From:

PreviousNext

Kathāvatthu

Mahāpaį¹‡į¹‡Äsaka

Dutiyavagga

Vohārakathā

Buddhassa bhagavato vohāro lokuttaroti?

Āmantā.

Lokuttare sote paį¹­ihaƱƱati no lokiye, lokuttarena viƱƱāį¹‡ena paį¹­ivijānanti no lokiyena, sāvakā paį¹­ivijānanti no puthujjanāti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Nanu buddhassa bhagavato vohāro lokiye sote paį¹­ihaƱƱatÄ«ti?

Āmantā.

HaƱci buddhassa bhagavato vohāro lokiye sote paį¹­ihaƱƱati, no ca vata re vattabbeā€”

ā€œbuddhassa bhagavato vohāro lokuttaroā€ti.

Nanu buddhassa bhagavato vohāraį¹ lokiyena viƱƱāį¹‡ena paį¹­ivijānantÄ«ti?

Āmantā.

HaƱci buddhassa bhagavato vohāraį¹ lokiyena viƱƱāį¹‡ena paį¹­ivijānanti, no ca vata re vattabbeā€”

ā€œbuddhassa bhagavato vohāro lokuttaroā€ti.

Nanu buddhassa bhagavato vohāraį¹ puthujjanā paį¹­ivijānantÄ«ti?

Āmantā.

HaƱci buddhassa bhagavato vohāraį¹ puthujjanā paį¹­ivijānanti, no ca vata re vattabbeā€”

ā€œbuddhassa bhagavato vohāro lokuttaroā€ti.

Buddhassa bhagavato vohāro lokuttaroti?

Āmantā.

Maggo phalaį¹ nibbānaį¹, sotāpattimaggo sotāpattiphalaį¹, sakadāgāmimaggo sakadāgāmiphalaį¹, anāgāmimaggo anāgāmiphalaį¹, arahattamaggo arahattaphalaį¹, satipaį¹­į¹­hānaį¹ sammappadhānaį¹ iddhipādo indriyaį¹ balaį¹ bojjhaį¹…goti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Buddhassa bhagavato vohāro lokuttaroti?

Āmantā.

Atthi keci buddhassa bhagavato vohāraį¹ suį¹‡antÄ«ti?

Āmantā.

Lokuttaro dhammo sotaviƱƱeyyo, sotasmiį¹ paį¹­ihaƱƱati, sotassa āpāthaį¹ āgacchatÄ«ti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Nanu lokuttaro dhammo na sotaviƱƱeyyo, na sotasmiį¹ paį¹­ihaƱƱati, na sotassa āpāthaį¹ āgacchatÄ«ti?

Āmantā.

HaƱci lokuttaro dhammo na sotaviƱƱeyyo, na sotasmiį¹ paį¹­ihaƱƱati, na sotassa āpāthaį¹ āgacchati, no ca vata re vattabbeā€”

ā€œbuddhassa bhagavato vohāro lokuttaroā€ti.

Buddhassa bhagavato vohāro lokuttaroti?

Āmantā.

Atthi keci buddhassa bhagavato vohāre rajjeyyunti?

Āmantā.

Lokuttaro dhammo rāgaį¹­į¹­hāniyo rajanÄ«yo kamanÄ«yo madanÄ«yo bandhanÄ«yo mucchanÄ«yoti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Nanu lokuttaro dhammo na rāgaį¹­į¹­hāniyo na rajanÄ«yo na kamanÄ«yo na madanÄ«yo na bandhanÄ«yo na mucchanÄ«yoti?

Āmantā.

HaƱci lokuttaro dhammo na rāgaį¹­į¹­hāniyo na rajanÄ«yo na kamanÄ«yo na madanÄ«yo na bandhanÄ«yo na mucchanÄ«yo, no ca vata re vattabbeā€”

ā€œbuddhassa bhagavato vohāro lokuttaroā€ti.

Buddhassa bhagavato vohāro lokuttaroti?

Āmantā.

Atthi keci buddhassa bhagavato vohāre dusseyyunti?

Āmantā.

Lokuttaro dhammo dosaį¹­į¹­hāniyo kopaį¹­į¹­hāniyo paį¹­ighaį¹­į¹­hāniyoti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Nanu lokuttaro dhammo na dosaį¹­į¹­hāniyo na kopaį¹­į¹­hāniyo na paį¹­ighaį¹­į¹­hāniyoti?

Āmantā.

HaƱci lokuttaro dhammo na dosaį¹­į¹­hāniyo na kopaį¹­į¹­hāniyo na paį¹­ighaį¹­į¹­hāniyo, no ca vata re vattabbeā€”

ā€œbuddhassa bhagavato vohāro lokuttaroā€ti.

Buddhassa bhagavato vohāro lokuttaroti?

Āmantā.

Atthi keci buddhassa bhagavato vohāre muyheyyunti?

Āmantā.

Lokuttaro dhammo mohaį¹­į¹­hāniyo aƱƱāį¹‡akaraį¹‡o acakkhukaraį¹‡o paƱƱānirodhiko vighātapakkhiko anibbānasaį¹vattanikoti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Nanu lokuttaro dhammo na mohaį¹­į¹­hāniyo na aƱƱāį¹‡akaraį¹‡o na acakkhukaraį¹‡o paƱƱāvuddhiko avighātapakkhiko nibbānasaį¹vattanikoti?

