From:

PreviousNext

Kathāvatthu

Mahāpaį¹‡į¹‡Äsaka

PaƱcamavagga

PhalaƱāį¹‡akathā

Sāvakassa phale Ʊāį¹‡aį¹ atthÄ«ti?

Āmantā.

Sāvako phalassa kataį¹ paƱƱāpetÄ«ti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Sāvakassa phale Ʊāį¹‡aį¹ atthÄ«ti?

Āmantā.

Atthi sāvakassa phalaparopariyatti indriyaparopariyatti puggalaparopariyattīti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Sāvakassa phale Ʊāį¹‡aį¹ atthÄ«ti?

Āmantā.

Atthi sāvakassa khandhapaƱƱatti āyatanapaƱƱatti dhātupaƱƱatti saccapaƱƱatti indriyapaƱƱatti puggalapaƱƱattīti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Sāvakassa phale Ʊāį¹‡aį¹ atthÄ«ti?

Āmantā.

Sāvako jino satthā sammāsambuddho sabbaĆ±Ć±Å« sabbadassāvÄ« dhammassāmÄ« dhammappaį¹­isaraį¹‡oti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Sāvakassa phale Ʊāį¹‡aį¹ atthÄ«ti?

Āmantā.

Sāvako anuppannassa maggassa uppādetā asaƱjātassa maggassa saƱjanetā anakkhātassa maggassa akkhātā maggaĆ±Ć±Å« maggavidÅ« maggakovidoti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Na vattabbaį¹ā€”

ā€œsāvakassa phale Ʊāį¹‡aį¹ atthÄ«ā€ti?

Āmantā.

Sāvako aƱƱāį¹‡Ä«ti?

Na hevaį¹ vattabbe ā€¦peā€¦

tena hi sāvakassa phale Ʊāį¹‡aį¹ atthÄ«ti ā€¦peā€¦.

PhalaƱāį¹‡akathā niį¹­į¹­hitā.

PaƱcamo vaggo.

Tassuddānaį¹

VimuttiƱāį¹‡aį¹ vimuttaį¹, sekhassa asekhaį¹ Ʊāį¹‡aį¹, viparÄ«te Ʊāį¹‡aį¹, aniyatassa niyāmagamanāya atthi Ʊāį¹‡aį¹, sabbaį¹ Ʊāį¹‡aį¹ paį¹­isambhidāti, sammutiƱāį¹‡aį¹, cetopariyāye Ʊāį¹‡aį¹, anāgate Ʊāį¹‡aį¹, paį¹­uppanne Ʊāį¹‡aį¹, sāvakassa phale Ʊāį¹‡anti.

Mahāpaį¹‡į¹‡Äsako.

Tassāpi uddānaį¹

Sattupaladdhiį¹, upaharato, balaį¹, gihiā€™ssa arahā ca, vimuttipaƱcamanti.
PreviousNext