From:

PreviousNext

Kathāvatthu

Mahāpaį¹‡į¹‡Äsaka

Aį¹­į¹­hamavagga

Antarābhavakathā

Atthi antarābhavoti?

Āmantā.

Kāmabhavoti?

Na hevaį¹ vattabbe ā€¦peā€¦

atthi antarābhavoti?

Āmantā.

RÅ«pabhavoti?

Na hevaį¹ vattabbe ā€¦peā€¦

atthi antarābhavoti?

Āmantā.

Arūpabhavoti?

Na hevaį¹ vattabbe ā€¦peā€¦

atthi antarābhavoti?

Āmantā.

Kāmabhavassa ca rūpabhavassa ca antare atthi antarābhavoti?

Na hevaį¹ vattabbe ā€¦peā€¦

atthi antarābhavoti?

Āmantā.

Rūpabhavassa ca arūpabhavassa ca antare atthi antarābhavoti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Kāmabhavassa ca rūpabhavassa ca antare natthi antarābhavoti?

Āmantā.

HaƱci kāmabhavassa ca rÅ«pabhavassa ca antare natthi antarābhavo, no ca vata re vattabbeā€”

ā€œatthi antarābhavoā€ti.

Rūpabhavassa ca arūpabhavassa ca antare natthi antarābhavoti?

Āmantā.

HaƱci rÅ«pabhavassa ca arÅ«pabhavassa ca antare natthi antarābhavo, no ca vata re vattabbeā€”

ā€œatthi antarābhavoā€ti.

Atthi antarābhavoti?

Āmantā.

PaƱcamÄ« sā yoni, chaį¹­į¹­hamÄ« sā gati, aį¹­į¹­hamÄ« sā viƱƱāį¹‡aį¹­į¹­hiti, dasamo so sattāvāsoti?

Na hevaį¹ vattabbe ā€¦peā€¦

atthi antarābhavoti?

Āmantā.

Antarābhavo bhavo gati sattāvāso saį¹sāro yoni viƱƱāį¹‡aį¹­į¹­hiti attabhāvapaį¹­ilābhoti?

Na hevaį¹ vattabbe ā€¦peā€¦

atthi antarābhavÅ«pagaį¹ kammanti?

Na hevaį¹ vattabbe ā€¦peā€¦

atthi antarābhavūpagā sattāti?

Na hevaį¹ vattabbe ā€¦peā€¦

antarābhave sattā jāyanti jīyanti mīyanti cavanti upapajjantīti?

Na hevaį¹ vattabbe ā€¦peā€¦

antarābhave atthi rÅ«paį¹ vedanā saƱƱā saį¹…khārā viƱƱāį¹‡anti?

Na hevaį¹ vattabbe ā€¦peā€¦

antarābhavo paƱcavokārabhavoti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Atthi kāmabhavo, kāmabhavo bhavo gati sattāvāso saį¹sāro yoni viƱƱāį¹‡aį¹­į¹­hiti attabhāvapaį¹­ilābhoti?

Āmantā.

Atthi antarābhavo, antarābhavo bhavo gati sattāvāso saį¹sāro yoni viƱƱāį¹‡aį¹­į¹­hiti attabhāvapaį¹­ilābhoti?

Na hevaį¹ vattabbe ā€¦peā€¦

atthi kāmabhavÅ«pagaį¹ kammanti?

Āmantā.

Atthi antarābhavÅ«pagaį¹ kammanti?

Na hevaį¹ vattabbe ā€¦peā€¦

atthi kāmabhavūpagā sattāti?

Āmantā.

Atthi antarābhavūpagā sattāti?

Na hevaį¹ vattabbe ā€¦peā€¦

kāmabhave sattā jāyanti jīyanti mīyanti cavanti upapajjantīti?

Āmantā.

Antarābhave sattā jāyanti jīyanti mīyanti cavanti upapajjantīti?

Na hevaį¹ vattabbe ā€¦peā€¦

kāmabhave atthi rÅ«paį¹ vedanā saƱƱā saį¹…khārā viƱƱāį¹‡anti?

Āmantā.

Antarābhave atthi rÅ«paį¹ vedanā saƱƱā saį¹…khārā viƱƱāį¹‡anti?

Na hevaį¹ vattabbe ā€¦peā€¦

kāmabhavo paƱcavokārabhavoti?

Āmantā.

Antarābhavo paƱcavokārabhavoti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Atthi rÅ«pabhavo, rÅ«pabhavo bhavo gati sattāvāso saį¹sāro yoni viƱƱāį¹‡aį¹­į¹­hiti attabhāvapaį¹­ilābhoti?

Āmantā.

Atthi antarābhavo, antarābhavo bhavo gati sattāvāso saį¹sāro yoni viƱƱāį¹‡aį¹­į¹­hiti attabhāvapaį¹­ilābhoti?

Na hevaį¹ vattabbe ā€¦peā€¦

atthi rÅ«pabhavÅ«pagaį¹ kammanti?

Āmantā.

Atthi antarābhavÅ«pagaį¹ kammanti?

Na hevaį¹ vattabbe ā€¦peā€¦

atthi rūpabhavūpagā sattāti?

Āmantā.

Atthi antarābhavūpagā sattāti?

Na hevaį¹ vattabbe ā€¦peā€¦

rūpabhave sattā jāyanti jīyanti mīyanti cavanti upapajjantīti?

