From:
KathÄvatthu
MahÄpaį¹į¹Äsaka
Aį¹į¹hamavagga
ArÅ«padhÄtukathÄ
ArÅ«pino dhammÄ arÅ«padhÄtÅ«ti?
ÄmantÄ.
VedanÄ bhavo gati sattÄvÄso saį¹sÄro yoni viƱƱÄį¹aį¹į¹hiti attabhÄvapaį¹ilÄbhoti?
Na hevaį¹ vattabbe ā¦peā¦
atthi vedanÅ«pagaį¹ kammanti?
Na hevaį¹ vattabbe ā¦peā¦
atthi vedanÅ«pagÄ sattÄti?
Na hevaį¹ vattabbe ā¦peā¦
vedanÄya sattÄ jÄyanti jÄ«yanti mÄ«yanti cavanti upapajjantÄ«ti?
Na hevaį¹ vattabbe ā¦peā¦
vedanÄya atthi vedanÄ saĆ±Ć±Ä saį¹
khÄrÄ viƱƱÄį¹anti?
Na hevaį¹ vattabbe ā¦peā¦
vedanÄ catuvokÄrabhavoti?
Na hevaį¹ vattabbe ā¦peā¦
ArÅ«padhÄtu bhavo gati ā¦peā¦
attabhÄvapaį¹ilÄbhoti?
ÄmantÄ.
VedanÄ bhavo gati ā¦peā¦
attabhÄvapaį¹ilÄbhoti?
Na hevaį¹ vattabbe ā¦peā¦
atthi arÅ«padhÄtÅ«pagaį¹ kammanti?
ÄmantÄ.
Atthi vedanÅ«pagaį¹ kammanti?
Na hevaį¹ vattabbe ā¦peā¦
atthi arÅ«padhÄtÅ«pagÄ sattÄti?
ÄmantÄ.
Atthi vedanÅ«pagÄ sattÄti?
Na hevaį¹ vattabbe ā¦peā¦.
ArÅ«padhÄtuyÄ sattÄ jÄyanti jÄ«yanti mÄ«yanti cavanti upapajjantÄ«ti?
ÄmantÄ.
VedanÄya sattÄ jÄyanti jÄ«yanti mÄ«yanti cavanti upapajjantÄ«ti?
Na hevaį¹ vattabbe ā¦peā¦
arÅ«padhÄtuyÄ atthi vedanÄ saĆ±Ć±Ä saį¹
khÄrÄ viƱƱÄį¹anti?
ÄmantÄ.
VedanÄya atthi vedanÄ saĆ±Ć±Ä saį¹
khÄrÄ viƱƱÄį¹anti?
Na hevaį¹ vattabbe ā¦peā¦
arÅ«padhÄtu catuvokÄrabhavoti?
ÄmantÄ.
VedanÄ catuvokÄrabhavoti?
Na hevaį¹ vattabbe ā¦peā¦.
ArÅ«pino dhammÄ arÅ«padhÄtu, kÄmadhÄtuyÄ atthi vedanÄ saĆ±Ć±Ä saį¹
khÄrÄ viƱƱÄį¹anti?
ÄmantÄ.
SÄva kÄmadhÄtu, sÄ arÅ«padhÄtÅ«ti?
Na hevaį¹ vattabbe ā¦peā¦
sÄva kÄmadhÄtu, sÄ arÅ«padhÄtÅ«ti?
ÄmantÄ.
KÄmabhavena samannÄgato puggalo dvÄ«hi bhavehi samannÄgato hotiā
kÄmabhavena ca arÅ«pabhavena cÄti?
Na hevaį¹ vattabbe ā¦peā¦.
RÅ«pino dhammÄ rÅ«padhÄtu, arÅ«pino dhammÄ arÅ«padhÄtu, kÄmadhÄtuyÄ atthi rÅ«paį¹ vedanÄ saĆ±Ć±Ä saį¹
khÄrÄ viƱƱÄį¹anti?
ÄmantÄ.
SÄva kÄmadhÄtu, sÄ rÅ«padhÄtu, sÄ arÅ«padhÄtÅ«ti?
Na hevaį¹ vattabbe ā¦peā¦
sÄva kÄmadhÄtu, sÄ rÅ«padhÄtu, sÄ arÅ«padhÄtÅ«ti?
ÄmantÄ.
KÄmabhavena samannÄgato puggalo tÄ«hi bhavehi samannÄgato hotiā
kÄmabhavena ca rÅ«pabhavena ca arÅ«pabhavena cÄti?
Na hevaį¹ vattabbe ā¦peā¦.
ArÅ«padhÄtukathÄ niį¹į¹hitÄ.