From:

PreviousNext

Kathāvatthu

Mahāpaį¹‡į¹‡Äsaka

Dvādasamavagga

Kammakathā

Sabbaį¹ kammaį¹ savipākanti?

Āmantā.

Sabbā cetanā savipākāti?

Na hevaį¹ vattabbe ā€¦peā€¦

sabbā cetanā savipākāti?

Āmantā.

Vipākābyākatā cetanā savipākāti?

Na hevaį¹ vattabbe ā€¦peā€¦

sabbā cetanā savipākāti?

Āmantā.

Kiriyābyākatā cetanā savipākāti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Sabbā cetanā savipākāti?

Āmantā.

Kāmāvacarā vipākābyākatā cetanā savipākāti?

Na hevaį¹ vattabbe ā€¦peā€¦

sabbā cetanā savipākāti?

Āmantā.

Rūpāvacarā arūpāvacarā apariyāpannā vipākābyākatā cetanā savipākāti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Sabbā cetanā savipākāti?

Āmantā.

Kāmāvacarā kiriyābyākatā cetanā savipākāti?

Na hevaį¹ vattabbe ā€¦peā€¦

sabbā cetanā savipākāti?

Āmantā.

Rūpāvacarā arūpāvacarā kiriyābyākatā cetanā savipākāti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Vipākābyākatā cetanā avipākāti?

Āmantā.

HaƱci vipākābyākatā cetanā avipākā, no ca vata re vattabbeā€”

ā€œsabbā cetanā savipākāā€ti.

Kiriyābyākatā cetanā avipākāti?

Āmantā.

HaƱci kiriyābyākatā cetanā avipākā, no ca vata re vattabbeā€”

ā€œsabbā cetanā savipākāā€ti.

Kāmāvacarā rūpāvacarā arūpāvacarā apariyāpannā vipākābyākatā cetanā avipākāti?

Āmantā.

HaƱci apariyāpannā vipākābyākatā cetanā avipākā, no ca vata re vattabbeā€”

ā€œsabbā cetanā savipākāā€ti.

Kāmāvacarā rūpāvacarā arūpāvacarā kiriyābyākatā cetanā avipākāti?

Āmantā.

HaƱci arÅ«pāvacarā kiriyābyākatā cetanā avipākā, no ca vata re vattabbeā€”

ā€œsabbā cetanā savipākāā€ti.

Na vattabbaį¹ā€”

ā€œsabbaį¹ kammaį¹ savipākanā€ti?

Āmantā.

Nanu vuttaį¹ bhagavatāā€”

ā€œnāhaį¹, bhikkhave, saƱcetanikānaį¹ kammānaį¹ katānaį¹ upacitānaį¹ appaį¹­isaį¹viditvā byantibhāvaį¹ vadāmi, taƱca kho diį¹­į¹­heva dhamme upapajje vā apare vā pariyāyeā€ti.

Attheva suttantoti?

Āmantā.

Tena hi sabbaį¹ kammaį¹ savipākanti.

Kammakathā niį¹­į¹­hitā.
PreviousNext