From:
KathÄvatthu
MahÄpaį¹į¹Äsaka
Sattamavagga
PathavÄ«kammavipÄkotikathÄ
PathavÄ« kammavipÄkoti?
ÄmantÄ.
SukhavedaniyÄ dukkhavedaniyÄ adukkhamasukhavedaniyÄ, sukhÄya vedanÄya sampayuttÄ, dukkhÄya vedanÄya sampayuttÄ, adukkhamasukhÄya vedanÄya sampayuttÄ, phassena sampayuttÄ, vedanÄya sampayuttÄ, saƱƱÄya sampayuttÄ, cetanÄya sampayuttÄ, cittena sampayuttÄ, sÄrammaį¹Ä;
atthi tÄya Ävaį¹į¹anÄ Äbhogo samannÄhÄro manasikÄro cetanÄ patthanÄ paį¹idhÄ«ti?
Na hevaį¹ vattabbe ā¦peā¦
nanu na sukhavedaniyÄ na dukkhavedaniyÄ na adukkhamasukhavedaniyÄ, na sukhÄya vedanÄya sampayuttÄ, na dukkhÄya vedanÄya sampayuttÄ, na adukkhamasukhÄya vedanÄya sampayuttÄ, na phassena sampayuttÄ, na vedanÄya sampayuttÄ, na saƱƱÄya sampayuttÄ, na cetanÄya sampayuttÄ, na cittena sampayuttÄ, anÄrammaį¹Ä;
natthi tÄya Ävaį¹į¹anÄ Äbhogo samannÄhÄro manasikÄro cetanÄ patthanÄ paį¹idhÄ«ti?
ÄmantÄ.
HaƱci na sukhavedaniyÄ na dukkhavedaniyÄ ā¦peā¦
anÄrammaį¹Ä;
natthi tÄya Ävaį¹į¹anÄ ā¦peā¦ paį¹idhi, no ca vata re vattabbeā
āpathavÄ« kammavipÄkoāti.
Phasso kammavipÄko, phasso sukhavedaniyo dukkhavedaniyo adukkhamasukhavedaniyo sukhÄya vedanÄya sampayutto dukkhÄya ā¦peā¦ adukkhamasukhÄya vedanÄya sampayutto phassena sampayutto vedanÄya sampayutto saƱƱÄya sampayutto cetanÄya sampayutto cittena sampayutto sÄrammaį¹o;
atthi tassa Ävaį¹į¹anÄ ā¦peā¦ paį¹idhÄ«ti?
ÄmantÄ.
PathavÄ« kammavipÄko, pathavÄ« sukhavedaniyÄ dukkhavedaniyÄ adukkhamasukhavedaniyÄ sukhÄya vedanÄya sampayuttÄ dukkhÄya ā¦peā¦ adukkhamasukhÄya vedanÄya sampayuttÄ phassena sampayuttÄ vedanÄya sampayuttÄ saƱƱÄya sampayuttÄ cetanÄya sampayuttÄ cittena sampayuttÄ sÄrammaį¹Ä;
atthi tÄya Ävaį¹į¹anÄ Äbhogo samannÄhÄro manasikÄro cetanÄ patthanÄ paį¹idhÄ«ti?
Na hevaį¹ vattabbe ā¦peā¦
pathavÄ« kammavipÄko, pathavÄ« na sukhavedaniyÄ na dukkhavedaniyÄ ā¦peā¦ anÄrammaį¹Ä;
natthi tÄya Ävaį¹į¹anÄ ā¦peā¦ paį¹idhÄ«ti?
ÄmantÄ.
Phasso kammavipÄko, phasso na sukhavedaniyo na dukkhavedaniyo ā¦peā¦ anÄrammaį¹o;
natthi tassa Ävaį¹į¹anÄ ā¦peā¦ paį¹idhÄ«ti?
Na hevaį¹ vattabbe ā¦peā¦.
PathavÄ« kammavipÄkoti?
ÄmantÄ.
