From:

PreviousNext

Kathāvatthu

Mahāpaį¹‡į¹‡Äsaka

Aį¹­į¹­hamavagga

Kāmaguį¹‡akathā

PaƱceva kāmaguį¹‡Ä kāmadhātÅ«ti?

Āmantā.

Nanu atthi tappaį¹­isaƱƱutto chandoti?

Āmantā.

HaƱci atthi tappaį¹­isaƱƱutto chando, no ca vata re vattabbeā€”

ā€œpaƱceva kāmaguį¹‡Ä kāmadhātÅ«ā€ti.

Nanu atthi tappaį¹­isaƱƱutto rāgo tappaį¹­isaƱƱutto chando tappaį¹­isaƱƱutto chandarāgo tappaį¹­isaƱƱutto saį¹…kappo tappaį¹­isaƱƱutto rāgo tappaį¹­isaƱƱutto saį¹…kapparāgo tappaį¹­isaƱƱuttā pÄ«ti tappaį¹­isaƱƱuttaį¹ somanassaį¹ tappaį¹­isaƱƱuttaį¹ pÄ«tisomanassanti?

Āmantā.

HaƱci atthi tappaį¹­isaƱƱuttaį¹ pÄ«tisomanassaį¹, no ca vata re vattabbeā€”

ā€œpaƱceva kāmaguį¹‡Ä kāmadhātÅ«ā€ti.

PaƱceva kāmaguį¹‡Ä kāmadhātÅ«ti?

Āmantā.

Manussānaį¹ cakkhu na kāmadhātÅ«ti?

Na hevaį¹ vattabbe ā€¦peā€¦

manussānaį¹ sotaį¹ ā€¦peā€¦

manussānaį¹ ghānaį¹ ā€¦peā€¦

manussānaį¹ jivhā ā€¦peā€¦

manussānaį¹ kāyo ā€¦peā€¦

manussānaį¹ mano na kāmadhātÅ«ti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Manussānaį¹ mano na kāmadhātÅ«ti?

Āmantā.

Nanu vuttaį¹ bhagavatāā€”

ā€œPaƱca kāmaguį¹‡Ä loke,

manocchaį¹­į¹­hā paveditā;

Ettha chandaį¹ virājetvā,

evaį¹ dukkhā pamuccatÄ«ā€ti.

Attheva suttantoti?

Āmantā.

Tena hi na vattabbaį¹ā€”

ā€œmanussānaį¹ mano na kāmadhātÅ«ā€ti.

PaƱceva kāmaguį¹‡Ä kāmadhātÅ«ti?

Āmantā.

Kāmaguį¹‡Ä bhavo gati sattāvāso saį¹sāro yoni viƱƱāį¹‡aį¹­į¹­hiti attabhāvapaį¹­ilābhoti?

Na hevaį¹ vattabbe ā€¦peā€¦

atthi kāmaguį¹‡Å«pagaį¹ kammanti?

Na hevaį¹ vattabbe ā€¦peā€¦

atthi kāmaguį¹‡Å«pagā sattāti?

Na hevaį¹ vattabbe ā€¦peā€¦

kāmaguį¹‡e sattā jāyanti jÄ«yanti mÄ«yanti cavanti upapajjantÄ«ti?

Na hevaį¹ vattabbe ā€¦peā€¦

kāmaguį¹‡e atthi rÅ«paį¹ vedanā saƱƱā saį¹…khārā viƱƱāį¹‡anti?

Na hevaį¹ vattabbe ā€¦peā€¦

kāmaguį¹‡Ä paƱcavokārabhavoti?

Na hevaį¹ vattabbe ā€¦peā€¦

kāmaguį¹‡e sammāsambuddhā uppajjanti, paccekasambuddhā uppajjanti, sāvakayugaį¹ uppajjatÄ«ti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Kāmadhātu bhavo gati sattāvāso saį¹sāro yoni viƱƱāį¹‡aį¹­į¹­hiti attabhāvapaį¹­ilābhoti?

Āmantā.

Kāmaguį¹‡Ä bhavo gati sattāvāso saį¹sāro yoni viƱƱāį¹‡aį¹­į¹­hiti attabhāvapaį¹­ilābhoti?

Na hevaį¹ vattabbe ā€¦peā€¦

atthi kāmadhātÅ«pagaį¹ kammanti?

Āmantā.

Atthi kāmaguį¹‡Å«pagaį¹ kammanti?

Na hevaį¹ vattabbe ā€¦peā€¦

atthi kāmadhātūpagā sattāti?

Āmantā.

Atthi kāmaguį¹‡Å«pagā sattāti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Kāmadhātuyā sattā jāyanti jīyanti mīyanti cavanti upapajjantīti?

Āmantā.

Kāmaguį¹‡e sattā jāyanti jÄ«yanti mÄ«yanti cavanti upapajjantÄ«ti?

Na hevaį¹ vattabbe ā€¦peā€¦

kāmadhātuyā atthi rÅ«paį¹ vedanā saƱƱā saį¹…khārā viƱƱāį¹‡anti?

Āmantā.

Kāmaguį¹‡e atthi rÅ«paį¹ vedanā saƱƱā saį¹…khārā viƱƱāį¹‡anti?

Na hevaį¹ vattabbe ā€¦peā€¦

kāmadhātu paƱcavokārabhavoti?

Āmantā.

Kāmaguį¹‡Ä paƱcavokārabhavoti?

Na hevaį¹ vattabbe ā€¦peā€¦

kāmadhātuyā sammāsambuddhā uppajjanti, paccekasambuddhā uppajjanti, sāvakayugaį¹ uppajjatÄ«ti?

Āmantā.

Kāmaguį¹‡e sammāsambuddhā uppajjanti, paccekasambuddhā uppajjanti, sāvakayugaį¹ uppajjatÄ«ti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Na vattabbaį¹ā€”

ā€œpaƱceva kāmaguį¹‡Ä kāmadhātÅ«ā€ti?

Āmantā.

Nanu vuttaį¹ bhagavatāā€”

ā€œpaƱcime, bhikkhave, kāmaguį¹‡Ä.

Katame paƱca?

CakkhuviƱƱeyyā rÅ«pā iį¹­į¹­hā kantā manāpā piyarÅ«pā kāmÅ«pasaį¹hitā rajanÄ«yā, sotaviƱƱeyyā saddā ā€¦peā€¦

ghānaviƱƱeyyā gandhā ā€¦peā€¦

jivhāviƱƱeyyā rasā ā€¦peā€¦

kāyaviƱƱeyyā phoį¹­į¹­habbā iį¹­į¹­hā kantā manāpā piyarÅ«pā kāmÅ«pasaį¹hitā rajanÄ«yāā€”

ime kho, bhikkhave, paƱca kāmaguį¹‡Äā€ti.

Attheva suttantoti?

Āmantā.

Tena hi paƱceva kāmaguį¹‡Ä kāmadhātÅ«ti.

Kāmaguį¹‡akathā niį¹­į¹­hitā.
PreviousNext