From:

PreviousNext

Kathāvatthu

Mahāpaṇṇāsaka

Tatiyavagga

Ariyantikathā

Ṭhānāṭhāne yathābhÅ«taṁ ñāṇaṁ tathāgatabalaṁ ariyanti?

Āmantā.

Maggo phalaṁ nibbānaṁ, sotāpattimaggo sotāpattiphalaṁ, sakadāgāmimaggo sakadāgāmiphalaṁ, anāgāmimaggo anāgāmiphalaṁ, arahattamaggo arahattaphalaṁ, satipaį¹­į¹­hānaṁ sammappadhānaṁ iddhipādo indriyaṁ balaṁ bojjhaį¹…goti?

Na hevaṁ vattabbe …pe….

Ṭhānāṭhāne yathābhÅ«taṁ ñāṇaṁ tathāgatabalaṁ ariyanti?

Āmantā.

SuƱƱatārammaṇanti?

Na hevaṁ vattabbe …pe….

SuƱƱatārammaṇanti?

Āmantā.

Ṭhānāṭhānañca manasi karoti, suññatañca manasi karotīti?

Na hevaṁ vattabbe …pe….

Ṭhānāṭhānañca manasi karoti, suññatañca manasi karotīti?

Āmantā.

Dvinnaṁ phassānaṁ dvinnaṁ cittānaṁ samodhānaṁ hotīti?

Na hevaṁ vattabbe …pe…

į¹­hānāṭhāne yathābhÅ«taṁ ñāṇaṁ tathāgatabalaṁ ariyanti?

Āmantā.

Animittārammaṇaṁ …pe…

appaṇihitārammaṇanti?

Na hevaṁ vattabbe …pe…

appaṇihitārammaṇanti?

Āmantā.

ṬhānāṭhānaƱca manasi karoti, appaṇihitaƱca manasi karotÄ«ti?

Na hevaṁ vattabbe …pe….

ṬhānāṭhānaƱca manasi karoti, appaṇihitaƱca manasi karotÄ«ti?

Āmantā.

Dvinnaṁ phassānaṁ dvinnaṁ cittānaṁ samodhānaṁ hotīti?

Na hevaṁ vattabbe …pe….

Satipaį¹­į¹­hānā ariyā suƱƱatārammaṇāti?

Āmantā.

Ṭhānāṭhāne yathābhÅ«taṁ ñāṇaṁ tathāgatabalaṁ ariyaṁ suƱƱatārammaṇanti?

Na hevaṁ vattabbe …pe….

Satipaį¹­į¹­hānā ariyā animittārammaṇā … appaṇihitārammaṇāti?

Āmantā.

Ṭhānāṭhāne yathābhÅ«taṁ ñāṇaṁ tathāgatabalaṁ ariyaṁ appaṇihitārammaṇanti?

Na hevaṁ vattabbe …pe….

Sammappadhānā, iddhipādā, indriyā, balā, bojjhaį¹…gā ariyā suƱƱatārammaṇāti?

Āmantā.

Ṭhānāṭhāne yathābhÅ«taṁ ñāṇaṁ tathāgatabalaṁ ariyaṁ suƱƱatārammaṇanti?

Na hevaṁ vattabbe …pe…

Bojjhaį¹…gā ariyā animittārammaṇā … appaṇihitārammaṇāti?

Āmantā.

Ṭhānāṭhāne yathābhÅ«taṁ ñāṇaṁ tathāgatabalaṁ ariyaṁ appaṇihitārammaṇanti?

Na hevaṁ vattabbe …pe….

Ṭhānāṭhāne yathābhÅ«taṁ ñāṇaṁ tathāgatabalaṁ ariyaṁ na vattabbaṁ—

ā€œsuƱƱatārammaṇanā€ti?

Āmantā.

Satipaį¹­į¹­hānā ariyā na vattabbā—

ā€œsuƱƱatārammaį¹‡Äā€ti?

Na hevaṁ vattabbe …pe….

Ṭhānāṭhāne yathābhÅ«taṁ ñāṇaṁ tathāgatabalaṁ ariyaṁ na vattabbaṁ—

animittārammaṇaṁ …pe…

appaṇihitārammaṇanti?

Āmantā.

Satipaį¹­į¹­hānā ariyā na vattabbā—

ā€œappaṇihitārammaį¹‡Äā€ti?

