From:
KathÄvatthu
MahÄpaį¹į¹Äsaka
Terasamavagga
SammukhÄ«bhÅ«takathÄ
SammukhÄ«bhÅ«to saį¹yojanaį¹ jahatÄ«ti?
ÄmantÄ.
Ratto rÄgaį¹ jahati, duį¹į¹ho dosaį¹ jahati, mÅ«įø·ho mohaį¹ jahati, kiliį¹į¹ho kilese jahatÄ«ti?
Na hevaį¹ vattabbe ā¦peā¦
rÄgena rÄgaį¹ jahati, dosena dosaį¹ jahati, mohena mohaį¹ jahati, kilesehi kilese jahatÄ«ti?
Na hevaį¹ vattabbe ā¦peā¦
RÄgo cittasampayutto, maggo cittasampayuttoti?
ÄmantÄ.
Dvinnaį¹ phassÄnaį¹ ā¦peā¦
dvinnaį¹ cittÄnaį¹ samodhÄnaį¹ hotÄ«ti?
Na hevaį¹ vattabbe ā¦peā¦
rÄgo akusalo, maggo kusaloti?
ÄmantÄ.
KusalÄkusalÄ sÄvajjÄnavajjÄ hÄ«napaį¹Ä«tÄ kaį¹hasukkasappaį¹ibhÄgÄ dhammÄ sammukhÄ«bhÄvaį¹ ÄgacchantÄ«ti?
Na hevaį¹ vattabbe ā¦peā¦.
KusalÄkusalÄ ā¦peā¦
sammukhÄ«bhÄvaį¹ ÄgacchantÄ«ti?
ÄmantÄ.
Nanu vuttaį¹ bhagavatÄā
ācattÄrimÄni, bhikkhave, suvidÅ«ravidÅ«rÄni.
KatamÄni cattÄri?
NabhaƱca, bhikkhave, pathavÄ« caā
idaį¹ paį¹hamaį¹ suvidÅ«ravidÅ«raį¹ ā¦peā¦ tasmÄ sataį¹ dhammo asabbhi ÄrakÄāti.
Attheva suttantoti?
ÄmantÄ.
Tena hi na vattabbaį¹ā
ākusalÄkusalÄ ā¦peā¦
sammukhÄ«bhÄvaį¹ ÄgacchantÄ«āti.
SammukhÄ«bhÅ«to saį¹yojanaį¹ jahatÄ«ti?
ÄmantÄ.
Nanu vuttaį¹ bhagavatÄā
āso evaį¹ samÄhite citte ā¦peā¦
ÄsavÄnaį¹ khayaƱÄį¹Äya cittaį¹ abhininnÄmetÄ«āti.
Attheva suttantoti?
ÄmantÄ.
Tena hi na vattabbaį¹ā
āsammukhÄ«bhÅ«to saį¹yojanaį¹ jahatÄ«āti.
Na vattabbaį¹ā
āsammukhÄ«bhÅ«to saį¹yojanaį¹ jahatÄ«āti?
ÄmantÄ.
Nanu vuttaį¹ bhagavatÄā
ātassa evaį¹ jÄnato evaį¹ passato kÄmÄsavÄpi cittaį¹ vimuccati ā¦peā¦
avijjÄsavÄpi cittaį¹ vimuccatÄ«āti.
Attheva suttantoti?
ÄmantÄ.
Tena hi sammukhÄ«bhÅ«to saį¹yojanaį¹ jahatÄ«ti.
SammukhÄ«bhÅ«takathÄ niį¹į¹hitÄ.