From:

PreviousNext

Kathāvatthu

Mahāpaį¹‡į¹‡Äsaka

Sattarasamavagga

į¹¬hapetvāariyamaggantikathā

į¹¬hapetvā ariyamaggaį¹ avasesā saį¹…khārā dukkhāti?

Āmantā.

Dukkhasamudayopi dukkhoti?

Na hevaį¹ vattabbe ā€¦peā€¦

dukkhasamudayopi dukkhoti?

Āmantā.

TÄ«į¹‡eva ariyasaccānÄ«ti?

Na hevaį¹ vattabbe ā€¦peā€¦

tÄ«į¹‡eva ariyasaccānÄ«ti?

Āmantā.

Nanu cattāri ariyasaccāni vuttāni bhagavatāā€”

dukkhaį¹, dukkhasamudayo, dukkhanirodho, dukkhanirodhagāminÄ« paį¹­ipadāti?

Āmantā.

HaƱci cattāri ariyasaccāni vuttāni bhagavatāā€”

dukkhaį¹, dukkhasamudayo, dukkhanirodho, dukkhanirodhagāminÄ« paį¹­ipadā;

no ca vata re vattabbeā€”

ā€œtÄ«į¹‡eva ariyasaccānÄ«ā€ti.

Dukkhasamudayopi dukkhoti?

Āmantā.

Kenaį¹­į¹­henāti?

Aniccaį¹­į¹­hena.

Ariyamaggo aniccoti?

Āmantā.

Ariyamaggo dukkhoti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Ariyamaggo anicco, so ca na dukkhoti?

Āmantā.

Dukkhasamudayo anicco, so ca na dukkhoti?

Na hevaį¹ vattabbe ā€¦peā€¦

dukkhasamudayo anicco, so ca dukkhoti?

Āmantā.

Ariyamaggo anicco, so ca dukkhoti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Na vattabbaį¹ā€”

ā€œį¹­hapetvā ariyamaggaį¹ avasesā saį¹…khārā dukkhāā€ti?

Āmantā.

Nanu sā dukkhanirodhagāminÄ« paį¹­ipadāti?

Āmantā.

HaƱci sā dukkhanirodhagāminÄ« paį¹­ipadā, tena vata re vattabbeā€”

ā€œį¹­hapetvā ariyamaggaį¹ avasesā saį¹…khārā dukkhāā€ti.

į¹¬hapetvā ariyamaggantikathā niį¹­į¹­hitā.
PreviousNext