From:

PreviousNext

Kathāvatthu

Mahāpaį¹‡į¹‡Äsaka

Sattamavagga

Pathavīkammavipākotikathā

Pathavī kammavipākoti?

Āmantā.

Sukhavedaniyā dukkhavedaniyā adukkhamasukhavedaniyā, sukhāya vedanāya sampayuttā, dukkhāya vedanāya sampayuttā, adukkhamasukhāya vedanāya sampayuttā, phassena sampayuttā, vedanāya sampayuttā, saƱƱāya sampayuttā, cetanāya sampayuttā, cittena sampayuttā, sārammaį¹‡Ä;

atthi tāya āvaį¹­į¹­anā ābhogo samannāhāro manasikāro cetanā patthanā paį¹‡idhÄ«ti?

Na hevaį¹ vattabbe ā€¦peā€¦

nanu na sukhavedaniyā na dukkhavedaniyā na adukkhamasukhavedaniyā, na sukhāya vedanāya sampayuttā, na dukkhāya vedanāya sampayuttā, na adukkhamasukhāya vedanāya sampayuttā, na phassena sampayuttā, na vedanāya sampayuttā, na saƱƱāya sampayuttā, na cetanāya sampayuttā, na cittena sampayuttā, anārammaį¹‡Ä;

natthi tāya āvaį¹­į¹­anā ābhogo samannāhāro manasikāro cetanā patthanā paį¹‡idhÄ«ti?

Āmantā.

HaƱci na sukhavedaniyā na dukkhavedaniyā ā€¦peā€¦

anārammaį¹‡Ä;

natthi tāya āvaį¹­į¹­anā ā€¦peā€¦ paį¹‡idhi, no ca vata re vattabbeā€”

ā€œpathavÄ« kammavipākoā€ti.

Phasso kammavipāko, phasso sukhavedaniyo dukkhavedaniyo adukkhamasukhavedaniyo sukhāya vedanāya sampayutto dukkhāya ā€¦peā€¦ adukkhamasukhāya vedanāya sampayutto phassena sampayutto vedanāya sampayutto saƱƱāya sampayutto cetanāya sampayutto cittena sampayutto sārammaį¹‡o;

atthi tassa āvaį¹­į¹­anā ā€¦peā€¦ paį¹‡idhÄ«ti?

Āmantā.

PathavÄ« kammavipāko, pathavÄ« sukhavedaniyā dukkhavedaniyā adukkhamasukhavedaniyā sukhāya vedanāya sampayuttā dukkhāya ā€¦peā€¦ adukkhamasukhāya vedanāya sampayuttā phassena sampayuttā vedanāya sampayuttā saƱƱāya sampayuttā cetanāya sampayuttā cittena sampayuttā sārammaį¹‡Ä;

atthi tāya āvaį¹­į¹­anā ābhogo samannāhāro manasikāro cetanā patthanā paį¹‡idhÄ«ti?

Na hevaį¹ vattabbe ā€¦peā€¦

pathavÄ« kammavipāko, pathavÄ« na sukhavedaniyā na dukkhavedaniyā ā€¦peā€¦ anārammaį¹‡Ä;

natthi tāya āvaį¹­į¹­anā ā€¦peā€¦ paį¹‡idhÄ«ti?

Āmantā.

Phasso kammavipāko, phasso na sukhavedaniyo na dukkhavedaniyo ā€¦peā€¦ anārammaį¹‡o;

natthi tassa āvaį¹­į¹­anā ā€¦peā€¦ paį¹‡idhÄ«ti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Pathavī kammavipākoti?

Āmantā.

Pathavī paggahaniggahupagā chedanabhedanupagāti?

Āmantā.

Kammavipāko paggahaniggahupago chedanabhedanupagoti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Labbhā pathavÄ« ketuį¹ vikketuį¹ āį¹­hapetuį¹ ocinituį¹ vicinitunti?

Āmantā.

Labbhā kammavipāko ketuį¹ vikketuį¹ āį¹­hapetuį¹ ocinituį¹ vicinitunti?

Na hevaį¹ vattabbe ā€¦peā€¦.

PathavÄ« paresaį¹ sādhāraį¹‡Äti?

Āmantā.

Kammavipāko paresaį¹ sādhāraį¹‡oti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Kammavipāko paresaį¹ sādhāraį¹‡oti?

Āmantā.

Nanu vuttaį¹ bhagavatāā€”

ā€œAsādhāraį¹‡amaƱƱesaį¹,

acoraharaį¹‡o nidhi;

Kayirātha macco puƱƱāni,

sace sucaritaį¹ careā€ti.

Attheva suttantoti?

Āmantā.

Tena hi na vattabbaį¹ā€”

ā€œkammavipāko paresaį¹ sādhāraį¹‡oā€ti.

Pathavī kammavipākoti?

Āmantā.

Paį¹­hamaį¹ pathavÄ« saį¹‡į¹­hāti, pacchā sattā uppajjantÄ«ti?

Āmantā.

Paį¹­hamaį¹ vipāko uppajjati, pacchā vipākapaį¹­ilābhāya kammaį¹ karontÄ«ti?

Na hevaį¹ vattabbe ā€¦peā€¦.

PathavÄ« sabbasattānaį¹ kammavipākoti?

Āmantā.

Sabbe sattā pathaviį¹ paribhuƱjantÄ«ti?

Na hevaį¹ vattabbe ā€¦peā€¦

sabbe sattā pathaviį¹ paribhuƱjantÄ«ti?

Āmantā.

Atthi keci pathaviį¹ aparibhuƱjitvā parinibbāyantÄ«ti?

Āmantā.

Atthi keci kammavipākaį¹ akhepetvā parinibbāyantÄ«ti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Pathavī cakkavattisattassa kammavipākoti?

Āmantā.

AƱƱe sattā pathaviį¹ paribhuƱjantÄ«ti?

Āmantā.

Cakkavattisattassa kammavipākaį¹ aƱƱe sattā paribhuƱjantÄ«ti?

Na hevaį¹ vattabbe ā€¦peā€¦

cakkavattisattassa kammavipākaį¹ aƱƱe sattā paribhuƱjantÄ«ti?

Āmantā.

Cakkavattisattassa phassaį¹ vedanaį¹ saƱƱaį¹ cetanaį¹ cittaį¹ saddhaį¹ vÄ«riyaį¹ satiį¹ samādhiį¹ paƱƱaį¹ aƱƱe sattā paribhuƱjantÄ«ti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Na vattabbaį¹ā€”

ā€œpathavÄ« kammavipākoā€ti?

Āmantā.

Nanu atthi issariyasaį¹vattaniyaį¹ kammaį¹ adhipaccasaį¹vattaniyaį¹ kammanti?

Āmantā.

HaƱci atthi issariyasaį¹vattaniyaį¹ kammaį¹ adhipaccasaį¹vattaniyaį¹ kammaį¹, tena vata re vattabbeā€”

ā€œpathavÄ« kammavipākoā€ti.

PathavÄ« kammavipākotikathā niį¹­į¹­hitā.
PreviousNext