From:

PreviousNext

Kathāvatthu

Anusayapaį¹‡į¹‡Äsaka

Pannarasamavagga

Paccayatākathā

Paccayatā vavatthitāti?

Āmantā.

Nanu vÄ«maį¹sā hetu, so ca adhipatÄ«ti?

Āmantā.

HaƱci vÄ«maį¹sā hetu, so ca adhipati, tena vata re vattabbeā€”

ā€œhetupaccayena paccayo, adhipatipaccayena paccayoā€ti.

Nanu chandādhipati sahajātānaį¹ dhammānaį¹ adhipatÄ«ti?

Āmantā.

HaƱci chandādhipati sahajātānaį¹ dhammānaį¹ adhipati, tena vata re vattabbeā€”

ā€œadhipatipaccayena paccayo, sahajātapaccayena paccayoā€ti.

Nanu vÄ«riyādhipati sahajātānaį¹ dhammānaį¹ adhipatÄ«ti?

Āmantā.

HaƱci vÄ«riyādhipati sahajātānaį¹ dhammānaį¹ adhipati, tena vata re vattabbeā€”

ā€œadhipatipaccayena paccayo, sahajātapaccayena paccayoā€ti.

Nanu vÄ«riyādhipati sahajātānaį¹ dhammānaį¹ adhipati, taƱca indriyanti?

Āmantā.

HaƱci vÄ«riyādhipati sahajātānaį¹ dhammānaį¹ adhipati, taƱca indriyaį¹, tena vata re vattabbeā€”

ā€œadhipatipaccayena paccayo, indriyapaccayena paccayoā€ti.

Nanu vÄ«riyādhipati sahajātānaį¹ dhammānaį¹ adhipati, taƱca maggaį¹…ganti?

Āmantā.

HaƱci vÄ«riyādhipati sahajātānaį¹ dhammānaį¹ adhipati, taƱca maggaį¹…gaį¹, tena vata re vattabbeā€”

ā€œadhipatipaccayena paccayo, maggapaccayena paccayoā€ti.

Nanu cittādhipati sahajātānaį¹ dhammānaį¹ adhipatÄ«ti?

Āmantā.

HaƱci cittādhipati sahajātānaį¹ dhammānaį¹ adhipati, tena vata re vattabbeā€”

ā€œadhipatipaccayena paccayo, sahajātapaccayena paccayoā€ti.

Nanu cittādhipati sahajātānaį¹ dhammānaį¹ adhipati, so ca āhāroti?

Āmantā.

HaƱci cittādhipati sahajātānaį¹ dhammānaį¹ adhipati, so ca āhāro, tena vata re vattabbeā€”

ā€œadhipatipaccayena paccayo, āhārapaccayena paccayoā€ti.

Nanu cittādhipati sahajātānaį¹ dhammānaį¹ adhipati, taƱca indriyanti?

Āmantā.

HaƱci cittādhipati sahajātānaį¹ dhammānaį¹ adhipati, taƱca indriyaį¹, tena vata re vattabbeā€”

ā€œadhipatipaccayena paccayo, indriyapaccayena paccayoā€ti.

Nanu vÄ«maį¹sādhipati sahajātānaį¹ dhammānaį¹ adhipatÄ«ti?

Āmantā.

HaƱci vÄ«maį¹sādhipati sahajātānaį¹ dhammānaį¹ adhipati, tena vata re vattabbeā€”

ā€œadhipatipaccayena paccayo, sahajātapaccayena paccayoā€ti.

Nanu vÄ«maį¹sādhipati sahajātānaį¹ dhammānaį¹ adhipati, taƱca indriyanti?

Āmantā.

HaƱci vÄ«maį¹sādhipati sahajātānaį¹ dhammānaį¹ adhipati, taƱca indriyaį¹, tena vata re vattabbeā€”

ā€œadhipatipaccayena paccayo, indriyapaccayena paccayoā€ti.

Nanu vÄ«maį¹sādhipati sahajātānaį¹ dhammānaį¹ adhipati, taƱca maggaį¹…ganti?

Āmantā.

HaƱci vÄ«maį¹sādhipati sahajātānaį¹ dhammānaį¹ adhipati, taƱca maggaį¹…gaį¹, tena vata re vattabbeā€”

ā€œadhipatipaccayena paccayo, maggapaccayena paccayoā€ti.

Nanu ariyaį¹ dhammaį¹ garuį¹ katvā uppajjati paccavekkhaį¹‡Ä, taƱcārammaį¹‡anti?

Āmantā.

HaƱci ariyaį¹ dhammaį¹ garuį¹ katvā uppajjati paccavekkhaį¹‡Ä, taƱcārammaį¹‡aį¹, tena vata re vattabbeā€”

ā€œadhipatipaccayena paccayo, ārammaį¹‡apaccayena paccayoā€ti.

Nanu purimā purimā kusalā dhammā pacchimānaį¹ pacchimānaį¹ kusalānaį¹ dhammānaį¹ anantarapaccayena paccayo, sā ca āsevanāti?

Āmantā.

HaƱci purimā purimā kusalā dhammā pacchimānaį¹ pacchimānaį¹ kusalānaį¹ dhammānaį¹ anantarapaccayena paccayo, sā ca āsevanā, tena vata re vattabbeā€”

ā€œanantarapaccayena paccayo, āsevanapaccayena paccayoā€ti.

Nanu purimā purimā akusalā dhammā pacchimānaį¹ pacchimānaį¹ akusalānaį¹ dhammānaį¹ anantarapaccayena paccayo, sā ca āsevanāti?

Āmantā.

HaƱci purimā purimā akusalā dhammā pacchimānaį¹ pacchimānaį¹ akusalānaį¹ dhammānaį¹ anantarapaccayena paccayo, sā ca āsevanā, tena vata re vattabbeā€”

ā€œanantarapaccayena paccayo, āsevanapaccayena paccayoā€ti.

Nanu purimā purimā kiriyābyākatā dhammā pacchimānaį¹ pacchimānaį¹ kiriyābyākatānaį¹ dhammānaį¹ anantarapaccayena paccayo, sā ca āsevanāti?

Āmantā.

HaƱci purimā purimā kiriyābyākatā dhammā pacchimānaį¹ pacchimānaį¹ kiriyābyākatānaį¹ dhammānaį¹ anantarapaccayena paccayo, sā ca āsevanā, tena vata re vattabbeā€”

ā€œanantarapaccayena paccayo, āsevanapaccayena paccayoā€ti.

Na vattabbaį¹ā€”

ā€œpaccayatā vavatthitāā€ti?

Āmantā.

Hetupaccayena paccayo hoti, ārammaį¹‡apaccayena paccayo hoti, anantarapaccayena paccayo hoti, samanantarapaccayena paccayo hotÄ«ti?

Na hevaį¹ vattabbe.

Tena hi paccayatā vavatthitāti.

Paccayatākathā niį¹­į¹­hitā.
PreviousNext