From:

PreviousNext

Kathāvatthu

Mahāpaį¹‡į¹‡Äsaka

Pannarasamavagga

Kammūpacayakathā

AƱƱaį¹ kammaį¹ aƱƱo kammÅ«pacayoti?

Āmantā.

AƱƱo phasso, aƱƱo phassÅ«pacayo;

aƱƱā vedanā, aƱƱo vedanÅ«pacayo;

aƱƱā saƱƱā, aƱƱo saĆ±Ć±Å«pacayo;

aƱƱā cetanā, aƱƱo cetanÅ«pacayo;

aƱƱaį¹ cittaį¹, aƱƱo cittÅ«pacayo;

aƱƱā saddhā, aƱƱo saddhÅ«pacayo;

aƱƱaį¹ vÄ«riyaį¹, aƱƱo vÄ«riyÅ«pacayo;

aƱƱā sati, aƱƱo satÅ«pacayo;

aƱƱo samādhi, aƱƱo samādhÅ«pacayo;

aƱƱā paƱƱā, aƱƱo paĆ±Ć±Å«pacayo;

aƱƱo rāgo, aƱƱo rāgÅ«pacayo ā€¦peā€¦

aƱƱaį¹ anottappaį¹, aƱƱo anottappÅ«pacayoti?

Na hevaį¹ vattabbe ā€¦peā€¦.

AƱƱaį¹ kammaį¹, aƱƱo kammÅ«pacayoti?

Āmantā.

Kammūpacayo kammena sahajātoti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Kammūpacayo kammena sahajātoti?

Āmantā.

Kusalena kammena sahajāto kammÅ«pacayo kusaloti, na hevaį¹ vattabbe ā€¦peā€¦.

Kusalena kammena sahajāto kammūpacayo kusaloti?

Āmantā.

Sukhāya vedanāya sampayuttena kammena sahajāto kammūpacayo sukhāya vedanāya sampayuttoti?

Na hevaį¹ vattabbe ā€¦peā€¦

dukkhāya vedanāya ā€¦peā€¦

adukkhamasukhāya vedanāya sampayuttena kammena sahajāto kammūpacayo adukkhamasukhāya vedanāya sampayuttoti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Kammūpacayo kammena sahajātoti?

Āmantā.

Akusalena kammena sahajāto kammūpacayo akusaloti?

Na hevaį¹ vattabbe ā€¦peā€¦

Akusalena kammena sahajāto kammūpacayo akusaloti?

Āmantā.

Sukhāya vedanāya sampayuttena kammena sahajāto kammūpacayo sukhāya vedanāya sampayuttoti?

Na hevaį¹ vattabbe ā€¦peā€¦

dukkhāya vedanāya ā€¦peā€¦

adukkhamasukhāya vedanāya sampayuttena kammena sahajāto kammūpacayo adukkhamasukhāya vedanāya sampayuttoti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Kammaį¹ cittena sahajātaį¹, kammaį¹ sārammaį¹‡anti?

Āmantā.

KammÅ«pacayo cittena sahajāto, kammÅ«pacayo sārammaį¹‡oti?

Na hevaį¹ vattabbe ā€¦peā€¦

kammÅ«pacayo cittena sahajāto, kammÅ«pacayo anārammaį¹‡oti?

Āmantā.

Kammaį¹ cittena sahajātaį¹, kammaį¹ anārammaį¹‡anti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Kammaį¹ cittena sahajātaį¹, cittaį¹ bhijjamānaį¹ kammaį¹ bhijjatÄ«ti?

Āmantā.

KammÅ«pacayo cittena sahajāto, cittaį¹ bhijjamānaį¹ kammÅ«pacayo bhijjatÄ«ti?

Na hevaį¹ vattabbe ā€¦peā€¦.

KammÅ«pacayo cittena sahajāto, cittaį¹ bhijjamānaį¹ kammÅ«pacayo na bhijjatÄ«ti?

