From:

PreviousNext

Kathāvatthu

Mahāpaį¹‡į¹‡Äsaka

Aį¹­į¹­hamavagga

Jīvitindriyakathā

Natthi rūpajīvitindriyanti?

Āmantā.

Natthi rÅ«pÄ«naį¹ dhammānaį¹ āyu į¹­hiti yapanā yāpanā iriyanā vattanā pālanāti?

Na hevaį¹ vattabbe ā€¦peā€¦

atthi rÅ«pÄ«naį¹ dhammānaį¹ āyu į¹­hiti yapanā yāpanā iriyanā vattanā pālanāti?

Āmantā.

HaƱci atthi rÅ«pÄ«naį¹ dhammānaį¹ āyu į¹­hiti yapanā yāpanā iriyanā vattanā pālanā, no ca vata re vattabbeā€”

ā€œnatthi rÅ«pajÄ«vitindriyanā€ti.

Atthi arÅ«pÄ«naį¹ dhammānaį¹ āyu į¹­hiti yapanā yāpanā iriyanā vattanā pālanā, atthi arÅ«pajÄ«vitindriyanti?

Āmantā.

Atthi rÅ«pÄ«naį¹ dhammānaį¹ āyu į¹­hiti yapanā yāpanā iriyanā vattanā pālanā, atthi rÅ«pajÄ«vitindriyanti?

Na hevaį¹ vattabbe ā€¦peā€¦

atthi rÅ«pÄ«naį¹ dhammānaį¹ āyu į¹­hiti yapanā yāpanā iriyanā vattanā pālanā, natthi rÅ«pajÄ«vitindriyanti?

Āmantā.

Atthi arÅ«pÄ«naį¹ dhammānaį¹ āyu į¹­hiti yapanā yāpanā iriyanā vattanā pālanā, natthi arÅ«pajÄ«vitindriyanti?

Na hevaį¹ vattabbe ā€¦peā€¦.

ArÅ«pÄ«naį¹ dhammānaį¹ āyu arÅ«pajÄ«vitindriyanti?

Āmantā.

RÅ«pÄ«naį¹ dhammānaį¹ āyu rÅ«pajÄ«vitindriyanti?

Na hevaį¹ vattabbe ā€¦peā€¦

rÅ«pÄ«naį¹ dhammānaį¹ āyu na vattabbaį¹ā€”

ā€œrÅ«pajÄ«vitindriyanā€ti?

Āmantā.

ArÅ«pÄ«naį¹ dhammānaį¹ āyu na vattabbaį¹ā€”

ā€œarÅ«pajÄ«vitindriyanā€ti?

Na hevaį¹ vattabbe ā€¦peā€¦.

RÅ«pÄ«naį¹ dhammānaį¹ āyu arÅ«pajÄ«vitindriyanti?

Āmantā.

ArÅ«pÄ«naį¹ dhammānaį¹ āyu rÅ«pajÄ«vitindriyanti?

Na hevaį¹ vattabbe ā€¦peā€¦.

ArÅ«pÄ«naį¹ dhammānaį¹ āyu na vattabbaį¹ā€”

ā€œrÅ«pajÄ«vitindriyanā€ti?

Āmantā.

RÅ«pÄ«naį¹ dhammānaį¹ āyu na vattabbaį¹ā€”

ā€œarÅ«pajÄ«vitindriyanā€ti?

Na hevaį¹ vattabbe ā€¦peā€¦.

RÅ«pÄ«naƱca arÅ«pÄ«naƱca dhammānaį¹ āyu arÅ«pajÄ«vitindriyanti?

Āmantā.

RÅ«pÄ«naƱca arÅ«pÄ«naƱca dhammānaį¹ āyu rÅ«pajÄ«vitindriyanti?

Na hevaį¹ vattabbe ā€¦peā€¦.

RÅ«pÄ«naƱca arÅ«pÄ«naƱca dhammānaį¹ āyu na vattabbaį¹ā€”

ā€œrÅ«pajÄ«vitindriyanā€ti?

Āmantā.

