From:

PreviousNext

Kathāvatthu

Mahāpaį¹‡į¹‡Äsaka

Dutiyavagga

Kaį¹…khākathā

Atthi arahato kaį¹…khāti?

Āmantā.

Atthi arahato vicikicchā vicikicchāpariyuį¹­į¹­hānaį¹ vicikicchāsaį¹yojanaį¹ vicikicchānÄ«varaį¹‡anti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Natthi arahato vicikicchā vicikicchāpariyuį¹­į¹­hānaį¹ vicikicchāsaį¹yojanaį¹ vicikicchānÄ«varaį¹‡anti?

Āmantā.

HaƱci natthi arahato vicikicchā vicikicchāpariyuį¹­į¹­hānaį¹ vicikicchāsaį¹yojanaį¹ vicikicchānÄ«varaį¹‡aį¹, no ca vata re vattabbeā€”

ā€œatthi arahato kaį¹…khāā€ti.

Atthi puthujjanassa kaį¹…khā, atthi tassa vicikicchā vicikicchāpariyuį¹­į¹­hānaį¹ vicikicchāsaį¹yojanaį¹ vicikicchānÄ«varaį¹‡anti?

Āmantā.

Atthi arahato kaį¹…khā, atthi tassa vicikicchā vicikicchāpariyuį¹­į¹­hānaį¹ vicikicchāsaį¹yojanaį¹ vicikicchānÄ«varaį¹‡anti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Atthi arahato kaį¹…khā, natthi tassa vicikicchā vicikicchāpariyuį¹­į¹­hānaį¹ vicikicchāsaį¹yojanaį¹ vicikicchānÄ«varaį¹‡anti?

Āmantā.

Atthi puthujjanassa kaį¹…khā, natthi tassa vicikicchā vicikicchāpariyuį¹­į¹­hānaį¹ vicikicchāsaį¹yojanaį¹ vicikicchānÄ«varaį¹‡anti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Atthi arahato kaį¹…khāti?

Āmantā.

Atthi arahato satthari kaį¹…khā, dhamme kaį¹…khā, saį¹…ghe kaį¹…khā, sikkhāya kaį¹…khā, pubbante kaį¹…khā, aparante kaį¹…khā, pubbantāparante kaį¹…khā, idappaccayatāpaį¹­iccasamuppannesu dhammesu kaį¹…khāti?

Na hevaį¹ vattabbe.

Natthi arahato satthari kaį¹…khā, dhamme kaį¹…khā ā€¦peā€¦ idappaccayatāpaį¹­iccasamuppannesu dhammesu kaį¹…khāti?

Āmantā.

HaƱci natthi arahato satthari kaį¹…khā, dhamme kaį¹…khā ā€¦peā€¦ idappaccayatāpaį¹­iccasamuppannesu dhammesu kaį¹…khā, no ca vata re vattabbeā€”

ā€œatthi arahato kaį¹…khāā€ti.

Atthi puthujjanassa kaį¹…khā, atthi tassa satthari kaį¹…khā, dhamme kaį¹…khā ā€¦peā€¦ idappaccayatāpaį¹­iccasamuppannesu dhammesu kaį¹…khāti?

Āmantā.

Atthi arahato kaį¹…khā, atthi tassa satthari kaį¹…khā, dhamme kaį¹…khā ā€¦peā€¦ idappaccayatāpaį¹­iccasamuppannesu dhammesu kaį¹…khāti?

Na hevaį¹ vattabbe.

Atthi arahato kaį¹…khā, natthi tassa satthari kaį¹…khā, dhamme kaį¹…khā ā€¦peā€¦ idappaccayatāpaį¹­iccasamuppannesu dhammesu kaį¹…khāti?

Āmantā.

Atthi puthujjanassa kaį¹…khā, natthi tassa satthari kaį¹…khā, dhamme kaį¹…khā ā€¦peā€¦ idappaccayatāpaį¹­iccasamuppannesu dhammesu kaį¹…khāti?

Na hevaį¹ vattabbe.

Atthi arahato kaį¹…khāti?

Āmantā.

Nanu arahato rāgo pahÄ«no ucchinnamÅ«lo tālāvatthukato anabhāvaį¹…kato āyatiį¹ anuppādadhammoti?

Āmantā.

HaƱci arahato rāgo pahÄ«no ucchinnamÅ«lo tālāvatthukato anabhāvaį¹…kato āyatiį¹ anuppādadhammo, no ca vata re vattabbeā€”

ā€œatthi arahato kaį¹…khāā€ti.

Atthi arahato kaį¹…khāti?

Āmantā.

Nanu arahato doso pahÄ«no ā€¦peā€¦

moho pahÄ«no ā€¦peā€¦

anottappaį¹ pahÄ«naį¹ ā€¦peā€¦

rāgappahānāya maggo bhāvito ā€¦peā€¦

bojjhaį¹…gā bhāvitā ā€¦peā€¦

dosappahānāya ā€¦peā€¦

anottappapahānāya maggo bhāvito ā€¦peā€¦

bojjhaį¹…gā bhāvitā;

nanu arahā vÄ«tarāgo vÄ«tadoso vÄ«tamoho ā€¦peā€¦

sacchikātabbaį¹ sacchikatanti?

