From:

PreviousNext

Kathāvatthu

Mahāpaį¹‡į¹‡Äsaka

Tatiyavagga

AsaƱƱakathā

AsaƱƱasattesu saƱƱā atthīti?

Āmantā.

SaƱƱābhavo saƱƱāgati saƱƱāsattāvāso saƱƱāsaį¹sāro saƱƱāyoni saƱƱattabhāvapaį¹­ilābhoti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Nanu asaƱƱabhavo asaƱƱagati asaƱƱasattāvāso asaƱƱasaį¹sāro asaƱƱayoni asaƱƱattabhāvapaį¹­ilābhoti?

Āmantā.

HaƱci asaƱƱabhavo asaƱƱagati asaƱƱasattāvāso asaƱƱasaį¹sāro asaƱƱayoni asaƱƱattabhāvapaį¹­ilābho, no ca vata re vattabbeā€”

ā€œasaƱƱasattesu saƱƱā atthÄ«ā€ti.

AsaƱƱasattesu saƱƱā atthīti?

Āmantā.

PaƱcavokārabhavo gati sattāvāso saį¹sāro yoni attabhāvapaį¹­ilābhoti?

Na hevaį¹ vattabbe ā€¦peā€¦

Nanu ekavokārabhavo gati sattāvāso saį¹sāro yoni attabhāvapaį¹­ilābhoti?

Āmantā.

HaƱci ekavokārabhavo gati sattāvāso saį¹sāro yoni attabhāvapaį¹­ilābho, no ca vata re vattabbeā€”

ā€œasaƱƱasattesu saƱƱā atthÄ«ā€ti.

AsaƱƱasattesu saƱƱā atthīti?

Āmantā.

Tāya saƱƱāya saƱƱākaraį¹‡Ä«yaį¹ karotÄ«ti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Manussesu saƱƱā atthi, so ca saƱƱābhavo saƱƱāgati saƱƱāsattāvāso saƱƱāsaį¹sāro saƱƱāyoni saƱƱattabhāvapaį¹­ilābhoti?

Āmantā.

AsaƱƱasattesu saƱƱā atthi, so ca saƱƱābhavo saƱƱāgati sattāvāso saį¹sāro yoni attabhāvapaį¹­ilābhoti?

Na hevaį¹ vattabbe ā€¦peā€¦

Manussesu saƱƱā atthi, so ca paƱcavokārabhavo gati sattāvāso saį¹sāro yoni attabhāvapaį¹­ilābhoti?

Āmantā.

AsaƱƱasattesu saƱƱā atthi, so ca paƱcavokārabhavo gati sattāvāso saį¹sāro yoni attabhāvapaį¹­ilābhoti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Manussesu saƱƱā atthi, tāya saƱƱāya saƱƱākaraį¹‡Ä«yaį¹ karotÄ«ti?

Āmantā.

AsaƱƱasattesu saƱƱā atthi, tāya saƱƱāya saƱƱākaraį¹‡Ä«yaį¹ karotÄ«ti?

Na hevaį¹ vattabbe ā€¦peā€¦.

AsaƱƱasattesu saƱƱā atthi, so ca asaƱƱabhavo asaƱƱagati asaƱƱasattāvāso asaƱƱasaį¹sāro asaƱƱayoni asaƱƱattabhāvapaį¹­ilābhoti?

Āmantā.

Manussesu saƱƱā atthi, so ca asaƱƱabhavo asaƱƱagati ā€¦peā€¦

asaƱƱattabhāvapaį¹­ilābhoti?

Na hevaį¹ vattabbe ā€¦peā€¦.

AsaƱƱasattesu saƱƱā atthi, so ca ekavokārabhavo gati sattāvāso saį¹sāro yoni attabhāvapaį¹­ilābhoti?

Āmantā.

Manussesu saƱƱā atthi, so ca ekavokārabhavo gati ā€¦peā€¦

attabhāvapaį¹­ilābhoti?

Na hevaį¹ vattabbe ā€¦peā€¦.

AsaƱƱasattesu saƱƱā atthi, na ca tāya saƱƱāya saƱƱākaraį¹‡Ä«yaį¹ karotÄ«ti?

Āmantā.

Manussesu saƱƱā atthi, na ca tāya saƱƱāya saƱƱākaraį¹‡Ä«yaį¹ karotÄ«ti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Na vattabbaį¹ā€”

ā€œasaƱƱasattesu saƱƱā atthÄ«ā€ti?

Āmantā.

Nanu vuttaį¹ bhagavatāā€”

ā€œsanti, bhikkhave, asaƱƱasattā nāma devā;

saƱƱuppādā ca pana te devā tamhā kāyā cavantÄ«ā€ti.

Attheva suttantoti?

Āmantā.

Tena hi asaƱƱasattesu saƱƱā atthīti.

AsaƱƱasattesu saƱƱā atthīti?

KiƱci kāle atthi, kiƱci kāle natthīti.

KiƱci kāle saƱƱasattā kiƱci kāle asaƱƱasattā, kiƱci kāle saƱƱabhavo kiƱci kāle asaƱƱabhavo, kiƱci kāle paƱcavokārabhavo kiƱci kāle ekavokārabhavoti?

Na hevaį¹ vattabbe ā€¦peā€¦.

AsaƱƱasattesu saƱƱā kiƱci kāle atthi, kiƱci kāle natthīti?

Āmantā.

Kaį¹ kālaį¹ atthi, kaį¹ kālaį¹ natthÄ«ti?

Cutikāle upapattikāle atthi, į¹­hitikāle natthÄ«ti.

Cutikāle upapattikāle saƱƱasattā, į¹­hitikāle asaƱƱasattā;

cutikāle upapattikāle saƱƱabhavo, į¹­hitikāle asaƱƱabhavo;

cutikāle upapattikāle paƱcavokārabhavo, į¹­hitikāle ekavokārabhavoti?

Na hevaį¹ vattabbe ā€¦peā€¦.

AsaƱƱakathā niį¹­į¹­hitā.
PreviousNext