Na hevaṁ vattabbe …pe….

Ṭhānāṭhāne yathābhÅ«taṁ ñāṇaṁ tathāgatabalaṁ ariyaṁ na vattabbaṁ—

suƱƱatārammaṇaṁ …pe…

animittārammaṇaṁ …pe…

appaṇihitārammaṇanti?

Āmantā.

Sammappadhānaṁ …pe…

bojjhaį¹…gā ariyā na vattabbā—

ā€œappaṇihitārammaį¹‡Äā€ti?

Na hevaṁ vattabbe …pe…

Sattānaṁ cutÅ«papāte yathābhÅ«taṁ ñāṇaṁ tathāgatabalaṁ ariyanti?

Āmantā.

Maggo phalaṁ nibbānaṁ, sotāpattimaggo sotāpattiphalaṁ …pe… bojjhaį¹…goti?

Na hevaṁ vattabbe …pe….

Sattānaṁ cutÅ«papāte yathābhÅ«taṁ ñāṇaṁ tathāgatabalaṁ ariyanti?

Āmantā.

SuƱƱatārammaṇanti?

Na hevaṁ vattabbe …pe…

suƱƱatārammaṇanti?

Āmantā.

Sattānaṁ cutūpapātañca manasi karoti, suññatañca manasi karotīti?

Na hevaṁ vattabbe …pe….

Sattānaṁ cutūpapātañca manasi karoti, suññatañca manasi karotīti?

Āmantā.

Dvinnaṁ phassānaṁ dvinnaṁ cittānaṁ samodhānaṁ hotīti?

Na hevaṁ vattabbe …pe….

Sattānaṁ cutÅ«papāte yathābhÅ«taṁ ñāṇaṁ tathāgatabalaṁ ariyanti?

Āmantā.

Animittārammaṇaṁ appaṇihitārammaṇanti?

Na hevaṁ vattabbe …pe…

appaṇihitārammaṇanti?

Āmantā.

Sattānaṁ cutÅ«papātaƱca manasi karoti, appaṇihitaƱca manasi karotÄ«ti?

Na hevaṁ vattabbe …pe….

Sattānaṁ cutÅ«papātaƱca manasi karoti, appaṇihitaƱca manasi karotÄ«ti?

Āmantā.

Dvinnaṁ phassānaṁ dvinnaṁ cittānaṁ samodhānaṁ hotīti?

Na hevaṁ vattabbe …pe….

Satipaį¹­į¹­hānā ariyā suƱƱatārammaṇā …pe…

animittārammaṇā …pe…

appaṇihitārammaṇāti?

Āmantā.

Sattānaṁ cutÅ«papāte yathābhÅ«taṁ ñāṇaṁ tathāgatabalaṁ ariyaṁ appaṇihitārammaṇanti?

Na hevaṁ vattabbe …pe….

Sammappadhānaṁ …pe…

bojjhaį¹…gā ariyā suƱƱatārammaṇā …pe…

animittārammaṇā …pe…

appaṇihitārammaṇāti?

Āmantā.

Sattānaṁ cutÅ«papāte yathābhÅ«taṁ ñāṇaṁ tathāgatabalaṁ ariyaṁ appaṇihitārammaṇanti?

Na hevaṁ vattabbe …pe….

Sattānaṁ cutÅ«papāte yathābhÅ«taṁ ñāṇaṁ tathāgatabalaṁ ariyaṁ na vattabbaṁ—

suƱƱatārammaṇaṁ …pe…

animittārammaṇaṁ …pe…

appaṇihitārammaṇanti?

Āmantā.

Satipaį¹­į¹­hānā ariyā na vattabbā—

ā€œappaṇihitārammaį¹‡Äā€ti?

Na hevaṁ vattabbe …pe….

Sattānaṁ cutÅ«papāte yathābhÅ«taṁ ñāṇaṁ tathāgatabalaṁ ariyaṁ na vattabbaṁ—

suƱƱatārammaṇaṁ …pe…

animittārammaṇaṁ …pe…

appaṇihitārammaṇanti?

Āmantā.

Sammappadhānā …pe…

bojjhaį¹…gā ariyā na vattabbā—

ā€œappaṇihitārammaį¹‡Äā€ti?

Na hevaṁ vattabbe …pe….

Āsavānaṁ khaye yathābhÅ«taṁ ñāṇaṁ tathāgatabalaṁ ariyanti?

