From:

PreviousNext

Kathāvatthu

Mahāpaį¹‡į¹‡Äsaka

Tatiyavagga

YathākammÅ«pagataƱāį¹‡akathā

YathākammÅ«pagataį¹ Ʊāį¹‡aį¹ dibbacakkhunti?

Āmantā.

YathākammÅ«pagataƱca manasi karoti, dibbena cakkhunā rÅ«paį¹ passatÄ«ti?

Na hevaį¹ vattabbe ā€¦peā€¦.

YathākammÅ«pagataƱca manasi karoti, dibbena cakkhunā rÅ«paį¹ passatÄ«ti?

Āmantā.

Dvinnaį¹ phassānaį¹ dvinnaį¹ cittānaį¹ samodhānaį¹ hotÄ«ti?

Na hevaį¹ vattabbe ā€¦peā€¦.

YathākammÅ«pagataį¹ Ʊāį¹‡aį¹ dibbacakkhunti?

Āmantā.

ā€œIme vata bhonto sattāā€ti ca manasi karoti, ā€œkāyaduccaritena samannāgatāā€ti ca manasi karoti, ā€œvacÄ«duccaritena samannāgatāā€ti ca manasi karoti, ā€œmanoduccaritena samannāgatāā€ti ca manasi karoti, ā€œariyānaį¹ upavādakāā€ti ca manasi karoti, ā€œmicchādiį¹­į¹­hikāā€ti ca manasi karoti, ā€œmicchādiį¹­į¹­hikammasamādānāā€ti ca manasi karoti, ā€œte kāyassa bhedā paraį¹ maraį¹‡Ä apāyaį¹ duggatiį¹ vinipātaį¹ nirayaį¹ upapannāā€ti ca manasi karoti, ā€œime vā pana bhonto sattāā€ti ca manasi karoti, ā€œkāyasucaritena samannāgatāā€ti ca manasi karoti, ā€œvacÄ«sucaritena samannāgatāā€ti ca manasi karoti, ā€œmanosucaritena samannāgatāā€ti ca manasi karoti, ā€œariyānaį¹ anupavādakāā€ti ca manasi karoti, ā€œsammādiį¹­į¹­hikāā€ti ca manasi karoti, ā€œsammādiį¹­į¹­hikammasamādānāā€ti ca manasi karoti, ā€œte kāyassa bhedā paraį¹ maraį¹‡Ä sugatiį¹ saggaį¹ lokaį¹ upapannāā€ti ca manasi karoti, dibbena cakkhunā rÅ«paį¹ passatÄ«ti?

Na hevaį¹ vattabbe ā€¦peā€¦.

ā€œTe kāyassa bhedā paraį¹ maraį¹‡Ä sugatiį¹ saggaį¹ lokaį¹ upapannāā€ti ca manasi karoti, dibbena cakkhunā rÅ«paį¹ passatÄ«ti?

Āmantā.

Dvinnaį¹ phassānaį¹ dvinnaį¹ cittānaį¹ samodhānaį¹ hotÄ«ti?

Na hevaį¹ vattabbe ā€¦peā€¦.

YathākammÅ«pagataį¹ Ʊāį¹‡aį¹ dibbacakkhunti?

Āmantā.

Atthi koci adibbacakkhuko dibbacakkhuį¹ appaį¹­iladdho anadhigato asacchikato yathākammÅ«pagataį¹ jānātÄ«ti?

Āmantā.

HaƱci atthi koci adibbacakkhuko dibbacakkhuį¹ appaį¹­iladdho anadhigato asacchikato yathākammÅ«pagataį¹ jānāti, no ca vata re vattabbeā€”

ā€œyathākammÅ«pagataį¹ Ʊāį¹‡aį¹ dibbacakkhunā€ti.

YathākammÅ«pagataį¹ Ʊāį¹‡aį¹ dibbacakkhunti?

Āmantā.

Āyasmā sāriputto yathākammÅ«pagataį¹ Ʊāį¹‡aį¹ jānātÄ«ti?

Āmantā.

HaƱci āyasmā sāriputto yathākammÅ«pagataį¹ Ʊāį¹‡aį¹ jānāti, no ca vata re vattabbeā€”

ā€œyathākammÅ«pagataį¹ Ʊāį¹‡aį¹ dibbacakkhunā€ti.

YathākammÅ«pagataį¹ Ʊāį¹‡aį¹ dibbacakkhunti?

Āmantā.

Āyasmā sāriputto yathākammÅ«pagataį¹ Ʊāį¹‡aį¹ jānātÄ«ti?

Āmantā.

Atthāyasmato sāriputtassa dibbacakkhunti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Atthāyasmato sāriputtassa dibbacakkhunti?

Āmantā.

Nanu āyasmā sāriputto etadavocaā€”

ā€œNeva pubbenivāsāya,

napi dibbassa cakkhuno;

Cetopariyāya iddhiyā,

sotadhātuvisuddhiyā;

Cutiyā upapattiyā,

paį¹‡idhi me na vijjatÄ«ā€ti.

Attheva suttantoti?

Āmantā.

Tena hi na vattabbaį¹ā€”

ā€œyathākammÅ«pagataį¹ Ʊāį¹‡aį¹ dibbacakkhunā€ti.

YathākammÅ«pagataƱāį¹‡akathā niį¹­į¹­hitā.
PreviousNext