From:

PreviousNext

Kathāvatthu

Mahāpaį¹‡į¹‡Äsaka

PaƱcamavagga

Viparītakathā

PathavÄ«kasiį¹‡aį¹ samāpattiį¹ samāpannassa viparÄ«te Ʊāį¹‡anti?

Āmantā.

Anicce niccanti vipariyesoti?

Na hevaį¹ vattabbe ā€¦peā€¦

dukkhe sukhanti ā€¦peā€¦

anattani attāti ā€¦peā€¦

asubhe subhanti vipariyesoti?

Na hevaį¹ vattabbe ā€¦peā€¦.

PathavÄ«kasiį¹‡aį¹ samāpattiį¹ samāpannassa viparÄ«te Ʊāį¹‡anti?

Āmantā.

Akusalanti?

Na hevaį¹ vattabbe ā€¦peā€¦

nanu kusalanti?

Āmantā.

HaƱci kusalaį¹, no ca vata re vattabbeā€”

ā€œpathavÄ«kasiį¹‡aį¹ samāpattiį¹ samāpannassa viparÄ«te Ʊāį¹‡anā€ti.

Anicce niccanti vipariyeso, so ca akusaloti?

Āmantā.

PathavÄ«kasiį¹‡aį¹ samāpattiį¹ samāpannassa viparÄ«te Ʊāį¹‡aį¹, taƱca akusalanti?

Na hevaį¹ vattabbe ā€¦peā€¦

dukkhe sukhanti ā€¦peā€¦

anattani attāti ā€¦peā€¦

asubhe subhanti vipariyeso, so ca akusaloti?

Āmantā.

PathavÄ«kasiį¹‡aį¹ samāpattiį¹ samāpannassa viparÄ«te Ʊāį¹‡aį¹, taƱca akusalanti?

Na hevaį¹ vattabbe ā€¦peā€¦.

PathavÄ«kasiį¹‡aį¹ samāpattiį¹ samāpannassa viparÄ«te Ʊāį¹‡aį¹, taƱca akusalanti?

Āmantā.

Anicce niccanti vipariyeso, so ca kusaloti?

Na hevaį¹ vattabbe ā€¦peā€¦

pathavÄ«kasiį¹‡aį¹ samāpattiį¹ samāpannassa viparÄ«te Ʊāį¹‡aį¹, taƱca akusalanti?

Āmantā.

Dukkhe sukhanti ā€¦peā€¦

anattani attāti ā€¦peā€¦

asubhe subhanti vipariyeso, so ca kusaloti?

Na hevaį¹ vattabbe ā€¦peā€¦.

PathavÄ«kasiį¹‡aį¹ samāpattiį¹ samāpannassa viparÄ«te Ʊāį¹‡anti?

Āmantā.

Arahā pathavÄ«kasiį¹‡aį¹ samāpattiį¹ samāpajjeyyāti?

Āmantā.

HaƱci arahā pathavÄ«kasiį¹‡aį¹ samāpattiį¹ samāpajjeyya, no ca vata re vattabbeā€”

ā€œpathavÄ«kasiį¹‡aį¹ samāpattiį¹ samāpannassa viparÄ«te Ʊāį¹‡anā€ti.

PathavÄ«kasiį¹‡aį¹ samāpattiį¹ samāpannassa viparÄ«te Ʊāį¹‡aį¹, arahā pathavÄ«kasiį¹‡aį¹ samāpattiį¹ samāpajjeyyāti?

Āmantā.

Atthi arahato vipariyesoti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Atthi arahato vipariyesoti?

Āmantā.

Atthi arahato saƱƱāvipariyeso cittavipariyeso diį¹­į¹­hivipariyesoti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Natthi arahato saƱƱāvipariyeso cittavipariyeso diį¹­į¹­hivipariyesoti?

Āmantā.

HaƱci natthi arahato saƱƱāvipariyeso cittavipariyeso diį¹­į¹­hivipariyeso, no ca vata re vattabbeā€”

ā€œatthi arahato vipariyesoā€ti.

Na vattabbaį¹ā€”

pathavÄ«kasiį¹‡aį¹ samāpattiį¹ samāpannassa viparÄ«te Ʊāį¹‡anti?

Āmantā.

PathavÄ«kasiį¹‡aį¹ samāpattiį¹ samāpajjantassa sabbeva pathavÄ«ti?

Na hevaį¹ vattabbe.

Tena hi pathavÄ«kasiį¹‡aį¹ samāpattiį¹ samāpannassa viparÄ«te Ʊāį¹‡anti.

PathavÄ«kasiį¹‡aį¹ samāpattiį¹ samāpannassa viparÄ«te Ʊāį¹‡anti?

Āmantā.

Nanu pathavÄ« atthi, atthi ca koci pathaviį¹ pathavito samāpajjatÄ«ti?

Āmantā.

HaƱci pathavÄ« atthi, atthi ca koci pathaviį¹ pathavito samāpajjati, no ca vata re vattabbeā€”

ā€œpathavÄ«kasiį¹‡aį¹ samāpattiį¹ samāpannassa viparÄ«te Ʊāį¹‡anā€ti.

PathavÄ« atthi, pathaviį¹ pathavito samāpajjantassa viparÄ«taį¹ hotÄ«ti?

Āmantā.

Nibbānaį¹ atthi, nibbānaį¹ nibbānato samāpajjantassa viparÄ«taį¹ hotÄ«ti?

Na hevaį¹ vattabbe ā€¦peā€¦

tena hi na vattabbaį¹ā€”

ā€œpathavÄ«kasiį¹‡aį¹ samāpattiį¹ samāpannassa viparÄ«te Ʊāį¹‡anā€ti.

ViparÄ«takathā niį¹­į¹­hitā.
PreviousNext