From:

PreviousNext

Kathāvatthu

Mahāpaį¹‡į¹‡Äsaka

Terasamavagga

Dhammataį¹‡hānadukkhasamudayotikathā

Dhammataį¹‡hā na dukkhasamudayoti?

Āmantā.

RÅ«pataį¹‡hā na dukkhasamudayoti?

Na hevaį¹ vattabbe ā€¦peā€¦

dhammataį¹‡hā na dukkhasamudayoti?

Āmantā.

Saddataį¹‡hā ā€¦peā€¦

gandhataį¹‡hā ā€¦peā€¦

rasataį¹‡hā ā€¦peā€¦

phoį¹­į¹­habbataį¹‡hā na dukkhasamudayoti?

Na hevaį¹ vattabbe ā€¦peā€¦.

RÅ«pataį¹‡hā dukkhasamudayoti?

Āmantā.

Dhammataį¹‡hā dukkhasamudayoti?

Na hevaį¹ vattabbe ā€¦peā€¦

saddataį¹‡hā ā€¦peā€¦

gandhataį¹‡hā ā€¦peā€¦

rasataį¹‡hā ā€¦peā€¦

phoį¹­į¹­habbataį¹‡hā dukkhasamudayoti?

Āmantā.

Dhammataį¹‡hā dukkhasamudayoti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Dhammataį¹‡hā na dukkhasamudayoti?

Āmantā.

Nanu taį¹‡hā dukkhasamudayo vutto bhagavatāti?

Āmantā.

HaƱci taį¹‡hā dukkhasamudayo vutto bhagavatā, no ca vata re vattabbeā€”

ā€œdhammataį¹‡hā na dukkhasamudayoā€ti.

Dhammataį¹‡hā na dukkhasamudayoti?

Āmantā.

Nanu lobho dukkhasamudayo vutto bhagavatā, dhammataį¹‡hā lobhoti?

Āmantā.

HaƱci lobho dukkhasamudayo vutto bhagavatā, dhammataį¹‡hā lobho, no ca vata re vattabbeā€”

ā€œdhammataį¹‡hā na dukkhasamudayoā€ti.

Dhammataį¹‡hā lobho, na dukkhasamudayoti?

Āmantā.

RÅ«pataį¹‡hā lobho, na dukkhasamudayoti?

Na hevaį¹ vattabbe ā€¦peā€¦

dhammataį¹‡hā lobho, na dukkhasamudayoti?

Āmantā.

Saddataį¹‡hā ā€¦peā€¦

gandhataį¹‡hā ā€¦peā€¦

rasataį¹‡hā ā€¦peā€¦

phoį¹­į¹­habbataį¹‡hā lobho, na dukkhasamudayoti?

Na hevaį¹ vattabbe ā€¦peā€¦.

RÅ«pataį¹‡hā lobho dukkhasamudayoti?

Āmantā.

Dhammataį¹‡hā lobho dukkhasamudayoti?

Na hevaį¹ vattabbe ā€¦peā€¦

saddataį¹‡hā ā€¦peā€¦

phoį¹­į¹­habbataį¹‡hā lobho dukkhasamudayoti?

Āmantā.

Dhammataį¹‡hā lobho dukkhasamudayoti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Dhammataį¹‡hā na dukkhasamudayoti?

Āmantā.

Nanu vuttaį¹ bhagavatāā€”

ā€œyāyaį¹ taį¹‡hā ponobbhavikā nandÄ«rāgasahagatā tatratatrābhinandinÄ«, seyyathidaį¹ā€”

kāmataį¹‡hā, bhavataį¹‡hā, vibhavataį¹‡hāā€ti.

Attheva suttantoti?

Āmantā.

Tena hi na vattabbaį¹ā€”

ā€œdhammataį¹‡hā na dukkhasamudayoā€ti.

Na vattabbaį¹ā€”

ā€œdhammataį¹‡hā na dukkhasamudayoā€ti?

Āmantā.

Nanu sā dhammataį¹‡hāti?

Āmantā.

HaƱci sā dhammataį¹‡hā, tena vata re vattabbeā€”

ā€œdhammataį¹‡hā na dukkhasamudayoā€ti.

Dhammataį¹‡hā na dukkhasamudayotikathā niį¹­į¹­hitā.

Terasamo vaggo.

Tassuddānaį¹

Kappaį¹­į¹­ho kappaį¹ tiį¹­į¹­heyya, kappaį¹­į¹­ho kusalaį¹ cittaį¹ na paį¹­ilabheyya, anantarāpayutto puggalo sammattaniyāmaį¹ okkameyya, niyato niyāmaį¹ okkamati, nivuto nÄ«varaį¹‡aį¹ jahati, sammukhÄ«bhÅ«to saį¹yojanaį¹ jahati, jhānanikanti, asātarāgo, dhammataį¹‡hā abyākatā, dhammataį¹‡hā na dukkhasamudayoti.
PreviousNext