From:
KathÄvatthu
Anusayapaį¹į¹Äsaka
Pannarasamavagga
PaccayatÄkathÄ
PaccayatÄ vavatthitÄti?
ÄmantÄ.
Nanu vÄ«maį¹sÄ hetu, so ca adhipatÄ«ti?
ÄmantÄ.
HaƱci vÄ«maį¹sÄ hetu, so ca adhipati, tena vata re vattabbeā
āhetupaccayena paccayo, adhipatipaccayena paccayoāti.
Nanu chandÄdhipati sahajÄtÄnaį¹ dhammÄnaį¹ adhipatÄ«ti?
ÄmantÄ.
HaƱci chandÄdhipati sahajÄtÄnaį¹ dhammÄnaį¹ adhipati, tena vata re vattabbeā
āadhipatipaccayena paccayo, sahajÄtapaccayena paccayoāti.
Nanu vÄ«riyÄdhipati sahajÄtÄnaį¹ dhammÄnaį¹ adhipatÄ«ti?
ÄmantÄ.
HaƱci vÄ«riyÄdhipati sahajÄtÄnaį¹ dhammÄnaį¹ adhipati, tena vata re vattabbeā
āadhipatipaccayena paccayo, sahajÄtapaccayena paccayoāti.
Nanu vÄ«riyÄdhipati sahajÄtÄnaį¹ dhammÄnaį¹ adhipati, taƱca indriyanti?
ÄmantÄ.
HaƱci vÄ«riyÄdhipati sahajÄtÄnaį¹ dhammÄnaį¹ adhipati, taƱca indriyaį¹, tena vata re vattabbeā
āadhipatipaccayena paccayo, indriyapaccayena paccayoāti.
Nanu vÄ«riyÄdhipati sahajÄtÄnaį¹ dhammÄnaį¹ adhipati, taƱca maggaį¹
ganti?
ÄmantÄ.
HaƱci vÄ«riyÄdhipati sahajÄtÄnaį¹ dhammÄnaį¹ adhipati, taƱca maggaį¹
gaį¹, tena vata re vattabbeā
āadhipatipaccayena paccayo, maggapaccayena paccayoāti.
Nanu cittÄdhipati sahajÄtÄnaį¹ dhammÄnaį¹ adhipatÄ«ti?
ÄmantÄ.
HaƱci cittÄdhipati sahajÄtÄnaį¹ dhammÄnaį¹ adhipati, tena vata re vattabbeā
āadhipatipaccayena paccayo, sahajÄtapaccayena paccayoāti.
Nanu cittÄdhipati sahajÄtÄnaį¹ dhammÄnaį¹ adhipati, so ca ÄhÄroti?
ÄmantÄ.
HaƱci cittÄdhipati sahajÄtÄnaį¹ dhammÄnaį¹ adhipati, so ca ÄhÄro, tena vata re vattabbeā
āadhipatipaccayena paccayo, ÄhÄrapaccayena paccayoāti.
Nanu cittÄdhipati sahajÄtÄnaį¹ dhammÄnaį¹ adhipati, taƱca indriyanti?
ÄmantÄ.
HaƱci cittÄdhipati sahajÄtÄnaį¹ dhammÄnaį¹ adhipati, taƱca indriyaį¹, tena vata re vattabbeā
āadhipatipaccayena paccayo, indriyapaccayena paccayoāti.
Nanu vÄ«maį¹sÄdhipati sahajÄtÄnaį¹ dhammÄnaį¹ adhipatÄ«ti?
ÄmantÄ.
HaƱci vÄ«maį¹sÄdhipati sahajÄtÄnaį¹ dhammÄnaį¹ adhipati, tena vata re vattabbeā
āadhipatipaccayena paccayo, sahajÄtapaccayena paccayoāti.
Nanu vÄ«maį¹sÄdhipati sahajÄtÄnaį¹ dhammÄnaį¹ adhipati, taƱca indriyanti?
ÄmantÄ.
HaƱci vÄ«maį¹sÄdhipati sahajÄtÄnaį¹ dhammÄnaį¹ adhipati, taƱca indriyaį¹, tena vata re vattabbeā
āadhipatipaccayena paccayo, indriyapaccayena paccayoāti.
Nanu vÄ«maį¹sÄdhipati sahajÄtÄnaį¹ dhammÄnaį¹ adhipati, taƱca maggaį¹
ganti?
ÄmantÄ.
HaƱci vÄ«maį¹sÄdhipati sahajÄtÄnaį¹ dhammÄnaį¹ adhipati, taƱca maggaį¹
gaį¹, tena vata re vattabbeā
āadhipatipaccayena paccayo, maggapaccayena paccayoāti.
Nanu ariyaį¹ dhammaį¹ garuį¹ katvÄ uppajjati paccavekkhaį¹Ä, taƱcÄrammaį¹anti?
ÄmantÄ.
HaƱci ariyaį¹ dhammaį¹ garuį¹ katvÄ uppajjati paccavekkhaį¹Ä, taƱcÄrammaį¹aį¹, tena vata re vattabbeā
āadhipatipaccayena paccayo, Ärammaį¹apaccayena paccayoāti.
Nanu purimÄ purimÄ kusalÄ dhammÄ pacchimÄnaį¹ pacchimÄnaį¹ kusalÄnaį¹ dhammÄnaį¹ anantarapaccayena paccayo, sÄ ca ÄsevanÄti?
ÄmantÄ.
HaƱci purimÄ purimÄ kusalÄ dhammÄ pacchimÄnaį¹ pacchimÄnaį¹ kusalÄnaį¹ dhammÄnaį¹ anantarapaccayena paccayo, sÄ ca ÄsevanÄ, tena vata re vattabbeā
āanantarapaccayena paccayo, Äsevanapaccayena paccayoāti.
Nanu purimÄ purimÄ akusalÄ dhammÄ pacchimÄnaį¹ pacchimÄnaį¹ akusalÄnaį¹ dhammÄnaį¹ anantarapaccayena paccayo, sÄ ca ÄsevanÄti?
ÄmantÄ.
HaƱci purimÄ purimÄ akusalÄ dhammÄ pacchimÄnaį¹ pacchimÄnaį¹ akusalÄnaį¹ dhammÄnaį¹ anantarapaccayena paccayo, sÄ ca ÄsevanÄ, tena vata re vattabbeā
āanantarapaccayena paccayo, Äsevanapaccayena paccayoāti.
Nanu purimÄ purimÄ kiriyÄbyÄkatÄ dhammÄ pacchimÄnaį¹ pacchimÄnaį¹ kiriyÄbyÄkatÄnaį¹ dhammÄnaį¹ anantarapaccayena paccayo, sÄ ca ÄsevanÄti?
ÄmantÄ.
HaƱci purimÄ purimÄ kiriyÄbyÄkatÄ dhammÄ pacchimÄnaį¹ pacchimÄnaį¹ kiriyÄbyÄkatÄnaį¹ dhammÄnaį¹ anantarapaccayena paccayo, sÄ ca ÄsevanÄ, tena vata re vattabbeā
āanantarapaccayena paccayo, Äsevanapaccayena paccayoāti.
Na vattabbaį¹ā
āpaccayatÄ vavatthitÄāti?
ÄmantÄ.
Hetupaccayena paccayo hoti, Ärammaį¹apaccayena paccayo hoti, anantarapaccayena paccayo hoti, samanantarapaccayena paccayo hotÄ«ti?
Na hevaį¹ vattabbe.
Tena hi paccayatÄ vavatthitÄti.
PaccayatÄkathÄ niį¹į¹hitÄ.