From:

PreviousNext

Kathāvatthu

Mahāpaį¹‡į¹‡Äsaka

Tatiyavagga

Dibbacakkhukathā

Maį¹sacakkhuį¹ dhammupatthaddhaį¹ dibbacakkhuį¹ hotÄ«ti?

Āmantā.

Maį¹sacakkhuį¹ dibbacakkhuį¹, dibbacakkhuį¹ maį¹sacakkhunti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Maį¹sacakkhuį¹ dhammupatthaddhaį¹ dibbacakkhuį¹ hotÄ«ti?

Āmantā.

Yādisaį¹ maį¹sacakkhuį¹ tādisaį¹ dibbacakkhuį¹, yādisaį¹ dibbacakkhuį¹ tādisaį¹ maį¹sacakkhunti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Maį¹sacakkhuį¹ dhammupatthaddhaį¹ dibbacakkhuį¹ hotÄ«ti?

Āmantā.

TaƱƱeva maį¹sacakkhuį¹ taį¹ dibbacakkhuį¹, taį¹ dibbacakkhuį¹ taį¹ maį¹sacakkhunti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Maį¹sacakkhuį¹ dhammupatthaddhaį¹ dibbacakkhuį¹ hotÄ«ti?

Āmantā.

Yādiso maį¹sacakkhussa visayo ānubhāvo gocaro tādiso dibbassa cakkhussa visayo ānubhāvo gocaroti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Maį¹sacakkhuį¹ dhammupatthaddhaį¹ dibbacakkhuį¹ hotÄ«ti?

Āmantā.

Upādinnaį¹ hutvā anupādinnaį¹ hotÄ«ti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Upādinnaį¹ hutvā anupādinnaį¹ hotÄ«ti?

Āmantā.

Kāmāvacaraį¹ hutvā rÅ«pāvacaraį¹ hotÄ«ti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Kāmāvacaraį¹ hutvā rÅ«pāvacaraį¹ hotÄ«ti?

Āmantā.

RÅ«pāvacaraį¹ hutvā arÅ«pāvacaraį¹ hotÄ«ti?

Na hevaį¹ vattabbe ā€¦peā€¦.

RÅ«pāvacaraį¹ hutvā arÅ«pāvacaraį¹ hotÄ«ti?

Āmantā.

Pariyāpannaį¹ hutvā apariyāpannaį¹ hotÄ«ti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Maį¹sacakkhuį¹ dhammupatthaddhaį¹ dibbacakkhuį¹ hotÄ«ti?

Āmantā.

Dibbacakkhuį¹ dhammupatthaddhaį¹ maį¹sacakkhuį¹ hotÄ«ti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Maį¹sacakkhuį¹ dhammupatthaddhaį¹ dibbacakkhuį¹ hotÄ«ti?

Āmantā.

Dibbacakkhuį¹ dhammupatthaddhaį¹ paƱƱācakkhuį¹ hotÄ«ti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Maį¹sacakkhuį¹ dhammupatthaddhaį¹ dibbacakkhuį¹ hotÄ«ti?

Āmantā.

Dibbacakkhuį¹ dhammupatthaddhaį¹ maį¹sacakkhuį¹ hotÄ«ti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Maį¹sacakkhuį¹ dhammupatthaddhaį¹ dibbacakkhuį¹ hotÄ«ti?

Āmantā.

Dveva cakkhūnīti?

Na hevaį¹ vattabbe ā€¦peā€¦

dveva cakkhūnīti?

Āmantā.

Nanu tÄ«į¹‡i cakkhÅ«ni vuttāni bhagavatāā€”

maį¹sacakkhuį¹, dibbacakkhuį¹, paƱƱācakkhunti?

Āmantā.

HaƱci tÄ«į¹‡i cakkhÅ«ni vuttāni bhagavatāā€”

maį¹sacakkhuį¹, dibbacakkhuį¹, paƱƱācakkhuį¹, no ca vata re vattabbeā€”

ā€œdveva cakkhÅ«nÄ«ā€ti.

Dveva cakkhūnīti?

Āmantā.

Nanu vuttaį¹ bhagavatāā€”

ā€œtÄ«į¹‡imāni, bhikkhave, cakkhÅ«ni.

Katamāni tÄ«į¹‡i?

Maį¹sacakkhuį¹, dibbacakkhuį¹, paƱƱācakkhuntiā€”

imāni kho, bhikkhave, tÄ«į¹‡i cakkhÅ«nÄ«ā€ti.

ā€œMaį¹sacakkhuį¹ dibbacakkhuį¹,

PaƱƱācakkhuį¹ anuttaraį¹;

Etāni tÄ«į¹‡i cakkhÅ«ni,

Akkhāsi purisuttamo.

Maį¹sacakkhussa uppādo,

maggo dibbassa cakkhuno;

Yadā ca Ʊāį¹‡aį¹ udapādi,

paƱƱācakkhuį¹ anuttaraį¹;

Tassa cakkhussa paį¹­ilābhā,

sabbadukkhā pamuccatÄ«ā€ti.

Attheva suttantoti?

Āmantā.

Tena hi na vattabbaį¹ā€”

ā€œdveva cakkhÅ«nÄ«ā€ti.

Dibbacakkhukathā niį¹­į¹­hitā.
PreviousNext