From:

PreviousNext

Kathāvatthu

Mahāpaį¹‡į¹‡Äsaka

Pannarasamavagga

TatiyasaƱƱāvedayitakathā

SaƱƱāvedayitanirodhaį¹ samāpanno kālaį¹ kareyyāti?

Āmantā.

Atthi saƱƱāvedayitanirodhaį¹ samāpannassa māraį¹‡antiyo phasso, māraį¹‡antiyā vedanā, māraį¹‡antiyā saƱƱā, māraį¹‡antiyā cetanā, māraį¹‡antiyaį¹ cittanti?

Na hevaį¹ vattabbe ā€¦peā€¦

natthi saƱƱāvedayitanirodhaį¹ samāpannassa māraį¹‡antiyo phasso, māraį¹‡antiyā vedanā, māraį¹‡antiyā saƱƱā, māraį¹‡antiyā cetanā, māraį¹‡antiyaį¹ cittanti?

Āmantā.

HaƱci natthi saƱƱāvedayitanirodhaį¹ samāpannassa māraį¹‡antiyo phasso, māraį¹‡antiyā vedanā, māraį¹‡antiyā saƱƱā, māraį¹‡antiyā cetanā, māraį¹‡antiyaį¹ cittaį¹, no ca vata re vattabbeā€”

ā€œsaƱƱāvedayitanirodhaį¹ samāpanno kālaį¹ kareyyāā€ti.

SaƱƱāvedayitanirodhaį¹ samāpanno kālaį¹ kareyyāti?

Āmantā.

Atthi saƱƱāvedayitanirodhaį¹ samāpannassa phasso vedanā saƱƱā cetanā cittanti?

Na hevaį¹ vattabbe ā€¦peā€¦

natthi saƱƱāvedayitanirodhaį¹ samāpannassa phasso vedanā saƱƱā cetanā cittanti?

Āmantā.

Aphassakassa kālaį¹…kiriyā, avedanakassa kālaį¹…kiriyā ā€¦peā€¦ acittakassa kālaį¹…kiriyāti?

Na hevaį¹ vattabbe ā€¦peā€¦

nanu saphassakassa kālaį¹…kiriyā ā€¦peā€¦ sacittakassa kālaį¹…kiriyāti?

Āmantā.

HaƱci saphassakassa kālaį¹…kiriyā ā€¦peā€¦ sacittakassa kālaį¹…kiriyā, no ca vata re vattabbeā€”

ā€œsaƱƱāvedayitanirodhaį¹ samāpanno kālaį¹ kareyyāā€ti.

SaƱƱāvedayitanirodhaį¹ samāpanno kālaį¹ kareyyāti?

Āmantā.

SaƱƱāvedayitanirodhaį¹ samāpannassa kāye visaį¹ kameyya, satthaį¹ kameyya, aggi kameyyāti?

Na hevaį¹ vattabbe ā€¦peā€¦

saƱƱāvedayitanirodhaį¹ samāpannassa kāye visaį¹ na kameyya, satthaį¹ na kameyya, aggi na kameyyāti?

Āmantā.

HaƱci saƱƱāvedayitanirodhaį¹ samāpannassa kāye visaį¹ na kameyya, satthaį¹ na kameyya, aggi na kameyya, no ca vata re vattabbeā€”

ā€œsaƱƱāvedayitanirodhaį¹ samāpanno kālaį¹ kareyyāā€ti.

SaƱƱāvedayitanirodhaį¹ samāpanno kālaį¹ kareyyāti?

Āmantā.

SaƱƱāvedayitanirodhaį¹ samāpannassa kāye visaį¹ kameyya, satthaį¹ kameyya, aggi kameyyāti?

Āmantā.

Na nirodhaį¹ samāpannoti?

Na hevaį¹ vattabbe ā€¦peā€¦.

SaƱƱāvedayitanirodhaį¹ samāpanno na kālaį¹ kareyyāti?

Āmantā.

Atthi so niyāmo yena niyāmena niyato saƱƱāvedayitanirodhaį¹ samāpanno na kālaį¹ kareyyāti?

Natthi.

HaƱci natthi so niyāmo yena niyāmena niyato saƱƱāvedayitanirodhaį¹ samāpanno na kālaį¹ kareyya, no ca vata re vattabbeā€”

ā€œsaƱƱāvedayitanirodhaį¹ samāpanno na kālaį¹ kareyyāā€ti.

CakkhuviƱƱāį¹‡asamaį¹…gÄ« na kālaį¹ kareyyāti?

Āmantā.

Atthi so niyāmo yena niyāmena niyato cakkhuviƱƱāį¹‡asamaį¹…gÄ« na kālaį¹ kareyyāti?

Natthi.

HaƱci natthi so niyāmo yena niyāmena niyato cakkhuviƱƱāį¹‡asamaį¹…gÄ« na kālaį¹ kareyya, no ca vata re vattabbeā€”

ā€œcakkhuviƱƱāį¹‡asamaį¹…gÄ« na kālaį¹ kareyyāā€ti.

TatiyasaƱƱāvedayitakathā niį¹­į¹­hitā.
PreviousNext