From:

PreviousNext

Kathāvatthu

Mahāpaį¹‡į¹‡Äsaka

Sattamavagga

Jarāmaraį¹‡aį¹vipākotikathā

Jarāmaraį¹‡aį¹ vipākoti?

Āmantā.

Sukhavedaniyaį¹ dukkhavedaniyaį¹ adukkhamasukhavedaniyaį¹, sukhāya vedanāya sampayuttaį¹, dukkhāya vedanāya sampayuttaį¹, adukkhamasukhāya vedanāya sampayuttaį¹, phassena sampayuttaį¹, vedanāya sampayuttaį¹, saƱƱāya sampayuttaį¹, cetanāya sampayuttaį¹, cittena sampayuttaį¹, sārammaį¹‡aį¹;

atthi tassa āvaį¹­į¹­anā ābhogo samannāhāro manasikāro cetanā patthanā paį¹‡idhÄ«ti?

Na hevaį¹ vattabbe ā€¦peā€¦

nanu na sukhavedaniyaį¹ na dukkhavedaniyaį¹ ā€¦peā€¦ anārammaį¹‡aį¹;

natthi tassa āvaį¹­į¹­anā ā€¦peā€¦ paį¹‡idhÄ«ti?

Āmantā.

HaƱci na sukhavedaniyaį¹ na dukkhavedaniyaį¹ ā€¦peā€¦ anārammaį¹‡aį¹;

natthi tassa āvaį¹­į¹­anā ā€¦peā€¦ paį¹‡idhi, no ca vata re vattabbeā€”

ā€œjarāmaraį¹‡aį¹ vipākoā€ti.

Phasso vipāko, phasso sukhavedaniyo dukkhavedaniyo ā€¦peā€¦

sārammaį¹‡o;

atthi tassa āvaį¹­į¹­anā ā€¦peā€¦ paį¹‡idhÄ«ti?

Āmantā.

Jarāmaraį¹‡aį¹ vipāko, jarāmaraį¹‡aį¹ sukhavedaniyaį¹ dukkhavedaniyaį¹ ā€¦peā€¦

sārammaį¹‡aį¹;

atthi tassa āvaį¹­į¹­anā ā€¦peā€¦ paį¹‡idhÄ«ti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Jarāmaraį¹‡aį¹ vipāko, jarāmaraį¹‡aį¹ na sukhavedaniyaį¹ na dukkhavedaniyaį¹ ā€¦peā€¦ anārammaį¹‡aį¹;

natthi tassa āvaį¹­į¹­anā ā€¦peā€¦ paį¹‡idhÄ«ti?

Āmantā.

Phasso vipāko, phasso na sukhavedaniyo na dukkhavedaniyo ā€¦peā€¦ anārammaį¹‡o;

natthi tassa āvaį¹­į¹­anā ā€¦peā€¦ paį¹‡idhÄ«ti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Akusalānaį¹ dhammānaį¹ jarāmaraį¹‡aį¹, akusalānaį¹ dhammānaį¹ vipākoti?

Āmantā.

Kusalānaį¹ dhammānaį¹ jarāmaraį¹‡aį¹, kusalānaį¹ dhammānaį¹ vipākoti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Kusalānaį¹ dhammānaį¹ jarāmaraį¹‡aį¹, na vattabbaį¹ā€”

ā€œkusalānaį¹ dhammānaį¹ vipākoā€ti?

Āmantā.

Akusalānaį¹ dhammānaį¹ jarāmaraį¹‡aį¹, na vattabbaį¹ā€”

ā€œakusalānaį¹ dhammānaį¹ vipākoā€ti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Kusalānaį¹ dhammānaį¹ jarāmaraį¹‡aį¹, akusalānaį¹ dhammānaį¹ vipākoti?

Āmantā.

Akusalānaį¹ dhammānaį¹ jarāmaraį¹‡aį¹, kusalānaį¹ dhammānaį¹ vipākoti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Akusalānaį¹ dhammānaį¹ jarāmaraį¹‡aį¹, na vattabbaį¹ā€”

ā€œkusalānaį¹ dhammānaį¹ vipākoā€ti?

Āmantā.

Kusalānaį¹ dhammānaį¹ jarāmaraį¹‡aį¹, na vattabbaį¹ā€”

ā€œakusalānaį¹ dhammānaį¹ vipākoā€ti?

Na hevaį¹ vattabbe ā€¦peā€¦.

KusalānaƱca akusalānaƱca dhammānaį¹ jarāmaraį¹‡aį¹, akusalānaį¹ dhammānaį¹ vipākoti?

Āmantā.

KusalānaƱca akusalānaƱca dhammānaį¹ jarāmaraį¹‡aį¹, kusalānaį¹ dhammānaį¹ vipākoti?

Na hevaį¹ vattabbe ā€¦peā€¦.

KusalānaƱca akusalānaƱca dhammānaį¹ jarāmaraį¹‡aį¹, na vattabbaį¹ā€”

ā€œkusalānaį¹ dhammānaį¹ vipākoā€ti?

Āmantā.

KusalānaƱca akusalānaƱca dhammānaį¹ jarāmaraį¹‡aį¹, na vattabbaį¹ā€”

ā€œakusalānaį¹ dhammānaį¹ vipākoā€ti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Na vattabbaį¹ā€”

ā€œjarāmaraį¹‡aį¹ vipākoā€ti?

Āmantā.

Nanu atthi dubbaį¹‡į¹‡asaį¹vattaniyaį¹ kammaį¹ appāyukasaį¹vattaniyaį¹ kammanti?

Āmantā.

HaƱci atthi dubbaį¹‡į¹‡asaį¹vattaniyaį¹ kammaį¹ appāyukasaį¹vattaniyaį¹ kammaį¹, tena vata re vattabbeā€”

ā€œjarāmaraį¹‡aį¹ vipākoā€ti.

Jarāmaraį¹‡aį¹ vipākotikathā niį¹­į¹­hitā.
PreviousNext