From:

PreviousNext

Kathāvatthu

Mahāpaį¹‡į¹‡Äsaka

Pannarasamavagga

Khaį¹‡alayamuhuttakathā

Khaį¹‡o parinipphanno, layo parinipphanno, muhuttaį¹ parinipphannanti?

Āmantā.

RÅ«panti?

Na hevaį¹ vattabbe ā€¦peā€¦

vedanā ā€¦

saƱƱā ā€¦

saį¹…khārā ā€¦

viƱƱāį¹‡anti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Na vattabbaį¹ā€”

ā€œmuhuttaį¹ parinipphannanā€ti?

Āmantā.

Nanu vuttaį¹ bhagavatāā€”

ā€œtÄ«į¹‡imāni, bhikkhave, kathāvatthÅ«ni.

Katamāni tÄ«į¹‡i?

AtÄ«taį¹ vā, bhikkhave, addhānaį¹ ārabbha kathaį¹ katheyyaā€”

ā€˜evaį¹ ahosi atÄ«tamaddhānanā€™ti;

anāgataį¹ vā, bhikkhave, addhānaį¹ ārabbha kathaį¹ katheyyaā€”

ā€˜evaį¹ bhavissati anāgatamaddhānanā€™ti;

etarahi vā, bhikkhave, paccuppannaį¹ addhānaį¹ ārabbha kathaį¹ katheyyaā€”

ā€˜evaį¹ hoti etarahi paccuppannanā€™ti.

Imāni kho, bhikkhave, tÄ«į¹‡i kathāvatthÅ«nÄ«ā€ti.

Attheva suttantoti?

Āmantā.

Tena hi muhuttaį¹ parinipphannanti.

Khaį¹‡alayamuhuttakathā niį¹­į¹­hitā.
PreviousNext