From:
KathÄvatthu
MahÄpaį¹į¹Äsaka
Terasamavagga
SamÄpannoassÄdetikathÄ
SamÄpanno assÄdeti, jhÄnanikanti jhÄnÄrammaį¹Äti?
ÄmantÄ.
Taį¹ jhÄnaį¹ tassa jhÄnassa Ärammaį¹anti?
Na hevaį¹ vattabbe ā¦peā¦
taį¹ jhÄnaį¹ tassa jhÄnassa Ärammaį¹anti?
ÄmantÄ.
Tena phassena taį¹ phassaį¹ phusati, tÄya vedanÄya taį¹ vedanaį¹ vedeti, tÄya saƱƱÄya taį¹ saƱƱaį¹ saƱjÄnÄti, tÄya cetanÄya taį¹ cetanaį¹ ceteti, tena cittena taį¹ cittaį¹ cinteti, tena vitakkena taį¹ vitakkaį¹ vitakketi, tena vicÄrena taį¹ vicÄraį¹ vicÄreti, tÄya pÄ«tiyÄ taį¹ pÄ«tiį¹ piyÄyati, tÄya satiyÄ taį¹ satiį¹ sarati, tÄya paƱƱÄya taį¹ paƱƱaį¹ pajÄnÄtÄ«ti?
Na hevaį¹ vattabbe ā¦peā¦.
JhÄnanikanti cittasampayuttÄ, jhÄnaį¹ cittasampayuttanti?
ÄmantÄ.
Dvinnaį¹ phassÄnaį¹ ā¦peā¦
dvinnaį¹ cittÄnaį¹ samodhÄnaį¹ hotÄ«ti?
Na hevaį¹ vattabbe ā¦peā¦.
JhÄnanikanti akusalaį¹, jhÄnaį¹ kusalanti?
ÄmantÄ.
KusalÄkusalÄ sÄvajjÄnavajjÄ hÄ«napaį¹Ä«tÄ kaį¹hasukkasappaį¹ibhÄgÄ dhammÄ sammukhÄ«bhÄvaį¹ ÄgacchantÄ«ti?
Na hevaį¹ vattabbe ā¦peā¦.
KusalÄkusalÄ sÄvajjÄnavajjÄ hÄ«napaį¹Ä«tÄ kaį¹hasukkasappaį¹ibhÄgÄ dhammÄ sammukhÄ«bhÄvaį¹ ÄgacchantÄ«ti?
ÄmantÄ.
Nanu vuttaį¹ bhagavatÄā
ācattÄrimÄni, bhikkhave, suvidÅ«ravidÅ«rÄni.
KatamÄni cattÄri?
NabhaƱca, bhikkhave, pathavÄ« caā
idaį¹ paį¹hamaį¹ suvidÅ«ravidÅ«raį¹ ā¦peā¦ tasmÄ sataį¹ dhammo asabbhi ÄrakÄāti.
Attheva suttantoti?
ÄmantÄ.
Tena hi na vattabbaį¹ā
ākusalÄkusalÄ sÄvajjÄnavajjÄ hÄ«napaį¹Ä«tÄ kaį¹hasukkasappaį¹ibhÄgÄ dhammÄ sammukhÄ«bhÄvaį¹ ÄgacchantÄ«āti.
Na vattabbaį¹ā
āsamÄpanno assÄdeti, jhÄnanikanti jhÄnÄrammaį¹Äāti?
ÄmantÄ.
Nanu vuttaį¹ bhagavatÄā
āidha, bhikkhave, bhikkhu vivicceva kÄmehi vivicca akusalehi dhammehi paį¹hamaį¹ jhÄnaį¹ upasampajja viharati, so taį¹ assÄdeti taį¹ nikÄmeti tena ca vittiį¹ Äpajjati;
vitakkavicÄrÄnaį¹ vÅ«pasamÄ ā¦peā¦ dutiyaį¹ jhÄnaį¹ ā¦peā¦
tatiyaį¹ jhÄnaį¹ ā¦peā¦
catutthaį¹ jhÄnaį¹ upasampajja viharati, so taį¹ assÄdeti taį¹ nikÄmeti tena ca vittiį¹ ÄpajjatÄ«āti.
Attheva suttantoti?
ÄmantÄ.
Tena hi samÄpanno assÄdeti, jhÄnanikanti jhÄnÄrammaį¹Äti.
SamÄpanno assÄdetikathÄ niį¹į¹hitÄ.