From:

PreviousNext

Kathāvatthu

Mahāpaį¹‡į¹‡Äsaka

Cuddasamavagga

Apariyāpannakathā

Diį¹­į¹­higataį¹ apariyāpannanti?

Āmantā.

Maggo phalaį¹ nibbānaį¹, sotāpattimaggo sotāpattiphalaį¹, sakadāgāmimaggo sakadāgāmiphalaį¹, anāgāmimaggo anāgāmiphalaį¹, arahattamaggo arahattaphalaį¹, satipaį¹­į¹­hānaį¹ sammappadhānaį¹ iddhipādo indriyaį¹ balaį¹ bojjhaį¹…goti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Na vattabbaį¹ā€”

ā€œdiį¹­į¹­higataį¹ apariyāpannanā€ti?

Āmantā.

Puthujjano ā€œkāmesu vÄ«tarāgoā€ti vattabboti?

Āmantā.

ā€œVigatadiį¹­į¹­hiyoā€ti vattabboti?

Na hevaį¹ vattabbe.

Tena hi diį¹­į¹­higataį¹ apariyāpannanti.

Apariyāpannakathā niį¹­į¹­hitā.

Cuddasamo vaggo.

Tassuddānaį¹

AkusalamÅ«laį¹ paį¹­isandahati kusalamÅ«laį¹,

kusalamÅ«laį¹ paį¹­isandahati akusalamÅ«laį¹,

saįø·Äyatanaį¹ chaviƱƱāį¹‡akāyā,

ariyarÅ«paį¹ mahābhÅ«tānaį¹ upādāya,

sveva anusayo taį¹ pariyuį¹­į¹­hānaį¹,

pariyuį¹­į¹­hānaį¹ cittavippayuttaį¹,

yathādhātu taƱƱeva anuseti,

diį¹­į¹­higataį¹ abyākataį¹,

diį¹­į¹­higataį¹ apariyāpannanti.
PreviousNext