Āmantā.

HaƱci lokuttaro dhammo na mohaį¹­į¹­hāniyo na aƱƱāį¹‡akaraį¹‡o na acakkhukaraį¹‡o paƱƱāvuddhiko avighātapakkhiko nibbānasaį¹vattaniko, no ca vata re vattabbeā€”

ā€œbuddhassa bhagavato vohāro lokuttaroā€ti.

Buddhassa bhagavato vohāro lokuttaroti?

Āmantā.

Ye keci buddhassa bhagavato vohāraį¹ suį¹‡anti, sabbe te maggaį¹ bhāventÄ«ti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Ye keci buddhassa bhagavato vohāraį¹ suį¹‡anti, sabbe te maggaį¹ bhāventÄ«ti?

Āmantā.

Bālaputhujjanā buddhassa bhagavato vohāraį¹ suį¹‡anti, bālaputhujjanā maggaį¹ bhāventÄ«ti?

Na hevaį¹ vattabbe ā€¦peā€¦

mātughātako maggaį¹ bhāveti ā€¦peā€¦

pitughātako ā€¦

arahantaghātako ā€¦

ruhiruppādako ā€¦

saį¹…ghabhedako buddhassa bhagavato vohāraį¹ suį¹‡Äti, saį¹…ghabhedako maggaį¹ bhāvetÄ«ti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Labbhā sovaį¹‡į¹‡amayāya laį¹­į¹­hiyā dhaƱƱapuƱjopi suvaį¹‡į¹‡apuƱjopi ācikkhitunti?

Āmantā.

Evamevaį¹ bhagavā lokuttarena vohārena lokiyampi lokuttarampi dhammaį¹ voharatÄ«ti.

Labbhā elaį¹‡įøiyāya laį¹­į¹­hiyā dhaƱƱapuƱjopi suvaį¹‡į¹‡apuƱjopi ācikkhitunti?

Āmantā.

Evamevaį¹ bhagavā lokiyena vohārena lokiyampi lokuttarampi dhammaį¹ voharatÄ«ti.

Buddhassa bhagavato vohāro lokiyaį¹ voharantassa lokiyo hoti, lokuttaraį¹ voharantassa lokuttaro hotÄ«ti?

Āmantā.

Lokiyaį¹ voharantassa lokiye sote paį¹­ihaƱƱati, lokuttaraį¹ voharantassa lokuttare sote paį¹­ihaƱƱati;

lokiyaį¹ voharantassa lokiyena viƱƱāį¹‡ena paį¹­ivijānanti, lokuttaraį¹ voharantassa lokuttarena viƱƱāį¹‡ena paį¹­ivijānanti;

lokiyaį¹ voharantassa puthujjanā paį¹­ivijānanti, lokuttaraį¹ voharantassa sāvakā paį¹­ivijānantÄ«ti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Na vattabbaį¹ā€”

ā€œbuddhassa bhagavato vohāro lokiyaį¹ voharantassa lokiyo hoti, lokuttaraį¹ voharantassa lokuttaro hotÄ«ā€ti?

Āmantā.

Nanu bhagavā lokiyampi lokuttarampi dhammaį¹ voharatÄ«ti?

Āmantā.

HaƱci bhagavā lokiyampi lokuttarampi dhammaį¹ voharati, tena vata re vattabbeā€”

ā€œbuddhassa bhagavato vohāro lokiyaį¹ voharantassa lokiyo hoti, lokuttaraį¹ voharantassa lokuttaro hotÄ«ā€ti.

Buddhassa bhagavato vohāro lokiyaį¹ voharantassa lokiyo hoti, lokuttaraį¹ voharantassa lokuttaro hotÄ«ti?

Āmantā.

Maggaį¹ voharantassa maggo hoti, amaggaį¹ voharantassa amaggo hoti, phalaį¹ voharantassa phalaį¹ hoti, aphalaį¹ voharantassa aphalaį¹ hoti, nibbānaį¹ voharantassa nibbānaį¹ hoti, anibbānaį¹ voharantassa anibbānaį¹ hoti, saį¹…khataį¹ voharantassa saį¹…khataį¹ hoti, asaį¹…khataį¹ voharantassa asaį¹…khataį¹ hoti, rÅ«paį¹ voharantassa rÅ«paį¹ hoti, arÅ«paį¹ voharantassa arÅ«paį¹ hoti, vedanaį¹ voharantassa vedanā hoti, avedanaį¹ voharantassa avedanā hoti, saƱƱaį¹ voharantassa saƱƱā hoti, asaƱƱaį¹ voharantassa asaƱƱā hoti, saį¹…khāre voharantassa saį¹…khārā honti, asaį¹…khāre voharantassa asaį¹…khārā honti, viƱƱāį¹‡aį¹ voharantassa viƱƱāį¹‡aį¹ hoti, aviƱƱāį¹‡aį¹ voharantassa aviƱƱāį¹‡aį¹ hotÄ«ti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Vohārakathā niį¹­į¹­hitā.
PreviousNext