From:

PreviousNext

Kathāvatthu

Mahāpaį¹‡į¹‡Äsaka

Sattarasamavagga

Navattabbaį¹saį¹…ghodakkhiį¹‡aį¹paį¹­iggaį¹‡hātikathā

Na vattabbaį¹ā€”

ā€œsaį¹…gho dakkhiį¹‡aį¹ paį¹­iggaį¹‡hātÄ«ā€ti?

Āmantā.

Nanu saį¹…gho āhuneyyo pāhuneyyo dakkhiį¹‡eyyo aƱjalikaraį¹‡Ä«yo anuttaraį¹ puƱƱakkhettaį¹ lokassāti?

Āmantā.

HaƱci saį¹…gho āhuneyyo pāhuneyyo dakkhiį¹‡eyyo aƱjalikaraį¹‡Ä«yo anuttaraį¹ puƱƱakkhettaį¹ lokassa, tena vata re vattabbeā€”

ā€œsaį¹…gho dakkhiį¹‡aį¹ paį¹­iggaį¹‡hātÄ«ā€ti.

Na vattabbaį¹ā€”

ā€œsaį¹…gho dakkhiį¹‡aį¹ paį¹­iggaį¹‡hātÄ«ā€ti?

Āmantā.

Nanu cattāro purisayugā aį¹­į¹­ha purisapuggalā dakkhiį¹‡eyyā vuttā bhagavatāti?

Āmantā.

HaƱci cattāro purisayugā aį¹­į¹­ha purisapuggalā dakkhiį¹‡eyyā vuttā bhagavatā, tena vata re vattabbeā€”

ā€œsaį¹…gho dakkhiį¹‡aį¹ paį¹­iggaį¹‡hātÄ«ā€ti.

Na vattabbaį¹ā€”

ā€œsaį¹…gho dakkhiį¹‡aį¹ paį¹­iggaį¹‡hātÄ«ā€ti?

Āmantā.

Nanu atthi keci saį¹…ghassa dānaį¹ dentÄ«ti?

Āmantā.

HaƱci atthi keci saį¹…ghassa dānaį¹ denti, tena vata re vattabbeā€”

ā€œsaį¹…gho dakkhiį¹‡aį¹ paį¹­iggaį¹‡hātÄ«ā€ti.

Nanu atthi keci saį¹…ghassa cÄ«varaį¹ denti ā€¦peā€¦

piį¹‡įøapātaį¹ denti ā€¦

senāsanaį¹ denti ā€¦

gilānapaccayabhesajjaparikkhāraį¹ denti ā€¦

khādanÄ«yaį¹ denti ā€¦

bhojanÄ«yaį¹ denti ā€¦peā€¦

pānÄ«yaį¹ dentÄ«ti?

Āmantā.

HaƱci atthi keci saį¹…ghassa pānÄ«yaį¹ denti, tena vata re vattabbeā€”

ā€œsaį¹…gho dakkhiį¹‡aį¹ paį¹­iggaį¹‡hātÄ«ā€ti.

Na vattabbaį¹ā€”

ā€œsaį¹…gho dakkhiį¹‡aį¹ paį¹­iggaį¹‡hātÄ«ā€ti?

Āmantā.

Nanu vuttaį¹ bhagavatāā€”

ā€œÄ€hutiį¹ jātavedova,

mahāmeghaį¹va medanÄ«;

Saį¹…gho samādhisampanno,

paį¹­iggaį¹‡hāti dakkhiį¹‡anā€ti.

Attheva suttantoti?

Āmantā.

Tena hi saį¹…gho dakkhiį¹‡aį¹ paį¹­iggaį¹‡hātÄ«ti.

Saį¹…gho dakkhiį¹‡aį¹ paį¹­iggaį¹‡hātÄ«ti?

Āmantā.

Maggo paį¹­iggaį¹‡hāti, phalaį¹ paį¹­iggaį¹‡hātÄ«ti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Na vattabbaį¹ saį¹…gho dakkhiį¹‡aį¹ paį¹­iggaį¹‡hātÄ«tikathā niį¹­į¹­hitā.
PreviousNext