Āmantā.

HaƱci arahā vÄ«tarāgo vÄ«tadoso vÄ«tamoho ā€¦peā€¦

sacchikātabbaį¹ sacchikataį¹, no ca vata re vattabbeā€”

ā€œatthi arahato kaį¹…khāā€ti.

Atthi arahato kaį¹…khāti?

Sadhammakusalassa arahato atthi kaį¹…khā, paradhammakusalassa arahato natthi kaį¹…khāti.

Sadhammakusalassa arahato atthi kaį¹…khāti?

Āmantā.

Paradhammakusalassa arahato atthi kaį¹…khāti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Paradhammakusalassa arahato natthi kaį¹…khāti?

Āmantā.

Sadhammakusalassa arahato natthi kaį¹…khāti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Sadhammakusalassa arahato rāgo pahÄ«no, atthi tassa kaį¹…khāti?

Āmantā.

Paradhammakusalassa arahato rāgo pahÄ«no, atthi tassa kaį¹…khāti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Sadhammakusalassa arahato doso pahÄ«no ā€¦peā€¦

moho pahÄ«no ā€¦peā€¦

anottappaį¹ pahÄ«naį¹ ā€¦peā€¦

rāgappahānāya maggo bhāvito ā€¦peā€¦

bojjhaį¹…gā bhāvitā ā€¦peā€¦

dosappahānāya ā€¦peā€¦

mohappahānāya ā€¦peā€¦

anottappapahānāya maggo bhāvito ā€¦peā€¦

bojjhaį¹…gā bhāvitā ā€¦peā€¦

sadhammakusalo arahā vÄ«tarāgo vÄ«tadoso vÄ«tamoho ā€¦peā€¦

sacchikātabbaį¹ sacchikataį¹, atthi tassa kaį¹…khāti?

Āmantā.

Paradhammakusalo arahā vÄ«tarāgo vÄ«tadoso vÄ«tamoho ā€¦peā€¦

sacchikātabbaį¹ sacchikataį¹, atthi tassa kaį¹…khāti?

Na hevaį¹ vattabbe ā€¦peā€¦

paradhammakusalassa arahato rāgo pahÄ«no, natthi tassa kaį¹…khāti?

Āmantā.

Sadhammakusalassa arahato rāgo pahÄ«no, natthi tassa kaį¹…khāti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Paradhammakusalassa arahato doso pahÄ«no ā€¦peā€¦

moho pahÄ«no ā€¦peā€¦

anottappaį¹ pahÄ«naį¹ ā€¦peā€¦

rāgappahānāya maggo bhāvito ā€¦peā€¦

bojjhaį¹…gā bhāvitā ā€¦peā€¦

dosappahānāya ā€¦peā€¦

mohappahānāya ā€¦peā€¦

anottappapahānāya maggo bhāvito ā€¦peā€¦

bojjhaį¹…gā bhāvitā ā€¦peā€¦

paradhammakusalo arahā vÄ«tarāgo vÄ«tadoso vÄ«tamoho ā€¦peā€¦

sacchikātabbaį¹ sacchikataį¹, natthi tassa kaį¹…khāti?

Āmantā.

Sadhammakusalo arahā vÄ«tarāgo vÄ«tadoso vÄ«tamoho ā€¦peā€¦

sacchikātabbaį¹ sacchikataį¹, natthi tassa kaį¹…khāti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Atthi arahato kaį¹…khāti?

Āmantā.

Nanu vuttaį¹ bhagavatāā€”

ā€œjānatohaį¹, bhikkhave, passato āsavānaį¹ khayaį¹ vadāmi, no ajānato no apassato.

KiƱca, bhikkhave, jānato kiį¹ passato āsavānaį¹ khayo hoti?

ā€˜Iti rÅ«paį¹ā€™ ā€¦peā€¦

ā€˜iti viƱƱāį¹‡assa atthaį¹…gamoā€™tiā€”

evaį¹ kho, bhikkhave, jānato evaį¹ passato āsavānaį¹ khayo hotÄ«ā€ti.

Attheva suttantoti?

Āmantā.

Tena hi na vattabbaį¹ā€”

ā€œatthi arahato kaį¹…khāā€ti.

Atthi arahato kaį¹…khāti?

Āmantā.

Nanu vuttaį¹ bhagavatāā€”

ā€œjānatohaį¹, bhikkhave, passato āsavānaį¹ khayaį¹ vadāmi, no ajānato no apassato.

KiƱca, bhikkhave, jānato kiį¹ passato āsavānaį¹ khayo hoti?

ā€˜Idaį¹ dukkhanā€™ti, bhikkhave ā€¦peā€¦

ā€˜ayaį¹ dukkhanirodhagāminÄ« paį¹­ipadāā€™ti jānato passato āsavānaį¹ khayo hoti.

