From:
KathÄvatthu
MahÄpaį¹į¹Äsaka
Sattarasamavagga
Navattabbaį¹saį¹
ghobhuƱjatÄ«tikathÄ
Na vattabbaį¹ā
āsaį¹
gho bhuƱjati pivati khÄdati sÄyatÄ«āti?
ÄmantÄ.
Nanu atthi keci saį¹
ghabhattÄni karonti, uddesabhattÄni karonti, yÄgupÄnÄni karontÄ«ti?
ÄmantÄ.
HaƱci atthi keci saį¹
ghabhattÄni karonti, uddesabhattÄni karonti, yÄgupÄnÄni karonti, tena vata re vattabbeā
āsaį¹
gho bhuƱjati pivati khÄdati sÄyatÄ«āti.
Na vattabbaį¹ā
āsaį¹
gho bhuƱjati pivati khÄdati sÄyatÄ«āti?
ÄmantÄ.
Nanu vuttaį¹ bhagavatÄā
āgaį¹abhojanaį¹ paramparabhojanaį¹ atirittabhojanaį¹ anatirittabhojananāti?
ÄmantÄ.
HaƱci vuttaį¹ bhagavatÄā
āgaį¹abhojanaį¹ paramparabhojanaį¹ atirittabhojanaį¹ anatirittabhojanaį¹ā, tena vata re vattabbeā
āsaį¹
gho bhuƱjati pivati khÄdati sÄyatÄ«āti.
Na vattabbaį¹ā
āsaį¹
gho bhuƱjati pivati khÄdati sÄyatÄ«āti?
ÄmantÄ.
Nanu aį¹į¹ha pÄnÄni vuttÄni bhagavatÄā
ambapÄnaį¹, jambupÄnaį¹, cocapÄnaį¹, mocapÄnaį¹, madhukapÄnaį¹, muddikapÄnaį¹, sÄlukapÄnaį¹, phÄrusakapÄnanti?
ÄmantÄ.
HaƱci aį¹į¹ha pÄnÄni vuttÄni bhagavatÄā
ambapÄnaį¹, jambupÄnaį¹, cocapÄnaį¹, mocapÄnaį¹, madhukapÄnaį¹, muddikapÄnaį¹, sÄlukapÄnaį¹, phÄrusakapÄnaį¹, tena vata re vattabbeā
āsaį¹
gho bhuƱjati pivati khÄdati sÄyatÄ«āti.
Saį¹
gho bhuƱjati pivati khÄdati sÄyatÄ«ti?
ÄmantÄ.
Maggo bhuƱjati pivati khÄdati sÄyati, phalaį¹ bhuƱjati pivati khÄdati sÄyatÄ«ti?
Na hevaį¹ vattabbe ā¦peā¦.
Na vattabbaį¹ saį¹
gho bhuƱjatÄ«tikathÄ niį¹į¹hitÄ.