From:

PreviousNext

Kathāvatthu

Mahāpaį¹‡į¹‡Äsaka

Terasamavagga

Samāpannoassādetikathā

Samāpanno assādeti, jhānanikanti jhānārammaį¹‡Äti?

Āmantā.

Taį¹ jhānaį¹ tassa jhānassa ārammaį¹‡anti?

Na hevaį¹ vattabbe ā€¦peā€¦

taį¹ jhānaį¹ tassa jhānassa ārammaį¹‡anti?

Āmantā.

Tena phassena taį¹ phassaį¹ phusati, tāya vedanāya taį¹ vedanaį¹ vedeti, tāya saƱƱāya taį¹ saƱƱaį¹ saƱjānāti, tāya cetanāya taį¹ cetanaį¹ ceteti, tena cittena taį¹ cittaį¹ cinteti, tena vitakkena taį¹ vitakkaį¹ vitakketi, tena vicārena taį¹ vicāraį¹ vicāreti, tāya pÄ«tiyā taį¹ pÄ«tiį¹ piyāyati, tāya satiyā taį¹ satiį¹ sarati, tāya paƱƱāya taį¹ paƱƱaį¹ pajānātÄ«ti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Jhānanikanti cittasampayuttā, jhānaį¹ cittasampayuttanti?

Āmantā.

Dvinnaį¹ phassānaį¹ ā€¦peā€¦

dvinnaį¹ cittānaį¹ samodhānaį¹ hotÄ«ti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Jhānanikanti akusalaį¹, jhānaį¹ kusalanti?

Āmantā.

Kusalākusalā sāvajjānavajjā hÄ«napaį¹‡Ä«tā kaį¹‡hasukkasappaį¹­ibhāgā dhammā sammukhÄ«bhāvaį¹ āgacchantÄ«ti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Kusalākusalā sāvajjānavajjā hÄ«napaį¹‡Ä«tā kaį¹‡hasukkasappaį¹­ibhāgā dhammā sammukhÄ«bhāvaį¹ āgacchantÄ«ti?

Āmantā.

Nanu vuttaį¹ bhagavatāā€”

ā€œcattārimāni, bhikkhave, suvidÅ«ravidÅ«rāni.

Katamāni cattāri?

NabhaƱca, bhikkhave, pathavÄ« caā€”

idaį¹ paį¹­hamaį¹ suvidÅ«ravidÅ«raį¹ ā€¦peā€¦ tasmā sataį¹ dhammo asabbhi ārakāā€ti.

Attheva suttantoti?

Āmantā.

Tena hi na vattabbaį¹ā€”

ā€œkusalākusalā sāvajjānavajjā hÄ«napaį¹‡Ä«tā kaį¹‡hasukkasappaį¹­ibhāgā dhammā sammukhÄ«bhāvaį¹ āgacchantÄ«ā€ti.

Na vattabbaį¹ā€”

ā€œsamāpanno assādeti, jhānanikanti jhānārammaį¹‡Äā€ti?

Āmantā.

Nanu vuttaį¹ bhagavatāā€”

ā€œidha, bhikkhave, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi paį¹­hamaį¹ jhānaį¹ upasampajja viharati, so taį¹ assādeti taį¹ nikāmeti tena ca vittiį¹ āpajjati;

vitakkavicārānaį¹ vÅ«pasamā ā€¦peā€¦ dutiyaį¹ jhānaį¹ ā€¦peā€¦

tatiyaį¹ jhānaį¹ ā€¦peā€¦

catutthaį¹ jhānaį¹ upasampajja viharati, so taį¹ assādeti taį¹ nikāmeti tena ca vittiį¹ āpajjatÄ«ā€ti.

Attheva suttantoti?

Āmantā.

Tena hi samāpanno assādeti, jhānanikanti jhānārammaį¹‡Äti.

Samāpanno assādetikathā niį¹­į¹­hitā.
PreviousNext