From:

PreviousNext

Kathāvatthu

Mahāpaį¹‡į¹‡Äsaka

Chaį¹­į¹­havagga

Pathavīdhātusanidassanātiādikathā

Pathavīdhātu sanidassanāti?

Āmantā.

RÅ«paį¹ rÅ«pāyatanaį¹ rÅ«padhātu nÄ«laį¹ pÄ«takaį¹ lohitakaį¹ odātaį¹ cakkhuviƱƱeyyaį¹ cakkhusmiį¹ paį¹­ihaƱƱati cakkhussa āpāthaį¹ āgacchatÄ«ti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Pathavīdhātu sanidassanāti?

Āmantā.

CakkhuƱca paį¹­icca pathavÄ«dhātuƱca uppajjati cakkhuviƱƱāį¹‡anti?

Na hevaį¹ vattabbe ā€¦peā€¦.

CakkhuƱca paį¹­icca pathavÄ«dhātuƱca uppajjati cakkhuviƱƱāį¹‡anti?

Āmantā.

ā€œCakkhuƱca paį¹­icca pathavÄ«dhātuƱca uppajjati cakkhuviƱƱāį¹‡anā€tiā€”

attheva suttantoti?

Natthi.

ā€œCakkhuƱca paį¹­icca rÅ«pe ca uppajjati cakkhuviƱƱāį¹‡anā€tiā€”

attheva suttantoti?

Āmantā.

HaƱci ā€œcakkhuƱca paį¹­icca rÅ«pe ca uppajjati cakkhuviƱƱāį¹‡anā€tiā€”

attheva suttanto, no ca vata re vattabbeā€”

ā€œcakkhuƱca paį¹­icca pathavÄ«dhātuƱca uppajjati cakkhuviƱƱāį¹‡anā€ti.

Na vattabbaį¹ā€”

ā€œpathavÄ«dhātu sanidassanāā€ti?

Āmantā.

Nanu passati bhÅ«miį¹ pāsāį¹‡aį¹ pabbatanti?

Āmantā.

HaƱci passati bhÅ«miį¹ pāsāį¹‡aį¹ pabbataį¹, tena vata re vattabbeā€”

ā€œpathavÄ«dhātu sanidassanāā€ti ā€¦peā€¦.

Na vattabbaį¹ā€”

ā€œÄpodhātu sanidassanāā€ti?

Āmantā.

Nanu passati udakanti?

Āmantā.

HaƱci passati udakaį¹, tena vata re vattabbeā€”

ā€œÄpodhātu sanidassanāti ā€¦peā€¦.

Na vattabbaį¹ā€”

tejodhātu sanidassanāti?

Āmantā.

Nanu passati aggiį¹ jalantanti?

Āmantā.

HaƱci passati aggiį¹ jalantaį¹, tena vata re vattabbeā€”

ā€œtejodhātu sanidassanāā€ti ā€¦peā€¦.

Na vattabbaį¹ā€”

ā€œvāyodhātu sanidassanāā€ti?

Āmantā.

Nanu passati vātena rukkhe saƱcāliyamāneti?

Āmantā.

HaƱci passati vātena rukkhe saƱcāliyamāne, tena vata re vattabbeā€”

ā€œvāyodhātu sanidassanāā€ti ā€¦peā€¦.

PathavÄ«dhātu sanidassanātiādikathā niį¹­į¹­hitā.
PreviousNext