Āmantā.

Antarābhave sattā jāyanti jīyanti mīyanti cavanti upapajjantīti?

Na hevaį¹ vattabbe ā€¦peā€¦

rÅ«pabhave atthi rÅ«paį¹ vedanā saƱƱā saį¹…khārā viƱƱāį¹‡anti?

Āmantā.

Antarābhave atthi rÅ«paį¹ vedanā saƱƱā saį¹…khārā viƱƱāį¹‡anti?

Na hevaį¹ vattabbe ā€¦peā€¦

rÅ«pabhavo paƱcavokārabhavoti?

Āmantā.

Antarābhavo paƱcavokārabhavoti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Atthi arÅ«pabhavo, arÅ«pabhavo bhavo gati sattāvāso saį¹sāro yoni viƱƱāį¹‡aį¹­į¹­hiti attabhāvapaį¹­ilābhoti?

Āmantā.

Atthi antarābhavo, antarābhavo bhavo gati sattāvāso saį¹sāro yoni viƱƱāį¹‡aį¹­į¹­hiti attabhāvapaį¹­ilābhoti?

Na hevaį¹ vattabbe ā€¦peā€¦

atthi arÅ«pabhavÅ«pagaį¹ kammanti?

Āmantā.

Atthi antarābhavÅ«pagaį¹ kammanti?

Na hevaį¹ vattabbe ā€¦peā€¦

atthi arūpabhavūpagā sattāti?

Āmantā.

Atthi antarābhavūpagā sattāti?

Na hevaį¹ vattabbe ā€¦peā€¦

arūpabhave sattā jāyanti jīyanti mīyanti cavanti upapajjantīti?

Āmantā.

Antarābhave sattā jāyanti jīyanti mīyanti cavanti upapajjantīti?

Na hevaį¹ vattabbe ā€¦peā€¦

arÅ«pabhave atthi vedanā saƱƱā saį¹…khārā viƱƱāį¹‡anti?

Āmantā.

Antarābhave atthi vedanā saƱƱā saį¹…khārā viƱƱāį¹‡anti?

Na hevaį¹ vattabbe ā€¦peā€¦

arūpabhavo catuvokārabhavoti?

Āmantā.

Antarābhavo catuvokārabhavoti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Atthi antarābhavoti?

Āmantā.

SabbesaƱƱeva sattānaį¹ atthi antarābhavoti?

Na hevaį¹ vattabbe ā€¦peā€¦

sabbesaƱƱeva sattānaį¹ natthi antarābhavoti?

Āmantā.

HaƱci sabbesaƱƱeva sattānaį¹ natthi antarābhavo, no ca vata re vattabbeā€”

ā€œatthi antarābhavoā€ti.

Atthi antarābhavoti?

Āmantā.

Ānantariyassa puggalassa atthi antarābhavoti?

Na hevaį¹ vattabbe ā€¦peā€¦

ānantariyassa puggalassa natthi antarābhavoti?

Āmantā.

HaƱci ānantariyassa puggalassa natthi antarābhavo, no ca vata re vattabbeā€”

ā€œatthi antarābhavoā€ti.

Na ānantariyassa puggalassa atthi antarābhavoti?

Āmantā.

Ānantariyassa puggalassa atthi antarābhavoti?

Na hevaį¹ vattabbe ā€¦peā€¦

ānantariyassa puggalassa natthi antarābhavoti?

Āmantā.

Na ānantariyassa puggalassa natthi antarābhavoti?

Na hevaį¹ vattabbe ā€¦peā€¦

nirayÅ«pagassa puggalassa ā€¦peā€¦

asaƱƱasattÅ«pagassa puggalassa ā€¦peā€¦

arūpūpagassa puggalassa atthi antarābhavoti?

Na hevaį¹ vattabbe ā€¦peā€¦

arūpūpagassa puggalassa natthi antarābhavoti?

Āmantā.

HaƱci arÅ«pÅ«pagassa puggalassa natthi antarābhavo, no ca vata re vattabbeā€”

ā€œatthi antarābhavoā€ti.

Na arūpūpagassa puggalassa atthi antarābhavoti?

Āmantā.

Arūpūpagassa puggalassa atthi antarābhavoti?

Na hevaį¹ vattabbe ā€¦peā€¦

arūpūpagassa puggalassa natthi antarābhavoti?

Āmantā.

Na arūpūpagassa puggalassa natthi antarābhavoti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Na vattabbaį¹ atthi antarābhavoti?

Āmantā.

Nanu antarāparinibbāyī puggalo atthīti?

Āmantā.

HaƱci antarāparinibbāyÄ« puggalo atthi, tena vata re vattabbeā€”

ā€œatthi antarābhavoā€ti.

Antarāparinibbāyī puggalo atthīti katvā atthi antarābhavoti?

Āmantā.

Upahaccaparinibbāyī puggalo atthīti katvā atthi upahaccabhavoti?

Na hevaį¹ vattabbe ā€¦peā€¦

antarāparinibbāyī puggalo atthīti katvā atthi antarābhavoti?

Āmantā.

Asaį¹…khāraparinibbāyÄ« puggalo ā€¦peā€¦

sasaį¹…khāraparinibbāyÄ« puggalo atthÄ«ti katvā atthi sasaį¹…khārabhavoti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Antarābhavakathā niį¹­į¹­hitā.
PreviousNext