From:

PreviousNext

Kathāvatthu

Mahāpaį¹‡į¹‡Äsaka

Ekādasamavagga

Aniccatākathā

Aniccatā parinipphannāti?

Āmantā.

Tāya aniccatāya aniccatā parinipphannāti?

Na hevaį¹ vattabbe ā€¦peā€¦

tāya aniccatāya aniccatā parinipphannāti?

Āmantā.

Tāya tāyeva natthi dukkhassantakiriyā, natthi vaį¹­į¹­upacchedo, natthi anupādāparinibbānanti?

Na hevaį¹ vattabbe.

Jarā parinipphannāti?

Āmantā.

Tāya jarāya jarā parinipphannāti?

Na hevaį¹ vattabbe ā€¦peā€¦

tāya jarāya jarā parinipphannāti?

Āmantā.

Tāya tāyeva natthi dukkhassantakiriyā, natthi vaį¹­į¹­upacchedo, natthi anupādāparinibbānanti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Maraį¹‡aį¹ parinipphannanti?

Āmantā.

Tassa maraį¹‡assa maraį¹‡aį¹ parinipphannanti?

Na hevaį¹ vattabbe.

Tassa maraį¹‡assa maraį¹‡aį¹ parinipphannanti?

Āmantā.

Tassa tasseva natthi dukkhassantakiriyā, natthi vaį¹­į¹­upacchedo, natthi anupādāparinibbānanti?

Na hevaį¹ vattabbe ā€¦peā€¦.

RÅ«paį¹ parinipphannaį¹, rÅ«passa aniccatā atthÄ«ti?

Āmantā.

Aniccatā parinipphannā, aniccatāya aniccatā atthīti?

Na hevaį¹ vattabbe ā€¦peā€¦

rÅ«paį¹ parinipphannaį¹, rÅ«passa jarā atthÄ«ti?

Āmantā.

Jarā parinipphannā, jarāya jarā atthīti?

Na hevaį¹ vattabbe ā€¦peā€¦.

RÅ«paį¹ parinipphannaį¹, rÅ«passa bhedo atthi, antaradhānaį¹ atthÄ«ti?

Āmantā.

Maraį¹‡aį¹ parinipphannaį¹, maraį¹‡assa bhedo atthi, antaradhānaį¹ atthÄ«ti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Vedanā ā€¦peā€¦

saƱƱā ā€¦ saį¹…khārā ā€¦peā€¦

viƱƱāį¹‡aį¹ parinipphannaį¹, viƱƱāį¹‡assa aniccatā atthÄ«ti?

Āmantā.

Aniccatā parinipphannā, aniccatāya aniccatā atthīti?

Na hevaį¹ vattabbe ā€¦peā€¦

viƱƱāį¹‡aį¹ parinipphannaį¹, viƱƱāį¹‡assa jarā atthÄ«ti?

Āmantā.

Jarā parinipphannā, jarāya jarā atthīti?

Na hevaį¹ vattabbe ā€¦peā€¦.

ViƱƱāį¹‡aį¹ parinipphannaį¹, viƱƱāį¹‡assa bhedo atthi, antaradhānaį¹ atthÄ«ti?

Āmantā.

Maraį¹‡aį¹ parinipphannaį¹, maraį¹‡assa bhedo atthi, antaradhānaį¹ atthÄ«ti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Aniccatākathā niį¹­į¹­hitā.

Ekādasamo vaggo.

Tassuddānaį¹

Anusayā abyākatā, ahetukā, cittavippayuttā, aƱƱāį¹‡e vigate Ʊāį¹‡Ä«, Ʊāį¹‡aį¹ cittavippayuttaį¹, yattha sadde Ʊāį¹‡aį¹ pavattati, iddhibalena samannāgato kappaį¹ tiį¹­į¹­heyya, cittasantati samādhi, dhammaį¹­į¹­hitatā, aniccatāti.
PreviousNext