RÅ«pÄ«naƱca arÅ«pÄ«naƱca dhammānaį¹ āyu na vattabbaį¹ā€”

ā€œarÅ«pajÄ«vitindriyanā€ti?

Na hevaį¹ vattabbe ā€¦peā€¦

natthi rūpajīvitindriyanti?

Āmantā.

Nirodhaį¹ samāpannassa natthi jÄ«vitindriyanti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Nirodhaį¹ samāpannassa atthi jÄ«vitindriyanti?

Āmantā.

HaƱci nirodhaį¹ samāpannassa atthi jÄ«vitindriyaį¹, no ca vata re vattabbeā€”

ā€œnatthi rÅ«pajÄ«vitindriyanā€ti.

Nirodhaį¹ samāpannassa atthi jÄ«vitindriyanti?

Āmantā.

Katamakkhandhapariyāpannanti?

Saį¹…khārakkhandhapariyāpannanti.

Nirodhaį¹ samāpannassa atthi saį¹…khārakkhandhoti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Nirodhaį¹ samāpannassa atthi saį¹…khārakkhandhoti?

Āmantā.

Nirodhaį¹ samāpannassa atthi vedanākkhandho ā€¦peā€¦

saƱƱākkhandho ā€¦peā€¦

viƱƱāį¹‡akkhandhoti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Nirodhaį¹ samāpannassa atthi vedanākkhandho ā€¦peā€¦

saƱƱākkhandho ā€¦peā€¦

viƱƱāį¹‡akkhandhoti?

Āmantā.

Na nirodhaį¹ samāpannoti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Natthi rūpajīvitindriyanti?

Āmantā.

AsaƱƱasattānaį¹ natthi jÄ«vitindriyanti?

Na hevaį¹ vattabbe ā€¦peā€¦.

AsaƱƱasattānaį¹ atthi jÄ«vitindriyanti?

Āmantā.

HaƱci asaƱƱasattānaį¹ atthi jÄ«vitindriyaį¹, no ca vata re vattabbeā€”

ā€œnatthi rÅ«pajÄ«vitindriyanā€ti.

AsaƱƱasattānaį¹ atthi jÄ«vitindriyanti?

Āmantā.

Katamakkhandhapariyāpannanti?

Saį¹…khārakkhandhapariyāpannanti.

AsaƱƱasattānaį¹ atthi saį¹…khārakkhandhoti?

Na hevaį¹ vattabbe ā€¦peā€¦.

AsaƱƱasattānaį¹ atthi saį¹…khārakkhandhoti?

Āmantā.

AsaƱƱasattānaį¹ atthi vedanākkhandho ā€¦peā€¦

saƱƱākkhandho ā€¦peā€¦

viƱƱāį¹‡akkhandhoti?

Na hevaį¹ vattabbe ā€¦peā€¦.

AsaƱƱasattānaį¹ atthi vedanākkhandho ā€¦peā€¦

saƱƱākkhandho ā€¦peā€¦

viƱƱāį¹‡akkhandhoti?

Āmantā.

PaƱcavokārabhavoti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Upapattesiyena cittena samuį¹­į¹­hitaį¹ jÄ«vitindriyaį¹ upapattesiye citte bhijjamāne ekadesaį¹ bhijjatÄ«ti?

Āmantā.

Upapattesiyena cittena samuį¹­į¹­hito phasso upapattesiye citte bhijjamāne ekadeso bhijjatÄ«ti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Upapattesiyena cittena samuį¹­į¹­hito phasso upapattesiye citte bhijjamāne anavaseso bhijjatÄ«ti?

Āmantā.

Upapattesiyena cittena samuį¹­į¹­hitaį¹ jÄ«vitindriyaį¹ upapattesiye citte bhijjamāne anavasesaį¹ bhijjatÄ«ti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Dve jīvitindriyānīti?

Āmantā.

DvÄ«hi jÄ«vitehi jÄ«vati, dvÄ«hi maraį¹‡ehi mÄ«yatÄ«ti?

Āmantā.

JÄ«vitindriyakathā niį¹­į¹­hitā.
PreviousNext