From:

PreviousNext

Kathāvatthu

Mahāpaį¹‡į¹‡Äsaka

Sattarasamavagga

Natthiarahatoakālamaccūtikathā

Natthi arahato akālamaccūti?

Āmantā.

Natthi arahantaghātakoti?

Na hevaį¹ vattabbe ā€¦peā€¦

atthi arahantaghātakoti?

Āmantā.

Atthi arahato akālamaccūti?

Na hevaį¹ vattabbe ā€¦peā€¦

natthi arahato akālamaccūti?

Āmantā.

Yo arahantaį¹ jÄ«vitā voropeti, sati jÄ«vite jÄ«vitāvasese jÄ«vitā voropeti, asati jÄ«vite jÄ«vitāvasese jÄ«vitā voropetÄ«ti?

Sati jīvite jīvitāvasese jīvitā voropetīti.

HaƱci sati jÄ«vite jÄ«vitāvasese jÄ«vitā voropeti, no ca vata re vattabbeā€”

ā€œnatthi arahato akālamaccÅ«ā€ti.

Asati jīvite jīvitāvasese jīvitā voropetīti, natthi arahantaghātakoti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Natthi arahato akālamaccūti?

Āmantā.

Arahato kāye visaį¹ na kameyya, satthaį¹ na kameyya, aggi na kameyyāti?

Na hevaį¹ vattabbe ā€¦peā€¦

nanu arahato kāye visaį¹ kameyya, satthaį¹ kameyya, aggi kameyyāti?

Āmantā.

HaƱci arahato kāye visaį¹ kameyya, satthaį¹ kameyya, aggi kameyya, no ca vata re vattabbeā€”

ā€œnatthi arahato akālamaccÅ«ā€ti.

Arahato kāye visaį¹ na kameyya, satthaį¹ na kameyya, aggi na kameyyāti?

Āmantā.

Natthi arahantaghātakoti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Atthi arahato akālamaccūti?

Āmantā.

Nanu vuttaį¹ bhagavatāā€”

ā€œnāhaį¹, bhikkhave, saƱcetanikānaį¹ kammānaį¹ katānaį¹ upacitānaį¹ appaį¹­isaį¹veditvā byantÄ«bhāvaį¹ vadāmi;

taƱca kho diį¹­į¹­heva dhamme upapajjaį¹ vā apare vā pariyāyeā€ti.

Attheva suttantoti?

Āmantā.

Tena hi natthi arahato akālamaccūti.

Natthi arahato akālamaccÅ«tikathā niį¹­į¹­hitā.
PreviousNext