From:

PreviousNext

Kathāvatthu

Mahāpaį¹‡į¹‡Äsaka

Dvādasamavagga

Jīvitāvoropanakathā

Diį¹­į¹­hisampanno puggalo saƱcicca pāį¹‡aį¹ jÄ«vitā voropeyyāti?

Āmantā.

Diį¹­į¹­hisampanno puggalo saƱcicca mātaraį¹ jÄ«vitā voropeyya ā€¦peā€¦

pitaraį¹ jÄ«vitā voropeyya ā€¦peā€¦

arahantaį¹ jÄ«vitā voropeyya ā€¦peā€¦

duį¹­į¹­hena cittena tathāgatassa lohitaį¹ uppādeyya ā€¦peā€¦

saį¹…ghaį¹ bhindeyyāti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Diį¹­į¹­hisampanno puggalo saƱcicca pāį¹‡aį¹ jÄ«vitā voropeyyāti?

Āmantā.

Diį¹­į¹­hisampanno puggalo satthari agāravoti?

Na hevaį¹ vattabbe ā€¦peā€¦

dhamme ā€¦peā€¦

saį¹…ghe ā€¦peā€¦

sikkhāya agāravoti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Nanu diį¹­į¹­hisampanno puggalo satthari sagāravoti?

Āmantā.

HaƱci diį¹­į¹­hisampanno puggalo satthari sagāravo, no ca vata re vattabbeā€”

ā€œdiį¹­į¹­hisampanno puggalo saƱcicca pāį¹‡aį¹ jÄ«vitā voropeyyāā€ti.

Nanu diį¹­į¹­hisampanno puggalo dhamme ā€¦peā€¦

saį¹…ghe ā€¦peā€¦

sikkhāya sagāravoti?

Āmantā.

HaƱci diį¹­į¹­hisampanno puggalo sikkhāya sagāravo, no ca vata re vattabbeā€”

ā€œdiį¹­į¹­hisampanno puggalo saƱcicca pāį¹‡aį¹ jÄ«vitā voropeyyāā€ti.

Diį¹­į¹­hisampanno puggalo satthari agāravoti?

Āmantā.

Diį¹­į¹­hisampanno puggalo buddhathÅ«pe ohadeyya omutteyya niį¹­į¹­hubheyya buddhathÅ«pe apabyāmato kareyyāti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Diį¹­į¹­hisampanno puggalo saƱcicca pāį¹‡aį¹ jÄ«vitā voropeyyāti?

Āmantā.

Nanu vuttaį¹ bhagavatāā€”

ā€œseyyathāpi, bhikkhave, mahāsamuddo į¹­hitadhammo velaį¹ nātivattati;

evameva kho, bhikkhave, yaį¹ mayā sāvakānaį¹ sikkhāpadaį¹ paƱƱattaį¹ taį¹ mama sāvakā jÄ«vitahetupi nātikkamantÄ«ā€ti.

Attheva suttantoti?

Āmantā.

Tena hi na vattabbaį¹ā€”

ā€œdiį¹­į¹­hisampanno puggalo saƱcicca pāį¹‡aį¹ jÄ«vitā voropeyyāā€ti.

JÄ«vitā voropanakathā niį¹­į¹­hitā.
PreviousNext