Āmantā.

Kammaį¹ cittena sahajātaį¹, cittaį¹ bhijjamānaį¹ kammaį¹ na bhijjatÄ«ti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Kammamhi kammūpacayoti?

Āmantā.

TaƱƱeva kammaį¹ so kammÅ«pacayoti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Kammamhi kammūpacayo, kammūpacayato vipāko nibbattatīti?

Āmantā.

TaƱƱeva kammaį¹, so kammÅ«pacayo, so kammavipākoti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Kammamhi kammÅ«pacayo, kammÅ«pacayato vipāko nibbattati, vipāko sārammaį¹‡oti?

Āmantā.

KammÅ«pacayo sārammaį¹‡oti?

Na hevaį¹ vattabbe ā€¦peā€¦

kammÅ«pacayo anārammaį¹‡oti?

Āmantā.

Vipāko anārammaį¹‡oti?

Na hevaį¹ vattabbe ā€¦peā€¦.

AƱƱaį¹ kammaį¹ aƱƱo kammÅ«pacayoti?

Āmantā.

Nanu vuttaį¹ bhagavatāā€”

ā€œidha, puį¹‡į¹‡a, ekacco sabyābajjhampi abyābajjhampi kāyasaį¹…khāraį¹ abhisaį¹…kharoti, sabyābajjhampi abyābajjhampi vacÄ«saį¹…khāraį¹ ā€¦peā€¦

manosaį¹…khāraį¹ abhisaį¹…kharoti, so sabyābajjhampi abyābajjhampi kāyasaį¹…khāraį¹ abhisaį¹…kharitvā, sabyābajjhampi abyābajjhampi vacÄ«saį¹…khāraį¹ ā€¦peā€¦

manosaį¹…khāraį¹ abhisaį¹…kharitvā sabyābajjhampi abyābajjhampi lokaį¹ upapajjati.

Tamenaį¹ sabyābajjhampi abyābajjhampi lokaį¹ upapannaį¹ samānaį¹ sabyābajjhāpi abyābajjhāpi phassā phusanti.

So sabyābajjhehipi abyābajjhehipi phassehi phuį¹­į¹­ho samāno sabyābajjhampi abyābajjhampi vedanaį¹ vedeti vokiį¹‡į¹‡asukhadukkhaį¹, seyyathāpi manussā ekacce ca devā ekacce ca vinipātikā.

Iti kho, puį¹‡į¹‡a, bhÅ«tā bhÅ«tassa upapatti hoti, yaį¹ karoti tena upapajjati, upapannametaį¹ phassā phusanti.

Evampāhaį¹, puį¹‡į¹‡a, ā€˜kammadāyādā sattāā€™ti vadāmÄ«ā€ti.

Attheva suttantoti?

Āmantā.

Tena hi na vattabbaį¹ā€”

ā€œaƱƱaį¹ kammaį¹, aƱƱo kammÅ«pacayoā€ti.

KammÅ«pacayakathā niį¹­į¹­hitā.

Pannarasamo vaggo.

Tassuddānaį¹

Paccayatā vavatthitā,

paį¹­iccasamuppādo,

addhā,

khaį¹‡o layo muhuttaį¹,

cattāro āsavā anāsavā,

lokuttarānaį¹ dhammānaį¹ jarāmaraį¹‡aį¹ lokuttarā,

saƱƱāvedayitanirodhasamāpatti lokuttarā,

saƱƱāvedayitanirodhasamāpatti lokiyā,

saƱƱāvedayitanirodhaį¹ samāpanno kālaį¹ kareyya,

sveva maggo asaƱƱasattupapattiyā,

aƱƱaį¹ kammaį¹ aƱƱo kammÅ«pacayoti.

Tatiyo paį¹‡į¹‡Äsako.

Tassuddānaį¹

Anusayā,

saį¹varo,

kappo,

mÅ«laƱca vavatthitāti.
PreviousNext