From:

PreviousNext

Kathāvatthu

Mahāpaį¹‡į¹‡Äsaka

Terasamavagga

Nivutakathā

Nivuto nÄ«varaį¹‡aį¹ jahatÄ«ti?

Āmantā.

Ratto rāgaį¹ jahati, duį¹­į¹­ho dosaį¹ jahati, mÅ«įø·ho mohaį¹ jahati, kiliį¹­į¹­ho kilese jahatÄ«ti?

Na hevaį¹ vattabbe ā€¦peā€¦

rāgena rāgaį¹ jahati, dosena dosaį¹ jahati, mohena mohaį¹ jahati, kilesehi kilese jahatÄ«ti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Rāgo cittasampayutto, maggo cittasampayuttoti?

Āmantā.

Dvinnaį¹ phassānaį¹ ā€¦peā€¦

dvinnaį¹ cittānaį¹ samodhānaį¹ hotÄ«ti?

Na hevaį¹ vattabbe ā€¦peā€¦

rāgo akusalo, maggo kusaloti?

Āmantā.

Kusalākusalā sāvajjānavajjā hÄ«napaį¹‡Ä«tā kaį¹‡hasukkasappaį¹­ibhāgā dhammā sammukhÄ«bhāvaį¹ āgacchantÄ«ti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Kusalākusalā sāvajjānavajjā hÄ«napaį¹‡Ä«tā kaį¹‡hasukkasappaį¹­ibhāgā dhammā sammukhÄ«bhāvaį¹ āgacchantÄ«ti?

Āmantā.

Nanu vuttaį¹ bhagavatāā€”

ā€œcattārimāni, bhikkhave, suvidÅ«ravidÅ«rāni.

Katamāni cattāri?

NabhaƱca, bhikkhave, pathavÄ« caā€”

idaį¹ paį¹­hamaį¹ suvidÅ«ravidÅ«raį¹ ā€¦peā€¦ tasmā sataį¹ dhammo asabbhi ārakāā€ti.

Attheva suttantoti?

Āmantā.

Tena hi na vattabbaį¹ā€”

ā€œkusalākusalā ā€¦peā€¦

sammukhÄ«bhāvaį¹ āgacchantÄ«ā€ti.

Nivuto nÄ«varaį¹‡aį¹ jahatÄ«ti?

Āmantā.

Nanu vuttaį¹ bhagavatāā€”

ā€œso evaį¹ samāhite citte parisuddhe pariyodāte anaį¹…gaį¹‡e vigatÅ«pakkilese mudubhÅ«te kammaniye į¹­hite āneƱjappatte āsavānaį¹ khayaƱāį¹‡Äya cittaį¹ abhininnāmetÄ«ā€ti.

Attheva suttantoti?

Āmantā.

Tena hi na vattabbaį¹ā€”

ā€œnivuto nÄ«varaį¹‡aį¹ jahatÄ«ā€ti ā€¦peā€¦.

Na vattabbaį¹ā€”

ā€œnivuto nÄ«varaį¹‡aį¹ jahatÄ«ā€ti?

Āmantā.

Nanu vuttaį¹ bhagavatāā€”

ā€œtassa evaį¹ jānato evaį¹ passato kāmāsavāpi cittaį¹ vimuccati ā€¦peā€¦

avijjāsavāpi cittaį¹ vimuccatÄ«ā€ti.

Attheva suttantoti?

Āmantā.

Tena hi nivuto nÄ«varaį¹‡aį¹ jahatÄ«ti.

Nivutakathā niį¹­į¹­hitā.
PreviousNext