From:

PreviousNext

Kathāvatthu

Mahāpaį¹‡į¹‡Äsaka

Dvādasamavagga

Sattamabhavikakathā

Na vattabbaį¹ā€”

ā€œsattamabhavikassa puggalassa pahÄ«nā duggatÄ«ā€ti?

Āmantā.

Sattamabhaviko puggalo nirayaį¹ upapajjeyya, tiracchānayoniį¹ upapajjeyya, pettivisayaį¹ upapajjeyyāti?

Na hevaį¹ vattabbe.

Tena hi sattamabhavikassa puggalassa pahīnā duggatīti.

Sattamabhavikakathā niį¹­į¹­hitā.

Bārasamo vaggo.

Tassuddānaį¹

Saį¹varo kammaį¹ tatheva asaį¹varo, sabbakammaį¹ savipākaį¹, saddo vipāko, saįø·Äyatanaį¹ vipāko, sattakkhattuparamo puggalo sattakkhattuparamatāniyato, kolaį¹…kolapuggalo kolaį¹…kolatāniyato, ekabÄ«jÄ« puggalo ekabÄ«jitāniyato, diį¹­į¹­hisampanno puggalo saƱcicca pāį¹‡aį¹ jÄ«vitā voropeyya, diį¹­į¹­hisampannassa puggalassa pahÄ«nā duggati, tatheva sattamabhavikassāti.
PreviousNext