Āmantā.

Ṭhānāṭhāne yathābhÅ«taṁ ñāṇaṁ tathāgatabalaṁ ariyanti?

Na hevaṁ vattabbe …pe….

Āsavānaṁ khaye yathābhÅ«taṁ ñāṇaṁ tathāgatabalaṁ ariyanti?

Āmantā.

Sattānaṁ cutÅ«papāte yathābhÅ«taṁ ñāṇaṁ tathāgatabalaṁ ariyanti?

Na hevaṁ vattabbe …pe….

Ṭhānāṭhāne yathābhÅ«taṁ ñāṇaṁ tathāgatabalaṁ na vattabbaṁ—

ā€œariyanā€ti?

Āmantā.

Āsavānaṁ khaye yathābhÅ«taṁ ñāṇaṁ tathāgatabalaṁ na vattabbaṁ—

ā€œariyanā€ti?

Na hevaṁ vattabbe …pe…

Sattānaṁ cutÅ«papāte yathābhÅ«taṁ ñāṇaṁ tathāgatabalaṁ na vattabbaṁ—

ā€œariyanā€ti?

Āmantā.

Āsavānaṁ khaye yathābhÅ«taṁ ñāṇaṁ tathāgatabalaṁ na vattabbaṁ—

ā€œariyanā€ti?

Na hevaṁ vattabbe …pe….

Āsavānaṁ khaye yathābhÅ«taṁ ñāṇaṁ tathāgatabalaṁ ariyaṁ suƱƱatārammaṇanti?

Āmantā.

Ṭhānāṭhāne yathābhÅ«taṁ ñāṇaṁ tathāgatabalaṁ ariyaṁ suƱƱatārammaṇanti?

Na hevaṁ vattabbe …pe…

Āsavānaṁ khaye yathābhÅ«taṁ ñāṇaṁ tathāgatabalaṁ ariyaṁ animittārammaṇaṁ … appaṇihitārammaṇanti?

Āmantā.

Ṭhānāṭhāne yathābhÅ«taṁ ñāṇaṁ tathāgatabalaṁ ariyaṁ appaṇihitārammaṇanti?

Na hevaṁ vattabbe …pe….

Āsavānaṁ khaye yathābhÅ«taṁ ñāṇaṁ tathāgatabalaṁ ariyaṁ suƱƱatārammaṇaṁ …pe…

animittārammaṇaṁ …pe…

appaṇihitārammaṇanti?

Āmantā …pe….

Sattānaṁ cutÅ«papāte yathābhÅ«taṁ ñāṇaṁ tathāgatabalaṁ ariyaṁ appaṇihitārammaṇanti?

Na hevaṁ vattabbe …pe….

Ṭhānāṭhāne yathābhÅ«taṁ ñāṇaṁ tathāgatabalaṁ ariyaṁ na vattabbaṁ—

ā€œsuƱƱatārammaṇanā€ti?

Āmantā.

Āsavānaṁ khaye yathābhÅ«taṁ ñāṇaṁ tathāgatabalaṁ ariyaṁ na vattabbaṁ—

ā€œsuƱƱatārammaṇanā€ti?

Na hevaṁ vattabbe …pe….

Ṭhānāṭhāne yathābhÅ«taṁ ñāṇaṁ tathāgatabalaṁ ariyaṁ na vattabbaṁ—

animittārammaṇaṁ … appaṇihitārammaṇanti?

Āmantā.

Āsavānaṁ khaye yathābhÅ«taṁ ñāṇaṁ tathāgatabalaṁ ariyaṁ na vattabbaṁ—

ā€œappaṇihitārammaṇanā€ti?

Na hevaṁ vattabbe …pe….

Sattānaṁ cutÅ«papāte yathābhÅ«taṁ ñāṇaṁ tathāgatabalaṁ ariyaṁ na vattabbaṁ—

suƱƱatārammaṇaṁ …pe…

animittārammaṇaṁ …pe…

appaṇihitārammaṇanti?

Āmantā.

Āsavānaṁ khaye yathābhÅ«taṁ ñāṇaṁ tathāgatabalaṁ ariyaṁ na vattabbaṁ—

ā€œappaṇihitārammaṇanā€ti?

Na hevaṁ vattabbe …pe….

Ariyantikathā niṭṭhitā.
PreviousNext