From:
KathÄvatthu
MahÄpaį¹į¹Äsaka
Tatiyavagga
YathÄkammÅ«pagataƱÄį¹akathÄ
YathÄkammÅ«pagataį¹ ƱÄį¹aį¹ dibbacakkhunti?
ÄmantÄ.
YathÄkammÅ«pagataƱca manasi karoti, dibbena cakkhunÄ rÅ«paį¹ passatÄ«ti?
Na hevaį¹ vattabbe ā¦peā¦.
YathÄkammÅ«pagataƱca manasi karoti, dibbena cakkhunÄ rÅ«paį¹ passatÄ«ti?
ÄmantÄ.
Dvinnaį¹ phassÄnaį¹ dvinnaį¹ cittÄnaį¹ samodhÄnaį¹ hotÄ«ti?
Na hevaį¹ vattabbe ā¦peā¦.
YathÄkammÅ«pagataį¹ ƱÄį¹aį¹ dibbacakkhunti?
ÄmantÄ.
āIme vata bhonto sattÄāti ca manasi karoti, ākÄyaduccaritena samannÄgatÄāti ca manasi karoti, āvacÄ«duccaritena samannÄgatÄāti ca manasi karoti, āmanoduccaritena samannÄgatÄāti ca manasi karoti, āariyÄnaį¹ upavÄdakÄāti ca manasi karoti, āmicchÄdiį¹į¹hikÄāti ca manasi karoti, āmicchÄdiį¹į¹hikammasamÄdÄnÄāti ca manasi karoti, āte kÄyassa bhedÄ paraį¹ maraį¹Ä apÄyaį¹ duggatiį¹ vinipÄtaį¹ nirayaį¹ upapannÄāti ca manasi karoti, āime vÄ pana bhonto sattÄāti ca manasi karoti, ākÄyasucaritena samannÄgatÄāti ca manasi karoti, āvacÄ«sucaritena samannÄgatÄāti ca manasi karoti, āmanosucaritena samannÄgatÄāti ca manasi karoti, āariyÄnaį¹ anupavÄdakÄāti ca manasi karoti, āsammÄdiį¹į¹hikÄāti ca manasi karoti, āsammÄdiį¹į¹hikammasamÄdÄnÄāti ca manasi karoti, āte kÄyassa bhedÄ paraį¹ maraį¹Ä sugatiį¹ saggaį¹ lokaį¹ upapannÄāti ca manasi karoti, dibbena cakkhunÄ rÅ«paį¹ passatÄ«ti?
Na hevaį¹ vattabbe ā¦peā¦.
āTe kÄyassa bhedÄ paraį¹ maraį¹Ä sugatiį¹ saggaį¹ lokaį¹ upapannÄāti ca manasi karoti, dibbena cakkhunÄ rÅ«paį¹ passatÄ«ti?
ÄmantÄ.
Dvinnaį¹ phassÄnaį¹ dvinnaį¹ cittÄnaį¹ samodhÄnaį¹ hotÄ«ti?
Na hevaį¹ vattabbe ā¦peā¦.
YathÄkammÅ«pagataį¹ ƱÄį¹aį¹ dibbacakkhunti?
ÄmantÄ.
Atthi koci adibbacakkhuko dibbacakkhuį¹ appaį¹iladdho anadhigato asacchikato yathÄkammÅ«pagataį¹ jÄnÄtÄ«ti?
ÄmantÄ.
HaƱci atthi koci adibbacakkhuko dibbacakkhuį¹ appaį¹iladdho anadhigato asacchikato yathÄkammÅ«pagataį¹ jÄnÄti, no ca vata re vattabbeā
āyathÄkammÅ«pagataį¹ ƱÄį¹aį¹ dibbacakkhunāti.
YathÄkammÅ«pagataį¹ ƱÄį¹aį¹ dibbacakkhunti?
ÄmantÄ.
ÄyasmÄ sÄriputto yathÄkammÅ«pagataį¹ ƱÄį¹aį¹ jÄnÄtÄ«ti?
ÄmantÄ.
HaƱci ÄyasmÄ sÄriputto yathÄkammÅ«pagataį¹ ƱÄį¹aį¹ jÄnÄti, no ca vata re vattabbeā
āyathÄkammÅ«pagataį¹ ƱÄį¹aį¹ dibbacakkhunāti.
YathÄkammÅ«pagataį¹ ƱÄį¹aį¹ dibbacakkhunti?
ÄmantÄ.
ÄyasmÄ sÄriputto yathÄkammÅ«pagataį¹ ƱÄį¹aį¹ jÄnÄtÄ«ti?
ÄmantÄ.
AtthÄyasmato sÄriputtassa dibbacakkhunti?
Na hevaį¹ vattabbe ā¦peā¦.
AtthÄyasmato sÄriputtassa dibbacakkhunti?
ÄmantÄ.
Nanu ÄyasmÄ sÄriputto etadavocaā
āNeva pubbenivÄsÄya,
napi dibbassa cakkhuno;
CetopariyÄya iddhiyÄ,
sotadhÄtuvisuddhiyÄ;
CutiyÄ upapattiyÄ,
paį¹idhi me na vijjatÄ«āti.
Attheva suttantoti?
ÄmantÄ.
Tena hi na vattabbaį¹ā
āyathÄkammÅ«pagataį¹ ƱÄį¹aį¹ dibbacakkhunāti.
YathÄkammÅ«pagataƱÄį¹akathÄ niį¹į¹hitÄ.