From:

PreviousNext

Kathāvatthu

Mahāpaį¹‡į¹‡Äsaka

Sattarasamavagga

Navattabbaį¹saį¹…ghobhuƱjatÄ«tikathā

Na vattabbaį¹ā€”

ā€œsaį¹…gho bhuƱjati pivati khādati sāyatÄ«ā€ti?

Āmantā.

Nanu atthi keci saį¹…ghabhattāni karonti, uddesabhattāni karonti, yāgupānāni karontÄ«ti?

Āmantā.

HaƱci atthi keci saį¹…ghabhattāni karonti, uddesabhattāni karonti, yāgupānāni karonti, tena vata re vattabbeā€”

ā€œsaį¹…gho bhuƱjati pivati khādati sāyatÄ«ā€ti.

Na vattabbaį¹ā€”

ā€œsaį¹…gho bhuƱjati pivati khādati sāyatÄ«ā€ti?

Āmantā.

Nanu vuttaį¹ bhagavatāā€”

ā€œgaį¹‡abhojanaį¹ paramparabhojanaį¹ atirittabhojanaį¹ anatirittabhojananā€ti?

Āmantā.

HaƱci vuttaį¹ bhagavatāā€”

ā€œgaį¹‡abhojanaį¹ paramparabhojanaį¹ atirittabhojanaį¹ anatirittabhojanaį¹ā€, tena vata re vattabbeā€”

ā€œsaį¹…gho bhuƱjati pivati khādati sāyatÄ«ā€ti.

Na vattabbaį¹ā€”

ā€œsaį¹…gho bhuƱjati pivati khādati sāyatÄ«ā€ti?

Āmantā.

Nanu aį¹­į¹­ha pānāni vuttāni bhagavatāā€”

ambapānaį¹, jambupānaį¹, cocapānaį¹, mocapānaį¹, madhukapānaį¹, muddikapānaį¹, sālukapānaį¹, phārusakapānanti?

Āmantā.

HaƱci aį¹­į¹­ha pānāni vuttāni bhagavatāā€”

ambapānaį¹, jambupānaį¹, cocapānaį¹, mocapānaį¹, madhukapānaį¹, muddikapānaį¹, sālukapānaį¹, phārusakapānaį¹, tena vata re vattabbeā€”

ā€œsaį¹…gho bhuƱjati pivati khādati sāyatÄ«ā€ti.

Saį¹…gho bhuƱjati pivati khādati sāyatÄ«ti?

Āmantā.

Maggo bhuƱjati pivati khādati sāyati, phalaį¹ bhuƱjati pivati khādati sāyatÄ«ti?

Na hevaį¹ vattabbe ā€¦peā€¦.

Na vattabbaį¹ saį¹…gho bhuƱjatÄ«tikathā niį¹­į¹­hitā.
PreviousNext