From:

PreviousNext

Kathāvatthu

Mahāpaį¹‡į¹‡Äsaka

Catutthavagga

Bodhiyābuddhotikathā

Bodhiyā buddhoti?

Āmantā.

Bodhiyā niruddhāya vigatāya paį¹­ipassaddhāya abuddho hotÄ«ti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Bodhiyā buddhoti?

Āmantā.

Atītāya bodhiyā buddhoti?

Na hevaį¹ vattabbe ā€¦peā€¦

atītāya bodhiyā buddhoti?

Āmantā.

Tāya bodhiyā bodhikaraį¹‡Ä«yaį¹ karotÄ«ti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Tāya bodhiyā bodhikaraį¹‡Ä«yaį¹ karotÄ«ti?

Āmantā.

Tāya bodhiyā dukkhaį¹ parijānāti, samudayaį¹ pajahati, nirodhaį¹ sacchikaroti, maggaį¹ bhāvetÄ«ti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Bodhiyā buddhoti?

Āmantā.

Anāgatāya bodhiyā buddhoti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Anāgatāya bodhiyā buddhoti?

Āmantā.

Tāya bodhiyā bodhikaraį¹‡Ä«yaį¹ karotÄ«ti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Tāya bodhiyā bodhikaraį¹‡Ä«yaį¹ karotÄ«ti?

Āmantā.

Tāya bodhiyā dukkhaį¹ parijānāti ā€¦peā€¦ maggaį¹ bhāvetÄ«ti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Paccuppannāya bodhiyā buddho, tāya bodhiyā bodhikaraį¹‡Ä«yaį¹ karotÄ«ti?

Āmantā.

AtÄ«tāya bodhiyā buddho, tāya bodhiyā bodhikaraį¹‡Ä«yaį¹ karotÄ«ti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Paccuppannāya bodhiyā buddho, tāya bodhiyā dukkhaį¹ parijānāti, samudayaį¹ pajahati, nirodhaį¹ sacchikaroti, maggaį¹ bhāvetÄ«ti?

Āmantā.

AtÄ«tāya bodhiyā buddho, tāya bodhiyā dukkhaį¹ parijānāti ā€¦peā€¦ maggaį¹ bhāvetÄ«ti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Paccuppannāya bodhiyā buddho, tāya bodhiyā bodhikaraį¹‡Ä«yaį¹ karotÄ«ti?

Āmantā.

Anāgatāya bodhiyā buddho, tāya bodhiyā bodhikaraį¹‡Ä«yaį¹ karotÄ«ti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Paccuppannāya bodhiyā buddho, tāya bodhiyā dukkhaį¹ parijānāti ā€¦peā€¦ maggaį¹ bhāvetÄ«ti?

Āmantā.

Anāgatāya bodhiyā buddho, tāya bodhiyā dukkhaį¹ parijānāti ā€¦peā€¦ maggaį¹ bhāvetÄ«ti?

Na hevaį¹ vattabbe ā€¦peā€¦.

AtÄ«tāya bodhiyā buddho, na ca tāya bodhiyā bodhikaraį¹‡Ä«yaį¹ karotÄ«ti?

Āmantā.

Paccuppannāya bodhiyā buddho, na ca tāya bodhiyā bodhikaraį¹‡Ä«yaį¹ karotÄ«ti?

Na hevaį¹ vattabbe ā€¦peā€¦.

AtÄ«tāya bodhiyā buddho, na ca tāya bodhiyā dukkhaį¹ parijānāti ā€¦peā€¦ maggaį¹ bhāvetÄ«ti?

Āmantā.

Paccuppannāya bodhiyā buddho, na ca tāya bodhiyā dukkhaį¹ parijānāti ā€¦peā€¦ maggaį¹ bhāvetÄ«ti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Anāgatāya bodhiyā buddho, na ca tāya bodhiyā bodhikaraį¹‡Ä«yaį¹ karotÄ«ti?

Āmantā.

Paccuppannāya bodhiyā buddho, na ca tāya bodhiyā bodhikaraį¹‡Ä«yaį¹ karotÄ«ti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Anāgatāya bodhiyā buddho, na ca tāya bodhiyā dukkhaį¹ parijānāti ā€¦peā€¦ maggaį¹ bhāvetÄ«ti?

Āmantā.

Paccuppannāya bodhiyā buddho, na ca tāya bodhiyā dukkhaį¹ parijānāti ā€¦peā€¦ maggaį¹ bhāvetÄ«ti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Atītāya bodhiyā buddho, anāgatāya bodhiyā buddho, paccuppannāya bodhiyā buddhoti?

Āmantā.

Tīhi bodhīhi buddhoti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Tīhi bodhīhi buddhoti?

Āmantā.

Satataį¹ samitaį¹ abbokiį¹‡į¹‡aį¹ tÄ«hi bodhÄ«hi samannāgato samohito, tisso bodhiyo paccupaį¹­į¹­hitāti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Na vattabbaį¹ā€”

ā€œbodhiyā buddhoā€ti?

Āmantā.

Nanu bodhipaį¹­ilābhā buddhoti?

Āmantā.

HaƱci bodhipaį¹­ilābhā buddho, tena vata re vattabbeā€”

ā€œbodhiyā buddhoā€ti.

Bodhipaį¹­ilābhā buddhoti, bodhiyā buddhoti?

Āmantā.

Bodhipaį¹­ilābhā bodhÄ«ti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Bodhiyā buddhotikathā niį¹­į¹­hitā.
PreviousNext