From:

PreviousNext

Kathāvatthu

Mahāpaį¹‡į¹‡Äsaka

Aį¹­į¹­hamavagga

Arūpadhātukathā

Arūpino dhammā arūpadhātūti?

Āmantā.

Vedanā bhavo gati sattāvāso saį¹sāro yoni viƱƱāį¹‡aį¹­į¹­hiti attabhāvapaį¹­ilābhoti?

Na hevaį¹ vattabbe ā€¦peā€¦

atthi vedanÅ«pagaį¹ kammanti?

Na hevaį¹ vattabbe ā€¦peā€¦

atthi vedanūpagā sattāti?

Na hevaį¹ vattabbe ā€¦peā€¦

vedanāya sattā jāyanti jīyanti mīyanti cavanti upapajjantīti?

Na hevaį¹ vattabbe ā€¦peā€¦

vedanāya atthi vedanā saƱƱā saį¹…khārā viƱƱāį¹‡anti?

Na hevaį¹ vattabbe ā€¦peā€¦

vedanā catuvokārabhavoti?

Na hevaį¹ vattabbe ā€¦peā€¦

ArÅ«padhātu bhavo gati ā€¦peā€¦

attabhāvapaį¹­ilābhoti?

Āmantā.

Vedanā bhavo gati ā€¦peā€¦

attabhāvapaį¹­ilābhoti?

Na hevaį¹ vattabbe ā€¦peā€¦

atthi arÅ«padhātÅ«pagaį¹ kammanti?

Āmantā.

Atthi vedanÅ«pagaį¹ kammanti?

Na hevaį¹ vattabbe ā€¦peā€¦

atthi arūpadhātūpagā sattāti?

Āmantā.

Atthi vedanūpagā sattāti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Arūpadhātuyā sattā jāyanti jīyanti mīyanti cavanti upapajjantīti?

Āmantā.

Vedanāya sattā jāyanti jīyanti mīyanti cavanti upapajjantīti?

Na hevaį¹ vattabbe ā€¦peā€¦

arÅ«padhātuyā atthi vedanā saƱƱā saį¹…khārā viƱƱāį¹‡anti?

Āmantā.

Vedanāya atthi vedanā saƱƱā saį¹…khārā viƱƱāį¹‡anti?

Na hevaį¹ vattabbe ā€¦peā€¦

arūpadhātu catuvokārabhavoti?

Āmantā.

Vedanā catuvokārabhavoti?

Na hevaį¹ vattabbe ā€¦peā€¦.

ArÅ«pino dhammā arÅ«padhātu, kāmadhātuyā atthi vedanā saƱƱā saį¹…khārā viƱƱāį¹‡anti?

Āmantā.

Sāva kāmadhātu, sā arūpadhātūti?

Na hevaį¹ vattabbe ā€¦peā€¦

sāva kāmadhātu, sā arūpadhātūti?

Āmantā.

Kāmabhavena samannāgato puggalo dvÄ«hi bhavehi samannāgato hotiā€”

kāmabhavena ca arūpabhavena cāti?

Na hevaį¹ vattabbe ā€¦peā€¦.

RÅ«pino dhammā rÅ«padhātu, arÅ«pino dhammā arÅ«padhātu, kāmadhātuyā atthi rÅ«paį¹ vedanā saƱƱā saį¹…khārā viƱƱāį¹‡anti?

Āmantā.

Sāva kāmadhātu, sā rūpadhātu, sā arūpadhātūti?

Na hevaį¹ vattabbe ā€¦peā€¦

sāva kāmadhātu, sā rūpadhātu, sā arūpadhātūti?

Āmantā.

Kāmabhavena samannāgato puggalo tÄ«hi bhavehi samannāgato hotiā€”

kāmabhavena ca rūpabhavena ca arūpabhavena cāti?

Na hevaį¹ vattabbe ā€¦peā€¦.

ArÅ«padhātukathā niį¹­į¹­hitā.
PreviousNext