹, bhikkhave, passato ÄsavÄnaį¹ khayaį¹ vadÄmi, no ajÄnato no apassato.
KiƱca, bhikkhave, jÄnato kiį¹ passato ÄsavÄnaį¹ khayo hoti?
āIdaį¹ dukkhanātiā
bhikkhave, jÄnato passato ÄsavÄnaį¹ khayo hoti, āayaį¹ dukkhasamudayoātiā
jÄnato passato ÄsavÄnaį¹ khayo hoti, āayaį¹ dukkhanirodhoātiā
jÄnato passato ÄsavÄnaį¹ khayo hoti, āayaį¹ dukkhanirodhagÄminÄ« paį¹ipadÄātiā
jÄnato passato ÄsavÄnaį¹ khayo hoti.
Evaį¹ kho, bhikkhave, jÄnato evaį¹ passato ÄsavÄnaį¹ khayo hotÄ«āti.
Attheva suttantoti?
ÄmantÄ.
Tena hi na vattabbaį¹ā
āatthi arahato aƱƱÄį¹anāti.
Atthi arahato aƱƱÄį¹anti?
ÄmantÄ.
Nanu vuttaį¹ bhagavatÄā
āsabbaį¹, bhikkhave, anabhijÄnaį¹ aparijÄnaį¹ avirÄjayaį¹ appajahaį¹ abhabbo dukkhakkhayÄya, sabbaƱca kho, bhikkhave, abhijÄnaį¹ parijÄnaį¹ virÄjayaį¹ pajahaį¹ bhabbo dukkhakkhayÄyÄāti.
Attheva suttantoti?
ÄmantÄ.
Tena hi na vattabbaį¹ā
āatthi arahato aƱƱÄį¹anāti.
Atthi arahato aƱƱÄį¹anti?
ÄmantÄ.
Nanu vuttaį¹ bhagavatÄā
āSahÄvassa dassanasampadÄya,
Tayassu dhammÄ jahitÄ bhavanti;
SakkÄyadiį¹į¹hÄ« vicikicchitaƱca,
SÄ«labbataį¹ vÄpi yadatthi kiƱci;
CatÅ«hapÄyehi ca vippamutto,
ChaccÄbhiį¹hÄnÄni abhabba kÄtunāti.
Attheva suttantoti?
ÄmantÄ.
Tena hi na vattabbaį¹ā
āatthi arahato aƱƱÄį¹anāti.
Atthi arahato aƱƱÄį¹anti?
ÄmantÄ.
Nanu vuttaį¹ bhagavatÄā
āyasmiį¹, bhikkhave, samaye ariyasÄvakassa virajaį¹ vÄ«tamalaį¹ dhammacakkhuį¹ udapÄdiā
āyaį¹ kiƱci samudayadhammaį¹ sabbaį¹ taį¹ nirodhadhammanāti, saha dassanuppÄdÄ, bhikkhave, ariyasÄvakassa tÄ«į¹i saį¹yojanÄni pahÄ«yantiā
sakkÄyadiį¹į¹hi, vicikicchÄ, sÄ«labbataparÄmÄsoāti.
Attheva suttantoti?
ÄmantÄ.
Tena hi na vattabbaį¹ā
āatthi arahato aƱƱÄį¹anāti.
Na vattabbaį¹ā
āatthi arahato aƱƱÄį¹anāti?
ÄmantÄ.
Nanu arahÄ itthipurisÄnaį¹ nÄmagottaį¹ na jÄneyya, maggÄmaggaį¹ na jÄneyya, tiį¹akaį¹į¹havanappatÄ«naį¹ nÄmaį¹ na jÄneyyÄti?
ÄmantÄ.
HaƱci arahÄ itthipurisÄnaį¹ nÄmagottaį¹ na jÄneyya, maggÄmaggaį¹ na jÄneyya, tiį¹akaį¹į¹havanappatÄ«naį¹ nÄmaį¹ na jÄneyya, tena vata re vattabbeā
āatthi arahato aƱƱÄį¹anāti.
ArahÄ itthipurisÄnaį¹ nÄmagottaį¹ na jÄneyya, maggÄmaggaį¹ na jÄneyya, tiį¹akaį¹į¹havanappatÄ«naį¹ nÄmaį¹ na jÄneyyÄti, atthi arahato aƱƱÄį¹anti?
ÄmantÄ.
ArahÄ sotÄpattiphalaį¹ vÄ sakadÄgÄmiphalaį¹ vÄ anÄgÄmiphalaį¹ vÄ arahattaį¹ vÄ na jÄneyyÄti?
Na hevaį¹ vattabbe ā¦peā¦.
AƱƱÄį¹akathÄ niį¹į¹hitÄ.