PathavÄ« paggahaniggahupagÄ chedanabhedanupagÄti?
ÄmantÄ.
KammavipÄko paggahaniggahupago chedanabhedanupagoti?
Na hevaį¹ vattabbe ā¦peā¦.
LabbhÄ pathavÄ« ketuį¹ vikketuį¹ Äį¹hapetuį¹ ocinituį¹ vicinitunti?
ÄmantÄ.
LabbhÄ kammavipÄko ketuį¹ vikketuį¹ Äį¹hapetuį¹ ocinituį¹ vicinitunti?
Na hevaį¹ vattabbe ā¦peā¦.
PathavÄ« paresaį¹ sÄdhÄraį¹Äti?
ÄmantÄ.
KammavipÄko paresaį¹ sÄdhÄraį¹oti?
Na hevaį¹ vattabbe ā¦peā¦.
KammavipÄko paresaį¹ sÄdhÄraį¹oti?
ÄmantÄ.
Nanu vuttaį¹ bhagavatÄā
āAsÄdhÄraį¹amaƱƱesaį¹,
acoraharaį¹o nidhi;
KayirÄtha macco puƱƱÄni,
sace sucaritaį¹ careāti.
Attheva suttantoti?
ÄmantÄ.
Tena hi na vattabbaį¹ā
ākammavipÄko paresaį¹ sÄdhÄraį¹oāti.
PathavÄ« kammavipÄkoti?
ÄmantÄ.
Paį¹hamaį¹ pathavÄ« saį¹į¹hÄti, pacchÄ sattÄ uppajjantÄ«ti?
ÄmantÄ.
Paį¹hamaį¹ vipÄko uppajjati, pacchÄ vipÄkapaį¹ilÄbhÄya kammaį¹ karontÄ«ti?
Na hevaį¹ vattabbe ā¦peā¦.
PathavÄ« sabbasattÄnaį¹ kammavipÄkoti?
ÄmantÄ.
Sabbe sattÄ pathaviį¹ paribhuƱjantÄ«ti?
Na hevaį¹ vattabbe ā¦peā¦
sabbe sattÄ pathaviį¹ paribhuƱjantÄ«ti?
ÄmantÄ.
Atthi keci pathaviį¹ aparibhuƱjitvÄ parinibbÄyantÄ«ti?
ÄmantÄ.
Atthi keci kammavipÄkaį¹ akhepetvÄ parinibbÄyantÄ«ti?
Na hevaį¹ vattabbe ā¦peā¦.
PathavÄ« cakkavattisattassa kammavipÄkoti?
ÄmantÄ.
AƱƱe sattÄ pathaviį¹ paribhuƱjantÄ«ti?
ÄmantÄ.
Cakkavattisattassa kammavipÄkaį¹ aƱƱe sattÄ paribhuƱjantÄ«ti?
Na hevaį¹ vattabbe ā¦peā¦
cakkavattisattassa kammavipÄkaį¹ aƱƱe sattÄ paribhuƱjantÄ«ti?
ÄmantÄ.
Cakkavattisattassa phassaį¹ vedanaį¹ saƱƱaį¹ cetanaį¹ cittaį¹ saddhaį¹ vÄ«riyaį¹ satiį¹ samÄdhiį¹ paƱƱaį¹ aƱƱe sattÄ paribhuƱjantÄ«ti?
Na hevaį¹ vattabbe ā¦peā¦.
Na vattabbaį¹ā
āpathavÄ« kammavipÄkoāti?
ÄmantÄ.
Nanu atthi issariyasaį¹vattaniyaį¹ kammaį¹ adhipaccasaį¹vattaniyaį¹ kammanti?
ÄmantÄ.
HaƱci atthi issariyasaį¹vattaniyaį¹ kammaį¹ adhipaccasaį¹vattaniyaį¹ kammaį¹, tena vata re vattabbeā
āpathavÄ« kammavipÄkoāti.
PathavÄ« kammavipÄkotikathÄ niį¹į¹hitÄ.