From:

PreviousNext

Kathāvatthu

Niyāmapaį¹‡į¹‡Äsaka

Aį¹­į¹­hamavagga

Chagatikathā

Cha gatiyoti?

Āmantā.

Nanu paƱca gatiyo vuttā bhagavatāā€”

ā€œnirayo, tiracchānayoni, pettivisayo, manussā, devāā€ti?

Āmantā.

HaƱci paƱca gatiyo vuttā bhagavatāā€”

nirayo, tiracchānayoni, pettivisayo, manussā, devā;

no ca vata re vattabbeā€”

ā€œcha gatiyoā€ti.

Cha gatiyoti?

Āmantā.

Nanu kālakaƱcikā asurā petānaį¹ samānavaį¹‡į¹‡Ä samānabhogā samānāhārā samānāyukā petehi saha āvāhavivāhaį¹ gacchantÄ«ti?

Āmantā.

HaƱci kālakaƱcikā asurā petānaį¹ samānavaį¹‡į¹‡Ä samānabhogā samānāhārā samānāyukā petehi saha āvāhavivāhaį¹ gacchanti, no ca vata re vattabbeā€”

ā€œcha gatiyoā€ti.

Cha gatiyoti?

Āmantā.

Nanu vepacittiparisā devānaį¹ samānavaį¹‡į¹‡Ä samānabhogā samānāhārā samānāyukā devehi saha āvāhavivāhaį¹ gacchantÄ«ti?

Āmantā.

HaƱci vepacittiparisā devānaį¹ samānavaį¹‡į¹‡Ä samānabhogā samānāhārā samānāyukā devehi saha āvāhavivāhaį¹ gacchanti, no ca vata re vattabbeā€”

ā€œcha gatiyoā€ti.

Cha gatiyoti?

Āmantā.

Nanu vepacittiparisā pubbadevāti?

Āmantā.

HaƱci vepacittiparisā pubbadevā, no ca vata re vattabbeā€”

ā€œcha gatiyoā€ti.

Na vattabbaį¹ā€”

ā€œcha gatiyoā€ti?

Āmantā.

Nanu atthi asurakāyoti?

Āmantā.

HaƱci atthi asurakāyo, tena vata re vattabbeā€”

ā€œcha gatiyoā€ti.

Chagatikathā niį¹­į¹­hitā.
PreviousNext