Evaį¹ kho, bhikkhave, jānato evaį¹ passato āsavānaį¹ khayo hotÄ«ā€ti.

Attheva suttantoti?

Āmantā.

Tena hi na vattabbaį¹ā€”

ā€œatthi arahato kaį¹…khāā€ti.

Atthi arahato kaį¹…khāti?

Āmantā.

Nanu vuttaį¹ bhagavatāā€”

ā€œsabbaį¹, bhikkhave, anabhijānaį¹ aparijānaį¹ avirājayaį¹ appajahaį¹ abhabbo dukkhakkhayāya;

sabbaƱca kho, bhikkhave, abhijānaį¹ parijānaį¹ virājayaį¹ pajahaį¹ bhabbo dukkhakkhayāyāā€ti.

Attheva suttantoti?

Āmantā.

Tena hi na vattabbaį¹ā€”

ā€œatthi arahato kaį¹…khāā€ti.

Atthi arahato kaį¹…khāti?

Āmantā.

Nanu vuttaį¹ bhagavatāā€”

ā€œsahāvassa dassanasampadāya ā€¦peā€¦

chaccābhiį¹­hānāni abhabba kātunā€ti.

Attheva suttantoti?

Āmantā.

Tena hi na vattabbaį¹ā€”

ā€œatthi arahato kaį¹…khāā€ti.

Atthi arahato kaį¹…khāti?

Āmantā.

Nanu vuttaį¹ bhagavatāā€”

ā€œyasmiį¹, bhikkhave, samaye ariyasāvakassa virajaį¹ vÄ«tamalaį¹ dhammacakkhuį¹ udapādiā€”

ā€˜yaį¹ kiƱci samudayadhammaį¹ sabbaį¹ taį¹ nirodhadhammanā€™ti, saha dassanuppādā, bhikkhave, ariyasāvakassa tÄ«į¹‡i saį¹yojanāni pahÄ«yantiā€”

sakkāyadiį¹­į¹­hi, vicikicchā, sÄ«labbataparāmāsoā€ti.

Attheva suttantoti?

Āmantā.

Tena hi na vattabbaį¹ā€”

ā€œatthi arahato kaį¹…khāā€ti.

Atthi arahato kaį¹…khāti?

Āmantā.

Nanu vuttaį¹ bhagavatāā€”

ā€œYadā have pātubhavanti dhammā,

Ātāpino jhāyato brāhmaį¹‡assa;

Athassa kaį¹…khā vapayanti sabbā,

Yato pajānāti sahetudhammanti.

Yadā have pātubhavanti dhammā,

Ātāpino jhāyato brāhmaį¹‡assa;

Athassa kaį¹…khā vapayanti sabbā,

Yato khayaį¹ paccayānaį¹ avedÄ«ti.

Yadā have pātubhavanti dhammā,

Ātāpino jhāyato brāhmaį¹‡assa;

VidhÅ«payaį¹ tiį¹­į¹­hati mārasenaį¹,

Sūriyova obhāsayamantalikkhanti.

Yā kāci kaį¹…khā idha vā huraį¹ vā,

Sakavediyā vā paravediyā vā;

Jhāyino tā pajahanti sabbā,

Ātāpino brahmacariyaį¹ carantāti.

Ye kaį¹…khāsamatikkantā,

kaį¹…khābhÅ«tesu pāį¹‡isu;

Asaį¹sayā visaį¹yuttā,

tesu dinnaį¹ mahapphalanti.

Etādisī dhammapakāsanettha,

Na tattha kiį¹ kaį¹…khati koci sāvako;

Nitthiį¹‡į¹‡aoghaį¹ vicikicchachinnaį¹,

Buddhaį¹ namassāma jinaį¹ janindāā€ti.

Attheva suttantoti?

Āmantā.

Tena hi na vattabbaį¹ā€”

ā€œatthi arahato kaį¹…khāā€ti.

Na vattabbaį¹ā€”

ā€œatthi arahato kaį¹…khāā€ti?

Āmantā.

Nanu arahā itthipurisānaį¹ nāmagotte kaį¹…kheyya, maggāmagge kaį¹…kheyya, tiį¹‡akaį¹­į¹­havanappatÄ«naį¹ nāme kaį¹…kheyyāti?

Āmantā.

HaƱci arahā itthipurisānaį¹ nāmagotte kaį¹…kheyya, maggāmagge kaį¹…kheyya, tiį¹‡akaį¹­į¹­havanappatÄ«naį¹ nāme kaį¹…kheyya;

tena vata re vattabbeā€”

ā€œatthi arahato kaį¹…khāā€ti.

Arahā itthipurisānaį¹ nāmagotte kaį¹…kheyya, maggāmagge kaį¹…kheyya, tiį¹‡akaį¹­į¹­havanappatÄ«naį¹ nāme kaį¹…kheyyāti, atthi arahato kaį¹…khāti?

Āmantā.

Arahā sotāpattiphale vā sakadāgāmiphale vā anāgāmiphale vā arahatte vā kaį¹…kheyyāti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Kaį¹…khākathā niį¹­į¹­hitā.
PreviousNext