From:

PreviousNext

Kathāvatthu

Mahāpaį¹‡į¹‡Äsaka

Chaį¹­į¹­havagga

Kāyakammaį¹sanidassanantikathā

Kāyakammaį¹ sanidassananti?

Āmantā.

RÅ«paį¹ rÅ«pāyatanaį¹ rÅ«padhātu nÄ«laį¹ pÄ«takaį¹ lohitakaį¹ odātaį¹ cakkhuviƱƱeyyaį¹ cakkhusmiį¹ paį¹­ihaƱƱati cakkhussa āpāthaį¹ āgacchatÄ«ti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Kāyakammaį¹ sanidassananti?

Āmantā.

CakkhuƱca paį¹­icca kāyakammaƱca uppajjati cakkhuviƱƱāį¹‡anti?

Na hevaį¹ vattabbe ā€¦peā€¦.

CakkhuƱca paį¹­icca kāyakammaƱca uppajjati cakkhuviƱƱāį¹‡anti?

Āmantā.

ā€œCakkhuƱca paį¹­icca kāyakammaƱca uppajjati cakkhuviƱƱāį¹‡anā€tiā€”

attheva suttantoti?

Natthi.

ā€œCakkhuƱca paį¹­icca rÅ«pe ca uppajjati cakkhuviƱƱāį¹‡anā€tiā€”

attheva suttantoti?

Āmantā.

HaƱci ā€œcakkhuƱca paį¹­icca rÅ«pe ca uppajjati cakkhuviƱƱāį¹‡anā€tiā€”

attheva suttanto, no ca vata re vattabbeā€”

ā€œcakkhuƱca paį¹­icca kāyakammaƱca uppajjati cakkhuviƱƱāį¹‡anā€ti.

Na vattabbaį¹ā€”

ā€œkāyakammaį¹ sanidassananā€ti?

Āmantā.

Nanu passati abhikkamantaį¹ paį¹­ikkamantaį¹ ālokentaį¹ vilokentaį¹ samiƱjentaį¹ pasārentanti?

Āmantā.

HaƱci passati abhikkamantaį¹ paį¹­ikkamantaį¹ ālokentaį¹ vilokentaį¹ samiƱjentaį¹ pasārentaį¹, tena vata re vattabbeā€”

ā€œkāyakammaį¹ sanidassananā€ti.

Kāyakammaį¹ sanidassanantikathā niį¹­į¹­hitā.

Chaį¹­į¹­ho vaggo.

Tassuddānaį¹

Niyamo asaį¹…khato, paį¹­iccasamuppādo asaį¹…khato, cattāri saccāni asaį¹…khatāni, cattāro āruppā asaį¹…khatā, nirodhasamāpatti asaį¹…khatā, ākāso asaį¹…khato, ākāso sanidassano, cattāro mahābhÅ«tā, paƱcindriyāni, tatheva kāyakammanti.
PreviousNext