From:

PreviousNext

Kathāvatthu

Mahāpaį¹‡į¹‡Äsaka

Sattarasamavagga

Navattabbaį¹buddhassadinnaį¹mahapphalantikathā

Na vattabbaį¹ā€”

ā€œbuddhassa dinnaį¹ mahapphalanā€ti?

Āmantā.

Nanu bhagavā dvipadānaį¹ aggo, dvipadānaį¹ seį¹­į¹­ho, dvipadānaį¹ pamokkho, dvipadānaį¹ uttamo, dvipadānaį¹ pavaro asamo asamasamo appaį¹­isamo appaį¹­ibhāgo appaį¹­ipuggaloti?

Āmantā.

HaƱci bhagavā dvipadānaį¹ aggo, dvipadānaį¹ seį¹­į¹­ho, dvipadānaį¹ pamokkho, dvipadānaį¹ uttamo, dvipadānaį¹ pavaro asamo asamasamo appaį¹­isamo appaį¹­ibhāgo appaį¹­ipuggalo, tena vata re vattabbeā€”

ā€œbuddhassa dinnaį¹ mahapphalanā€ti.

Na vattabbaį¹ā€”

ā€œbuddhassa dinnaį¹ mahapphalanā€ti?

Āmantā.

Atthi koci buddhena samasamoā€”

sīlena samādhinā paƱƱāyāti?

Natthi.

HaƱci natthi koci buddhena samasamoā€”

sÄ«lena samādhinā paƱƱāya, tena vata re vattabbeā€”

ā€œbuddhassa dinnaį¹ mahapphalanā€ti.

Na vattabbaį¹ā€”

ā€œbuddhassa dinnaį¹ mahapphalanā€ti?

Āmantā.

Nanu vuttaį¹ bhagavatāā€”

ā€œNayimasmiį¹ vā loke parasmiį¹ vā pana,

Buddhena seį¹­į¹­ho ca samo ca vijjati;

Yamāhuneyyānaį¹ aggataį¹ gato,

PuƱƱatthikānaį¹ vipulapphalesinanā€ti.

Attheva suttantoti?

Āmantā.

Tena hi buddhassa dinnaį¹ mahapphalanti.

Na vattabbaį¹ buddhassa dinnaį¹ mahapphalantikathā niį¹­į¹­hitā.
PreviousNext