From:
KathÄvatthu
NiyÄmapaį¹į¹Äsaka
Navamavagga
Änisaį¹sadassÄvÄ«kathÄ
Änisaį¹sadassÄvissa saį¹yojanÄnaį¹ pahÄnanti?
ÄmantÄ.
Nanu saį¹
khÄre aniccato manasikaroto saį¹yojanÄ pahÄ«yantÄ«ti?
ÄmantÄ.
HaƱci saį¹
khÄre aniccato manasikaroto saį¹yojanÄ pahÄ«yanti, no ca vata re vattabbeā
āÄnisaį¹sadassÄvissa saį¹yojanÄnaį¹ pahÄnanāti.
Nanu saį¹
khÄre dukkhato ā¦peā¦
rogato ā¦
gaį¹įøato ā¦
sallato ā¦
aghato ā¦
ÄbÄdhato ā¦
parato ā¦
palokato ā¦
Ä«tito ā¦
upaddavato ā¦
bhayato ā¦
upasaggato ā¦
calato ā¦
pabhaį¹
guto ā¦
addhuvato ā¦
atÄį¹ato ā¦
aleį¹ato ā¦
asaraį¹ato ā¦
asaraį¹Ä«bhÅ«tato ā¦
rittato ā¦
tucchato ā¦
suƱƱato ā¦
anattato ā¦
ÄdÄ«navato ā¦peā¦
vipariį¹Ämadhammato manasikaroto saį¹yojanÄ pahÄ«yantÄ«ti?
ÄmantÄ.
HaƱci saį¹
khÄre vipariį¹Ämadhammato manasikaroto saį¹yojanÄ pahÄ«yanti, no ca vata re vattabbeā
āÄnisaį¹sadassÄvissa saį¹yojanÄnaį¹ pahÄnanāti.
Saį¹
khÄre ca aniccato manasi karoti nibbÄne ca Änisaį¹sadassÄvÄ« hotÄ«ti?
Na hevaį¹ vattabbe ā¦peā¦
saį¹
khÄre ca aniccato manasi karoti nibbÄne ca Änisaį¹sadassÄvÄ« hotÄ«ti?
ÄmantÄ.
Dvinnaį¹ phassÄnaį¹ ā¦peā¦
dvinnaį¹ cittÄnaį¹ samodhÄnaį¹ hotÄ«ti?
Na hevaį¹ vattabbe ā¦peā¦
saį¹
khÄre ca dukkhato ā¦peā¦
vipariį¹Ämadhammato manasi karoti nibbÄne ca Änisaį¹sadassÄvÄ« hotÄ«ti?
Na hevaį¹ vattabbe ā¦peā¦
saį¹
khÄre ca vipariį¹Ämadhammato manasi karoti nibbÄne ca Änisaį¹sadassÄvÄ« hotÄ«ti?
ÄmantÄ.
Dvinnaį¹ phassÄnaį¹ ā¦peā¦
dvinnaį¹ cittÄnaį¹ samodhÄnaį¹ hotÄ«ti?
Na hevaį¹ vattabbe ā¦peā¦.
Na vattabbaį¹ā
āÄnisaį¹sadassÄvissa saį¹yojanÄnaį¹ pahÄnanāti?
ÄmantÄ.
Nanu vuttaį¹ bhagavatÄā
āidha, bhikkhave, bhikkhu nibbÄne sukhÄnupassÄ« viharati sukhasaƱƱī sukhapaį¹isaį¹vedÄ«, satataį¹ samitaį¹ abbokiį¹į¹aį¹ cetasÄ adhimuccamÄno paƱƱÄya pariyogÄhamÄnoāti.
Attheva suttantoti?
ÄmantÄ.
Tena hi Änisaį¹sadassÄvissa saį¹yojanÄnaį¹ pahÄnanti.
Änisaį¹sadassÄvÄ«kathÄ niį¹į¹hitÄ.