From:

PreviousNext

Kathāvatthu

Mahāpaį¹‡į¹‡Äsaka

Aį¹­į¹­hamavagga

Kāmakathā

PaƱcevāyatanā kāmāti?

Āmantā.

Nanu atthi tappaį¹­isaį¹yutto chandoti?

Āmantā.

HaƱci atthi tappaį¹­isaį¹yutto chando, no ca vata re vattabbeā€”

ā€œpaƱcevāyatanā kāmāā€ti.

Nanu atthi tappaį¹­isaį¹yutto rāgo tappaį¹­isaį¹yutto chando tappaį¹­isaį¹yutto chandarāgo tappaį¹­isaį¹yutto saį¹…kappo tappaį¹­isaį¹yutto rāgo tappaį¹­isaį¹yutto saį¹…kapparāgo tappaį¹­isaį¹yuttā pÄ«ti tappaį¹­isaį¹yuttaį¹ somanassaį¹ tappaį¹­isaį¹yuttaį¹ pÄ«tisomanassanti?

Āmantā.

HaƱci atthi tappaį¹­isaį¹yuttaį¹ pÄ«tisomanassaį¹, no ca vata re vattabbeā€”

ā€œpaƱcevāyatanā kāmāā€ti.

Na vattabbaį¹ā€”

ā€œpaƱcevāyatanā kāmāā€ti?

Āmantā.

Nanu vuttaį¹ bhagavatāā€”

ā€œpaƱcime, bhikkhave, kāmaguį¹‡Ä.

Katame paƱca?

CakkhuviƱƱeyyā rÅ«pā ā€¦peā€¦

kāyaviƱƱeyyā phoį¹­į¹­habbā iį¹­į¹­hā kantā manāpā piyarÅ«pā kāmÅ«pasaį¹hitā rajanÄ«yāā€”

ime kho, bhikkhave, paƱca kāmaguį¹‡Äā€ti.

Attheva suttantoti?

Āmantā.

Tena hi paƱcevāyatanā kāmāti.

PaƱcevāyatanā kāmāti?

Āmantā.

Nanu vuttaį¹ bhagavatāā€”

ā€œpaƱcime, bhikkhave, kāmaguį¹‡Ä.

Katame paƱca?

CakkhuviƱƱeyyā rÅ«pā ā€¦peā€¦

kāyaviƱƱeyyā phoį¹­į¹­habbā iį¹­į¹­hā kantā manāpā piyarÅ«pā kāmÅ«pasaį¹hitā rajanÄ«yāā€”

ime kho, bhikkhave, paƱca kāmaguį¹‡Ä.

Api ca, bhikkhave, nete kāmā kāmaguį¹‡Ä nāmete ariyassa vinaye vuccanā€tiā€”

ā€œSaį¹…kapparāgo purisassa kāmo,

Na te kāmā yāni citrāni loke;

Saį¹…kapparāgo purisassa kāmo,

Tiį¹­į¹­hanti citrāni tatheva loke;

Athettha dhÄ«rā vinayanti chandanā€ti.

Attheva suttantoti?

Āmantā.

Tena hi na vattabbaį¹ā€”

ā€œpaƱcevāyatanā kāmāā€ti.

Kāmakathā niį¹­į¹­hitā.
PreviousNext