From:

PreviousNext

Kathāvatthu

Mahāpaį¹‡į¹‡Äsaka

Sattamavagga

Cetasikakathā

Natthi cetasiko dhammoti?

Āmantā.

Nanu atthi keci dhammā cittena sahagatā sahajātā saį¹saį¹­į¹­hā sampayuttā ekuppādā ekanirodhā ekavatthukā ekārammaį¹‡Äti?

Āmantā.

HaƱci atthi keci dhammā cittena sahagatā sahajātā saį¹saį¹­į¹­hā sampayuttā ekuppādā ekanirodhā ekavatthukā ekārammaį¹‡Ä, no ca vata re vattabbeā€”

ā€œnatthi cetasiko dhammoā€ti.

Phasso cittena sahajātoti?

Āmantā.

HaƱci phasso cittena sahajāto, tena vata re vattabbeā€”

ā€œphasso cetasikoā€ti.

Vedanā ā€¦peā€¦

saƱƱā ā€¦

cetanā ā€¦

saddhā ā€¦

vÄ«riyaį¹ ā€¦

sati ā€¦

samādhi ā€¦

paƱƱā ā€¦

rāgo ā€¦

doso ā€¦

moho ā€¦peā€¦

anottappaį¹ cittena sahajātanti?

Āmantā.

HaƱci anottappaį¹ cittena sahajātaį¹, tena vata re vattabbeā€”

ā€œanottappaį¹ cetasikanā€ti.

Cittena sahajātāti katvā cetasikāti?

Āmantā.

Phassena sahajātāti katvā phassasikāti?

Āmantā.

Cittena sahajātāti katvā cetasikāti?

Āmantā.

Vedanāya ā€¦

saƱƱāya ā€¦

cetanāya ā€¦

saddhāya ā€¦

vÄ«riyena ā€¦

satiyā ā€¦

samādhinā ā€¦

paƱƱāya ā€¦

rāgena ā€¦

dosena ā€¦

mohena ā€¦peā€¦

anottappena sahajātāti katvā anottappāsikāti?

Āmantā.

Natthi cetasiko dhammoti?

Āmantā.

Nanu vuttaį¹ bhagavatāā€”

ā€œCittaƱhidaį¹ cetasikā ca dhammā,

Anattato saį¹viditassa honti;

HÄ«nappaį¹‡Ä«taį¹ tadubhaye viditvā,

Sammaddaso vedi palokadhammanā€ti.

Attheva suttantoti?

Āmantā.

Tena hi atthi cetasiko dhammoti.

Natthi cetasiko dhammoti?

Āmantā.

Nanu vuttaį¹ bhagavatāā€”

ā€œidha, kevaį¹­į¹­a, bhikkhu parasattānaį¹ parapuggalānaį¹ cittampi ādisati cetasikampi ādisati vitakkitampi ādisati vicāritampi ādisatiā€”

ā€˜evampi te mano, itthampi te mano, itipi te cittanā€™ā€ti.

Attheva suttantoti?

Āmantā.

Tena hi atthi cetasiko dhammoti.

Cetasikakathā niį¹­į¹­hitā.
PreviousNext