From:

PreviousNext

Kathāvatthu

Mahāpaį¹‡į¹‡Äsaka

PaƱcamavagga

AnāgataƱāį¹‡akathā

Anāgate Ʊāį¹‡aį¹ atthÄ«ti?

Āmantā.

Anāgataį¹ mÅ«lato jānāti, hetuto jānāti, nidānato jānāti, sambhavato jānāti, pabhavato jānāti, samuį¹­į¹­hānato jānāti, āhārato jānāti, ārammaį¹‡ato jānāti, paccayato jānāti, samudayato jānātÄ«ti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Anāgate Ʊāį¹‡aį¹ atthÄ«ti?

Āmantā.

Anāgataį¹ hetupaccayataį¹ jānāti, ārammaį¹‡apaccayataį¹ jānāti, adhipatipaccayataį¹ jānāti, anantarapaccayataį¹ jānāti, samanantarapaccayataį¹ jānātÄ«ti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Anāgate Ʊāį¹‡aį¹ atthÄ«ti?

Āmantā.

Gotrabhuno puggalassa sotāpattimagge Ʊāį¹‡aį¹ atthÄ«ti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Sotāpattiphalasacchikiriyāya paį¹­ipannassa puggalassa sotāpattiphale Ʊāį¹‡aį¹ atthÄ«ti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Sakadāgāmi ā€¦peā€¦

anāgāmi ā€¦peā€¦

arahattasacchikiriyāya paį¹­ipannassa puggalassa arahatte Ʊāį¹‡aį¹ atthÄ«ti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Na vattabbaį¹ā€”

ā€œanāgate Ʊāį¹‡aį¹ atthÄ«ā€ti?

Āmantā.

Nanu vuttaį¹ bhagavatāā€”

ā€œpāį¹­aliputtassa kho, ānanda, tayo antarāyā bhavissantiā€”

aggito vā udakato vā mithubhedā vāā€ti.

Attheva suttantoti?

Āmantā.

Tena hi anāgate Ʊāį¹‡aį¹ atthÄ«ti.

AnāgataƱāį¹‡akathā niį¹­į¹­hitā.
PreviousNext