From:

PreviousNext

Kathāvatthu

Mahāpaį¹‡į¹‡Äsaka

Terasamavagga

Dhammataį¹‡hāabyākatātikathā

Dhammataį¹‡hā abyākatāti?

Āmantā.

Vipākābyākatā kiriyābyākatā rÅ«paį¹ nibbānaį¹ cakkhāyatanaį¹ ā€¦peā€¦

phoį¹­į¹­habbāyatananti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Dhammataį¹‡hā abyākatāti?

Āmantā.

RÅ«pataį¹‡hā abyākatāti?

Na hevaį¹ vattabbe ā€¦peā€¦

dhammataį¹‡hā abyākatāti?

Āmantā.

Saddataį¹‡hā ā€¦peā€¦

gandhataį¹‡hā ā€¦peā€¦

rasataį¹‡hā ā€¦peā€¦

phoį¹­į¹­habbataį¹‡hā abyākatāti?

Na hevaį¹ vattabbe ā€¦peā€¦.

RÅ«pataį¹‡hā akusalāti?

Āmantā.

Dhammataį¹‡hā akusalāti?

Na hevaį¹ vattabbe ā€¦peā€¦

saddataį¹‡hā ā€¦peā€¦

phoį¹­į¹­habbataį¹‡hā akusalāti?

Āmantā.

Dhammataį¹‡hā akusalāti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Dhammataį¹‡hā abyākatāti?

Āmantā.

Nanu taį¹‡hā akusalā vuttā bhagavatāti?

Āmantā.

HaƱci taį¹‡hā akusalā vuttā bhagavatā, no ca vata re vattabbeā€”

ā€œdhammataį¹‡hā abyākatāā€ti.

Dhammataį¹‡hā abyākatāti?

Āmantā.

Nanu lobho akusalo vutto bhagavatā, dhammataį¹‡hā lobhoti?

Āmantā.

HaƱci lobho akusalo vutto bhagavatā, dhammataį¹‡hā lobho, no ca vata re vattabbeā€”

ā€œdhammataį¹‡hā abyākatāā€ti.

Dhammataį¹‡hā lobho abyākatoti?

Āmantā.

RÅ«pataį¹‡hā lobho abyākatoti?

Na hevaį¹ vattabbe ā€¦peā€¦

dhammataį¹‡hā lobho abyākatoti?

Āmantā.

Saddataį¹‡hā ā€¦peā€¦

phoį¹­į¹­habbataį¹‡hā lobho abyākatoti?

Na hevaį¹ vattabbe ā€¦peā€¦.

RÅ«pataį¹‡hā lobho akusaloti?

Āmantā.

Dhammataį¹‡hā lobho akusaloti?

Na hevaį¹ vattabbe ā€¦peā€¦

saddataį¹‡hā ā€¦peā€¦

phoį¹­į¹­habbataį¹‡hā lobho akusaloti?

Āmantā.

Dhammataį¹‡hā lobho akusaloti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Dhammataį¹‡hā abyākatāti?

Āmantā.

Nanu vuttaį¹ bhagavatāā€”

ā€œyāyaį¹ taį¹‡hā ponobbhavikā nandÄ«rāgasahagatā tatratatrābhinandinÄ«, seyyathidaį¹ā€”

kāmataį¹‡hā, bhavataį¹‡hā, vibhavataį¹‡hāā€ti.

Attheva suttantoti?

Āmantā.

Tena hi na vattabbaį¹ā€”

ā€œdhammataį¹‡hā abyākatāā€ti.

Na vattabbaį¹ā€”

ā€œdhammataį¹‡hā abyākatāā€ti?

Āmantā.

Nanu sā dhammataį¹‡hāti?

Āmantā.

HaƱci sā dhammataį¹‡hā, tena vata re vattabbeā€”

ā€œdhammataį¹‡hā abyākatāā€ti.

Dhammataį¹‡hā abyākatātikathā niį¹­į¹­hitā.
PreviousNext