From:

PreviousNext

Kathāvatthu

Mahāpaį¹‡į¹‡Äsaka

Navamavagga

Vitakkānupatitakathā

Sabbaį¹ cittaį¹ vitakkānupatitanti?

Āmantā.

Sabbaį¹ cittaį¹ vicārānupatitaį¹ pÄ«tānupatitaį¹ sukhānupatitaį¹ dukkhānupatitaį¹ somanassānupatitaį¹ domanassānupatitaį¹ upekkhānupatitaį¹ saddhānupatitaį¹ vÄ«riyānupatitaį¹ satānupatitaį¹ samādhānupatitaį¹ paƱƱānupatitaį¹ rāgānupatitaį¹ dosānupatitaį¹ ā€¦peā€¦

anottappānupatitanti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Sabbaį¹ cittaį¹ vitakkānupatitanti?

Āmantā.

Nanu atthi avitakko vicāramatto samādhīti?

Āmantā.

HaƱci atthi avitakko vicāramatto samādhi, no ca vata re vattabbeā€”

ā€œsabbaį¹ cittaį¹ vitakkānupatitanā€ti.

Sabbaį¹ cittaį¹ vitakkānupatitanti?

Āmantā.

Nanu atthi avitakko avicāro samādhīti?

Āmantā.

HaƱci atthi avitakko avicāro samādhi, no ca vata re vattabbeā€”

ā€œsabbaį¹ cittaį¹ vitakkānupatitanā€ti.

Sabbaį¹ cittaį¹ vitakkānupatitanti?

Āmantā.

Nanu tayo samādhÄ« vuttā bhagavatāā€”

ā€œsavitakko savicāro samādhi, avitakko vicāramatto samādhi, avitakko avicāro samādhÄ«ā€ti?

Āmantā.

HaƱci tayo samādhÄ« vuttā bhagavatāā€”

savitakko savicāro samādhi, avitakko vicāramatto samādhi, avitakko avicāro samādhi, no ca vata re vattabbeā€”

ā€œsabbaį¹ cittaį¹ vitakkānupatitanā€ti.

Vitakkānupatitakathā niį¹­į¹­hitā.
PreviousNext