From:

PreviousNext

Kathāvatthu

Niyāmapaį¹‡į¹‡Äsaka

Chaį¹­į¹­havagga

Paį¹­iccasamuppādakathā

Paį¹­iccasamuppādo asaį¹…khatoti?

Āmantā.

Nibbānaį¹ tāį¹‡aį¹ leį¹‡aį¹ saraį¹‡aį¹ parāyanaį¹ accutaį¹ amatanti?

Na hevaį¹ vattabbe ā€¦peā€¦

paį¹­iccasamuppādo asaį¹…khato, nibbānaį¹ asaį¹…khatanti?

Āmantā.

Dve asaį¹…khatānÄ«ti?

Na hevaį¹ vattabbe ā€¦peā€¦

dve asaį¹…khatānÄ«ti?

Āmantā.

Dve tāį¹‡Äni dve leį¹‡Äni dve saraį¹‡Äni dve parāyanāni dve accutāni dve amatāni dve nibbānānÄ«ti?

Na hevaį¹ vattabbe ā€¦peā€¦

dve nibbānānīti?

Āmantā.

Atthi dvinnaį¹ nibbānānaį¹ uccanÄ«catā hÄ«napaį¹‡Ä«tatā ukkaį¹sāvakaį¹so sÄ«mā vā bhedo vā rāji vā antarikā vāti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Paį¹­iccasamuppādo asaį¹…khatoti?

Āmantā.

Avijjā asaį¹…khatāti?

Na hevaį¹ vattabbe ā€¦peā€¦

avijjā saį¹…khatāti?

Āmantā.

Paį¹­iccasamuppādo saį¹…khatoti?

Na hevaį¹ vattabbe ā€¦peā€¦

paį¹­iccasamuppādo asaį¹…khatoti?

Āmantā.

Avijjāpaccayā saį¹…khārā asaį¹…khatāti?

Na hevaį¹ vattabbe ā€¦peā€¦

avijjāpaccayā saį¹…khārā saį¹…khatāti?

Āmantā.

Paį¹­iccasamuppādo saį¹…khatoti?

Na hevaį¹ vattabbe ā€¦peā€¦

paį¹­iccasamuppādo asaį¹…khatoti?

Āmantā.

Saį¹…khārapaccayā viƱƱāį¹‡aį¹ asaį¹…khatanti?

Na hevaį¹ vattabbe ā€¦peā€¦

saį¹…khārapaccayā viƱƱāį¹‡aį¹ saį¹…khatanti?

Āmantā.

Paį¹­iccasamuppādo saį¹…khatoti?

Na hevaį¹ vattabbe ā€¦peā€¦

paį¹­iccasamuppādo asaį¹…khatoti?

Āmantā.

ViƱƱāį¹‡apaccayā nāmarÅ«paį¹ asaį¹…khatanti?

Na hevaį¹ vattabbe ā€¦peā€¦

viƱƱāį¹‡apaccayā nāmarÅ«paį¹ saį¹…khatanti?

Āmantā.

Paį¹­iccasamuppādo saį¹…khatoti?

Na hevaį¹ vattabbe ā€¦peā€¦

paį¹­iccasamuppādo asaį¹…khatoti?

Āmantā.

Jātipaccayā jarāmaraį¹‡aį¹ asaį¹…khatanti?

Na hevaį¹ vattabbe ā€¦peā€¦

jātipaccayā jarāmaraį¹‡aį¹ saį¹…khatanti?

Āmantā.

Paį¹­iccasamuppādo saį¹…khatoti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Na vattabbaį¹ā€”

ā€œpaį¹­iccasamuppādo asaį¹…khatoā€ti?

Āmantā.

Nanu vuttaį¹ bhagavatāā€”

ā€œjātipaccayā, bhikkhave, jarāmaraį¹‡aį¹.

Uppādā vā tathāgatānaį¹ anuppādā vā tathāgatānaį¹ į¹­hitāva sā dhātu dhammaį¹­į¹­hitatā dhammaniyāmatā idappaccayatā.

Taį¹ tathāgato abhisambujjhati abhisameti.

Abhisambujjhitvā abhisametvā ācikkhati deseti paƱƱāpeti paį¹­į¹­hapeti vivarati vibhajati uttāniį¹ karoti.

ā€˜Passathāā€™ti cāhaā€”

jātipaccayā, bhikkhave, jarāmaraį¹‡aį¹.

Bhavapaccayā, bhikkhave, jāti ā€¦peā€¦

avijjāpaccayā, bhikkhave, saį¹…khārā.

Uppādā vā tathāgatānaį¹ anuppādā vā tathāgatānaį¹ į¹­hitāva sā dhātu ā€¦peā€¦

ā€˜passathāā€™ti cāhaā€”

avijjāpaccayā, bhikkhave, saį¹…khārā.

Iti kho, bhikkhave, yā tatra tathatā avitathatā anaƱƱathatā idappaccayatāā€”

ayaį¹ vuccati, bhikkhave, paį¹­iccasamuppādoā€ti.

Attheva suttantoti?

Āmantā.

Tena hi paį¹­iccasamuppādo asaį¹…khatoti.

ā€œAvijjāpaccayā saį¹…khārāā€ti yā tattha dhammaį¹­į¹­hitatā dhammaniyāmatā asaį¹…khatā, nibbānaį¹ asaį¹…khatanti?

Āmantā.

Dve asaį¹…khatānÄ«ti?

Na hevaį¹ vattabbe ā€¦peā€¦

dve asaį¹…khatānÄ«ti?

Āmantā.

Dve tāį¹‡Äni ā€¦peā€¦

antarikā vāti?

Na hevaį¹ vattabbe ā€¦peā€¦.

ā€œAvijjāpaccayā saį¹…khārāā€ti yā tattha dhammaį¹­į¹­hitatā dhammaniyāmatā asaį¹…khatā, ā€œsaį¹…khārapaccayā viƱƱāį¹‡anā€ti yā tattha dhammaį¹­į¹­hitatā dhammaniyāmatā asaį¹…khatā, nibbānaį¹ asaį¹…khatanti?

Āmantā.

TÄ«į¹‡i asaį¹…khatānÄ«ti?

Na hevaį¹ vattabbe ā€¦peā€¦.

TÄ«į¹‡i asaį¹…khatānÄ«ti?

Āmantā.

TÄ«į¹‡i tāį¹‡Äni ā€¦peā€¦

antarikā vāti?

Na hevaį¹ vattabbe ā€¦peā€¦.

ā€œAvijjāpaccayā saį¹…khārāā€ti yā tattha dhammaį¹­į¹­hitatā dhammaniyāmatā asaį¹…khatā, ā€œsaį¹…khārapaccayā viƱƱāį¹‡anā€ti yā tattha dhammaį¹­į¹­hitatā dhammaniyāmatā asaį¹…khatā ā€¦peā€¦

ā€œjātipaccayā jarāmaraį¹‡anā€ti yā tattha dhammaį¹­į¹­hitatā dhammaniyāmatā asaį¹…khatā, nibbānaį¹ asaį¹…khatanti?

Āmantā.

Dvādasa asaį¹…khatānÄ«ti?

Na hevaį¹ vattabbe ā€¦peā€¦

dvādasa asaį¹…khatānÄ«ti?

Āmantā.

Dvādasa tāį¹‡Äni dvādasa leį¹‡Äni ā€¦peā€¦

antarikā vāti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Paį¹­iccasamuppādakathā niį¹­į¹­hitā.
PreviousNext